Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४९२) भारह अभिधानराजेन्द्रः।
भाष एतयोः समहारतः। तं संग्राहिता भवति । साधर्मिकस्य पर्यये दोषदर्शनात् । भरतेन चिह्नितं तस्येदं वा अण् । समामभयानसामाचारीकस्य ग्लायमानस्य गाढागाढकारणे
"हिमा दक्षिणं वर्षे भरताय ददौ पिता । तस्माच भारत समुत्पने माहारीविना विना सीवता यथास्थाम यथाश- वर्षम्" इत्युक्ते जम्बूद्वीपान्तर्गते वर्षभेदे, वाच. । झया यापत्ये उवर्शनभक्तपानाऽऽनयनदानवद्योतीषधकर. भारत भरतक्षेत्रम् । दश• । अ० १ उ० । ०प्र०। पसंस्तारकास्तरणप्रतिलेखनरूपे अभ्युत्थाताभादरपरो भ.
उत्त। विशे० भिरतेन मुनिना प्रोक्तम् । अणु० । भरतवति३, समानधार्मिकाणां साधूनाम् (अहिगरणंसित्ति)वि. कृते नाटकशास्त्रादौ च। तदधीते भण् । नटे, अग्नी, रोधे उत्पने, तत्र साधर्मिकेषु निश्रितं रागा, उपाश्रितं द्वेषः। भरतस्य गोत्रापत्यम् । भरतनृपस्य श्य, चाच०। भरअथवा-मिश्रितमाहारादिलिप्सा उपाश्रितं शिष्यकुलाऽऽद्य. तक्षेत्र प्रकाशकत्वाद् भारतः भरतवर्षस्थे सूर्ये च। पुं०। पैक्षा, तार्जितो यः सोऽनिधितोपथितः, न पर्व शास्त्रबोधित चं०प्र०१पारा भरते जातः, भरतेवाऽस्य निवासः" तब प्रहातीत्यपक्षमाही । अत एव मध्यस्थभावभूतः प्रयोज्यस्य जातः सोऽस्य निवास" इति वाऽण् । भरतवर्षात्पने, तमि. तथा स भवेदिति शेषः। (सम्म ति) सम्यक व्यवहारं श्रुः वासिनीच । त्रि०। भनु० स्था। ताऽऽदिकं तत्र पवाहरन् प्रवृति विदधन् न्यायान् व्यवहरन् भारहर-भारघर-पु०। भारं धरतीति भारधरः भारधारपापम्पबहारे पा व्यषहरन् तस्योत्पन्नस्याधिकरणस्य | के. उत्त०१२ अ०। विरोधस्य मर्षणव्युपशमनार्थतया सदा सर्वकालमभ्युत्थाताभारिय-भारिक-पुं० । भारं वहति । भार ठक् । भारवाहभवतिक केन प्रकारेण, नु वितर्के सार्मिकाःसाधवी.
के, वाच. । भारवति, शा० १ भु. ५० । दुर्निवाहे, अपशब्दा विगतरागाऽऽदिकाः, अत्राल्पशब्दो भाववचन,प्र.
प्रश्न०२आश्रद्वार। पदमा विगतदण्डा तथाविधाशुभवचनाः , अल्पतुमतुमाः
भाल-भाल-नाललाटे, “ भासं प्रति निहालं।" पार अविचमानवमन्तः स्वल्पापराधिनि अपित्वमेवं पुरा - समान स्वमेवं सदाऽपि करोषीत्यादि न पुनः पुनः प्रलपनं
ना० ११२ गाथा। पेषा ते तथा पा, विगतऋधिकृतमनोविकारविशेषाः, भवि- | भाव-भाव-पुं० सत्तास्वभावाभिप्रायवेटाऽऽत्मजन्मसुक्रिया. पन्तीति शेषः। इति भावयन्तो महामुनयः संयमयाहुल्या: | लीलापदार्थेषु विभूतिबन्धजन्तुषु, १०(१) भावयति वि. सपमाऽभवषिरमणादिकं बहिति बहुसंख्यं यथा भवत्ये- न्तयति पदाथोन् । भू अन् । मायोक्की, पंजाम्ति पम्ति स्वाभिप्रायो विशुद्धशुद्धतरं पुनः पुनः संय. चिन्तके पण्डिते, भावयति शापयति वयगतम् । भू-णि मं कुर्वन्तीति संयमबाला, मयूरव्यंसकाऽऽदित्वात्समासः।। अच् । हन्नतावस्थाऽऽवेदके मानस विकारे स्वेदकम्पाऽऽदौ पदिपा-बहुल: प्रभूता संयमी येषां ते बालसंयमाः, सूत्रे व्याभिचारिभाषे, षाचा अभिप्राये, सूत्र० १० १२०। पूर्वीपरमिपातस्यातस्त्रत्वादत एष संबर माधवनिरोधस्तेन | भावश्चित्ताभिप्रायः भाचा०१ श्रु०२५०५ उदासं०। पगुनारालसंबरापा, तत एव समाधिश्चित्तस्वास्थ्य, त. अनु०।" भावो पत्थु पयत्यो।" पार० ना० १५५ गाबहुला, बगुलसमाधयो षा, प्रमत्ता मदाऽऽदिप्रमादयुक्ताः, था। मानसिके परिणामे, पि० । भाषोऽन्तःकरणस्य पमप्रमत्ता अप्रमत्ता (संजमेणं ति) संवरेण ( तवस ति)। रिणतिविशेषः । सूत्र०१७. १५ अ० । प्रश्न । तपसा अनशनाऽऽदिना, पशब्दः समुपयार्थों लुप्तोऽत्र | ध० । भावस्य मोक्षहेतुत्वेन मोक्षे व्यवस्थितम् । मावद्रव्यः । संयमतपोग्रहणं चानयोःप्रधानमोक्षाजवण्यापना. स्यान्तःपरिणामस्येति । द्वा० १०द्वा० अन्तःकरणे, जी०१ य, प्रधान व संयमस्य नवकर्मानुपादानहेतुस्वेन , तपस. अधि.। हृदये, पो०१६ विव० । आत्मनि, योनी, भावाभिभ पुराणकर्ममिर्जरणहेतुत्वेन भवति वाऽभिनवकर्मानुपादा- ख्याः पश्चस्वभावसत्ताऽऽत्मयोन्यभिप्रायाः । अनु० । सहळू. मात् पुराणकर्मक्षपणात् सकलकर्मक्षयलक्षणो मोक्ष इति । द्वानाभ्यवसाये, पञ्चा० ४ घिव । धर्मश्रवणतच्छवानचा. "अप्पाणं भाषमाणा| "मात्मानं वासयन्तः, एवं पूर्वोक्तप्र- रित्राऽऽचरणकर्मक्षयोपशमाऽऽहितविरतिप्रतिपत्युत्साह - कारण, विहरेयुरिति (सेत्तमित्यादि ) व्यक्तम् । दशा लक्षणो भाव इति । सूत्र १९०२ मा स्त्रीणां चेष्टाविशे. भा
षे, भावचित्तसमुनयः । मा० १ ० ० । प्रश्न । भारवा-मारवह-नि० । भारं बहतीति भारषदः । पोट्ठलिका रा० द्रव्यादशघटपदाऽऽदिके वस्तुनि, विशेषामा बाहके, उच० १२ १०नि०यू०पू०
वाभारा०प्रा०म०पी०मेका
भावानां सिचिं प्रतिपिपादयिषुर्यक्रगणधरेण जिनस्य स. मारवादग-भारवाहक-पुंगभारंवहति एवुल्ल । भारवाद्विनि," "रिमा भारवाहगा । (२)" अनु०।
म्बावमुपदर्शयन् प्रथमं सर्वशल्यतालिमतमाह
जह किरन सी परमो, नोभयनो नावि अनमो सिद्धी। भारत-भारत-१० । भरतान भरतर्षश्यामधिकृत्य कृती प्राथः] अय् । भारा बाउ विशात्रेभ्योऽतिसारांशा सस्स्यस्य
भावाणमवेक्खायो, वियत्त ! जहदीहहस्साये । १६६२ । तेवावाचावल्यासप्रणीते लक्षश्लोकात्मकनन्धरूपे
__ व्यक्ती भवतोऽयमभिनायो यथा किलन स्वतः न परतो, लौकिकधुतविशेषे. स्था० । ठा। भारताऽऽविधिदानींतन. नचोभयतो, नाप्यम्यतो भाषामां सिजि सम्भाव्यते । कु. पुरुषायामशतावपि कस्यचितू पुरुषस्य व्यासाऽऽदे शक्तिः तः, इत्याह-अपेक्षाता-कार्यकारणाऽविभावस्थापेक्षिकत्वान भूयते । ०।"पुण्यपी भाभषररहे रामायणं । " भा-1 दित्यर्थः हस्वदीर्घव्यपवेशपत् । तथाहि-यस्किमपि भावजातस्वरामायणयोर्षाचन भषणंषा पूर्वाहापरावयोरेव रूढ, वि.] मस्ति तेन सर्वेखापि कार्येण षा भवितव्यं, कारणेन था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652