________________
(१५३१). भासा अभिधानराजेन्द्रः।
भासा या य । पत्तिया णं भंते ! भासा कतिविहा | पर्यवसिता-निष्ठां गता किम्पर्यवसिता? | भगवानाहपसत्ता । गोयमा ! दुविहा पमत्ता । तं ज
गौतम!'जीवाऽऽदिका' जीव श्रादि:-मौलं कारणं यस्याः सा हा-सच्चा, मोसा य । सच्चा भंते ! भासा पजत्तिया
जीवाऽदिका जीवगततयाविधप्रयत्नमन्तरेणावबोधबीजभू.
तभाषाया असम्भवात् , प्राह च भगवान् भद्रबाहुस्वामीकतिविहा पमत्ता । गोयमा ! दसविहा पएणत्ता । तं
"तिविहम्मि सरीरम्मी, जीवपएसा हवंति जीवस्स । जेहि बहा-जणवयसच्चा १ सम्मयसच्चा २ ठवणसच्चा ३ उ गेराहह गहणं, तो भासह भासमो भावं॥१॥" ' किंप. नामसचा ४ ख्वसच्चा ५ पडुच्चसच्चा ६ववहार- भवा' इत्यस्य निर्वचनमाह-'शरीरप्रभवा ' औदारिकवैकिसच्चा ७ भावसचा ८ जोगसच्चा 8 ओवम्मसच्चा
याऽऽहारकान्यतमशरीरसामर्थ्यादेवभाषाद्रव्यविनिर्गसे,त.
था कि संस्थिता इत्यस्य निर्वचन-वजसंस्थिता' वजस्येक १०1" जणवय १ संमत २ ठक्णा ३, नामे ४ रूवे ५
संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथापडुच्चसच्चे ६य । ववहार ७ भाव ८ जोगे , दस- विधप्रयत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति मे भोवम्मसच्चे य १० ॥१॥" मोसा ण भंते ! भा. लोकश्च वजाऽकारसंस्थित इति साऽपि वज्रसीस्थता, किं सा पजत्तिया कतिविहा पएणता ? । गोयमा! दसवि
पर्यवसिता, इत्यत्र निर्वचनं खोकान्तपर्यवसिता,परतो भाषा,
द्रष्याणां गत्युपएम्भकधर्मास्तिकायाभाषतो गमनासम्भषाहा पराणचा । तं जहा--कोहणिस्सिया १ माणनिस्सि
१. प्राप्ता मया शेषश्च तीर्थकृतिः॥ पुनरपि प्रश्नमाहपा २ मायानिस्सिया ३ लोहनिस्सिया ४ पेजणिस्सिया 'भासा कतो य पवा' इत्यादि, भाषा कुतो-योगात प्रभव५दोसनिस्सिया ६हासमिस्सिया७भयणिस्सिया - ति-उत्पद्यते काययोगाद्वाग्योगा। तथा कतिभिः सम. क्खाइयाणिस्सिया ह उवधाइयणिस्सिया १०-"कोहे माणे
यैर्भाषा भाषते । किमुक्तं भवति ? कतिभिः समनिसज्य
मानद्रव्यसहस्यास्मिका भाषा भवति, तथा भाषा कतिप्रका. माया, लोभे पिजे तहेव दोसे या हास भए भक्खाइय, उव. रा-कतिप्रभेदा कति या भाषाः साधूनां वामनुघाइयपिस्सिया दसमा ॥१॥"अपत्तिया भंते ! का. मता-अनुशाताःमत्र निर्वचनं-'सरीरप्पभषा'त्यादि, बिहा भासा पल्लत्ता । गोयमा ! दुविहा पएणता ।
पत्र शरीरग्रहणेन शरीरयोगः परिग्रह्यते , शरीरमात्र
प्रभवत्वस्य प्रागेव निर्णीतत्वात् , शरीरप्रभवा इति कोs. से जहा-सच्चामोसा असच्चामोसा य । सच्चस्मोसा णं
2:-काययोगप्रभवा । तथाहि-काययोगेन भाषायोग्यान् भंते ! भासा अपजत्तिया कतिविहा परगना ? । गोयमा ! पुनलान् गृहीत्वा भाषास्वेन परिणामय्य पाग्योगेन निस्जदसबिहा परणसा। तं जहा-उप्पएपमिस्सिया १ विगतमि- ति, ततः काययोगबलाद्भाषा उत्पद्यते इति काययोगप्र. स्सिया २ उप्पणविगतमिस्सिया ३ जीवपिस्सिया ४
