Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1532
________________ (१५०६) भावणा अभिधानराजेन्द्रः। भावणा तस्मालम्पति यस्तनुं मलयजैयों हन्ति दण्डादिभि- यत्कर्म पुद्रलाऽऽदान-मात्मन्यास्रवतो भवेत् ॥३॥ यः पुष्णाति धनाऽऽदि यश्च हरते तनाऽपि साम्यं श्रयेत् ।। पतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः। अन्यत्वभवनामेवं, यः करोति महामतिः।। भवतुक्रियायास्तु, त्यागोऽसौ भावसंबरः ॥ ४॥ तस्य सर्वस्वनाशेऽपि न शोकांऽशोऽपि जायते ॥२॥" ॥५॥ मिथ्यात्वकषायाऽऽदीना-मानवाणां मनीषिभिः । अथाशुचित्वभावना निरोधाय प्रयोक्तव्या, उपायाः प्रतिपन्थिनः ॥ ५॥ "लवणाऽऽकरे पदार्थाः, पतिता लवणं यथा भवन्तीह । यथाकाये तथा मलाः स्यु-स्तदसावशुचिः सदा कायः॥१॥ मिथ्यात्वमातरौद्राऽऽख्य-कुच्याने व सुधीर्जयेत् । कायः शोणितशुक्रमीलनभवो गर्भे जरावेष्टितो, दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् ॥ ६॥ मानाऽऽस्वादितखाद्यपेयरसकैर्वृद्धिं कमात्प्रापितः । क्षाम्त्या क्रोधं मृदुत्वेन, मान मायामृजुत्वतः। क्लिद्यद्धातुसमाकुलः कृमिरुजागराडूपदाऽऽद्यास्पदं. सन्तोषेण तथा लोभ, निन्धीत महामतिः ॥७॥ कैर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलः कश्मतः ? ॥२॥ शब्दाऽऽदिविषयानिष्टा-निष्टांश्चापि विषोपमान् । सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदन रागद्वेषप्रहाणेन, निराकुति कोविदः ॥ ८॥ द्राक्षापर्पटिकाऽमृताघृतपुरस्वर्गच्युताम्राऽऽदिकम् । य एतद्भावनासङ्गी, सौभाग्यं भजते नरः। . भुक्तं सत्सहसेव यत्र मलसात्सम्पद्यते सर्वत एति स्वर्गापवर्गश्री-रवश्यं तस्य पश्यताम् ॥ ॥" ॥८॥ स्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्यते ॥ ३॥ अम्माकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत् अथ निर्जराभावनाकालं लम्भयथोत्तम परिमलं कस्तूरिकाऽद्यैस्तथा । " संसारहेतुभूतायाः, यः क्षयः कर्मसन्ततेः । विष्ठाकोष्ठ कमेतदतकमहो मध्ये तु शौचं कथं निर्जरा सा पुनधा, सकामाकामभेदतः ॥१॥ कार नेष्यथ सूत्रयिच्यथ कथंकारं च तत्सौरभम् ॥४॥ श्रमणेषु सकामा स्या-दकामा शेषजन्तुषु । दिव्याडमोदसमृद्धिबासितदिशः श्रीखण्डकस्तूरिका- पाकः स्वत उपायाच, कर्मणां स्याद्यथाऽवत् ॥२॥ कर्पूरागुरुकुमप्रभृतयो भावा यदाश्लेषतः । कमेगन क्षयो भूया-दित्याशयवतां सताम् । दौर्गन्ध्यं दधति क्षणेन मलतां चाऽऽविभ्रते सोऽप्यहो. वितम्बतां तपस्याऽऽदि, सकामा शमिनां मता ॥३॥ देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत ॥५॥ एकेन्द्रियाऽऽदिजन्तूनां, सज्ञानरहिताऽऽत्मनाम् । इत्यशौचं शरीरस्य, विभाव्य परमार्थतः। शीतोष्पवृष्टिदइन-फछेदभेदाऽऽदिभिः सदा ॥ ४ ॥ सुमतिर्ममतां तत्र, न कुर्वीत कदाचन" ॥६॥ कष्टं चेदयमानानां यः शाटः कर्मणां भवेत् । अथाऽनघभावना अकामनिर्जरामना-मामनन्ति मनीषिणः ॥५॥ "मनोपयोषपुर्योगः, कर्म येनाशुभं शुभम् । तपःप्रभृतिभिर्वृद्धि, अजन्ती निर्जरा यतः। भधिनामानवेन्स्येते , प्रोक्तास्तेनासधा जिनः॥१॥ ममत्वं कर्म संसारं, हल्यात्तां भावयेत्ततः॥६॥" ॥6॥ मैव्या सर्वेषु सरवेषु , प्रमोदेन गुणाधिके । अथ लोकस्वभावभावनामाध्यस्थ्येनाविनीतेषु , कृपया दुःखितेषु च ॥२॥ "शाखस्थानस्थित-कटिस्थकरयुगनराकृतिखोकः । सततं वासितं स्वान्तं , कस्यचित्पुण्यशालिनः। भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाऽऽकान्तः ॥१॥ वितनोति शुभं कर्म; द्विचत्वारिंशदात्मकम् ॥ ३॥ अर्द्धतिर्यगोभेदैः, स त्रेधा जगदे जिनैः । रौद्राऽऽसध्यानमिथ्यात्व-कषायविषयैर्मनः । रुचकादष्टप्रदेशा-मेरुमध्यव्यवस्थितात् ॥ २॥ आक्रान्तमशुभं कर्म, विदधाति घशीतिधा ॥४॥ नवयोजन शस्य -मधोभागेऽपि सा तथा। सर्वगुरुसिद्धान्त, सासदगुणवर्णकम् । पतत्प्रमाण कस्तिर्य-ग्लोकश्चित्रपदार्थभृत् ।। ३॥ तं हितं च वचनं, कर्म सश्चिनुते शुभम् ॥५॥ श्रीसागुरुसर्वश-धर्मधार्मिकदूषकम् । ऊर्गलोकस्त दुपरि, सप्तरज्जुप्रमाणकः। पतरप्रमाणसंयुक्त-श्वाधोलोकोऽपि कीर्तितः ॥४॥ उन्मार्गदेशिषचन-मशुभं कर्म पुष्पति ॥६॥ रत्नप्रभाप्रभृतयः, पृथिव्या सात वेधिताः। देवार्चनगुरूपास्ति-साधुविश्रामणाऽऽदिकम् ।। घनोदधिधनवात-तनुवातस्तमोधनाः ॥५॥ वितन्वती सुगुप्ता च, तनुर्वितनुते शुभम् ॥७॥ तृष्णानुधावधाऽऽघात-भेश्नच्छेदमाऽऽदिभिः । मांसाशनसुरापान-जन्तुघातनचौरिकाः। दुःखानिः नारकास्तत्र, वेदयन्ते निरन्तरम् ॥ ६॥ पारदार्याऽऽदि कुर्वाण-मशुभं कुरुते वपुः ॥ ॥ प्रथमा पृथिवी पिण्डे,योजनानां सहनकाः। पनामावभावनामविरतं यो भावयेदावत-.. स्तस्यानर्थपरम्परेकजनकाद् दुष्टाऽनवीघा ऽश्मनः। अशीतिले क्षमेकं च, तत्रोपरि सहनकम् ॥७॥ व्यावृष्याऽखिलदुःखदावजलदे निःशेषशर्माबली अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः । निर्माणप्रवणे शुभाशुभगणे नित्यं रति पुष्यति ॥"॥७॥ भवनाधिपदेवामां भवनानि जगुर्जिनाः ॥८॥ अथ संघरभावना असुरा नागास्तडितः, सुपी अग्नयोऽनिला। प्रानषाणां निरोधो यः, संवरः स प्रकीर्तितः। स्तमिताधिद्विपदिशः,कुमारान्ता दशेति ते ॥६॥ सर्वतो देशतश्चेति, द्विधा स तु विभज्यते ॥१॥ व्यवस्थिता पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः। अयोगिकेवलिध्वेव, सर्वतः संवरो मतः । सत्रासुराणां चमरो, दक्षिणावासिनां विभुः ॥ १०॥ देशतः पुनरेकद्वि-प्रभृत्यानपरोधिषु ॥२॥ उदीच्यानां बलिर्नाग-कुमाराऽऽदेर्यथाक्रमम् । प्रत्यकमपि स द्वेधा, द्रव्यभावविभेदतः। धरण भूतानन्दश्च, हरिहरिसहस्तथा ।। ११ ।। ३७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652