भवेत्युक्तम् । माहच भगवान् भद्रबाहुस्वामी-" गिराहाय
कारपणं, निसरह तह वाइएण जोगेण ।" इति । 'काहि व अजीवमिस्सिया ५जीवाजीवमिस्सिया ६ प्रणंतमिस्सि
समपाहि भासई भासं' इत्यस्य निर्वचनं द्वाभ्यां समयाया ७ परित्तमिस्सिया ८ भद्धामिस्सिया ६ अद्धद्धा- भ्यां भाषते भाषां , जथाहि एकेन समयेन भाषायोग्यान् मिस्सिया १० । असच्चामोसा णं भंते ! भासा - पुद्रलान् गृहाति, द्वितीये समये भाषात्वेन परिणमय्य विस. पजचिया काविहा पएणता?| गोयमा! दुवालसविहा जतीति । 'भासा करप्पगारा' इत्यस्य निर्वचनं भाषा स.
स्याऽऽविभेदाचतुःप्रकारा, ते च सत्याऽऽदयो भेदाः प्रागेव पएणता । तं जहा
भाविता इति, 'काषाभासा भणुमया य' इत्यस्य निर्वचनं "आमतणि १माणमणी २",
रत्याऽऽदी वे भाषे साधूनां वमनुमते, तद्यथा- सस्या, भसजायणि ३ तह पुच्छणी य ४ पएणवणी । स्यामृषा च , अर्थात् ये मृषासत्यामृषे ते नानुहाते, तयो. पच्चक्खाणी ६ भासा, इच्छाणुलोमा ७ य ॥१॥ रयधावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्धित्वात् । भणभिग्गहिया भासा,भासा य अभिग्गहम्मि बोद्धव्वाद।
पुनः प्रश्नयति'काविहा णं' इत्यादि, 'पजसिया अपज.
तिया' इति, पर्याप्ता नाम या प्रतिनियतरूपतया अवधारसंसयकरणी भासा १० बोगड ११ अन्वोगडा चेव १२ ।
यितुं शक्यते सा पर्याप्ता , सा च सत्या मृषा या दृष्टव्या, २" ( सूत्रम्-१६५)
उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात् , या 'भासा णं भंते ! किमाइया' इत्यादि । भासा अवयो
तु मियतया उभयप्रतिषेधात्मकतया वा न प्रतिनियत. धबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादा. रूपतयाऽवधारयितुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा नकारणव्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा | असत्यामृषा वा अपव्या , उभयोरपि प्रतिनियतेन रूपेकिमादिका । तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो य. णावधारयितुमशक्यत्वात् । 'पज्जत्तिया णं भंते !'इत्यादि, स्याः सा किम्प्रभवा, सत्यपि मौले कारणे पुनः कस्मात् भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय कारणान्तरात्पद्यते इति भाषः। तथा किंसंस्थितेति. प्रश्नमाह-'सच्चा णं भंते ! भासा पजत्तिया कहविहा. केनाकारेण संस्थिता किंसंस्थिता, कस्येव संस्थानमस्या | पसत्ता।' इति पाठसिद्धम् । भगवानाह - गोयमा!' इत्यादि इति भावः। तथा फिम्पर्यवसिता इति-कस्मिन् स्थाने , 'अणवयसञ्चा' इति तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिज.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org