________________
(१५०६) भावणा अभिधानराजेन्द्रः।
भावणा तस्मालम्पति यस्तनुं मलयजैयों हन्ति दण्डादिभि- यत्कर्म पुद्रलाऽऽदान-मात्मन्यास्रवतो भवेत् ॥३॥ यः पुष्णाति धनाऽऽदि यश्च हरते तनाऽपि साम्यं श्रयेत् ।। पतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः। अन्यत्वभवनामेवं, यः करोति महामतिः।।
भवतुक्रियायास्तु, त्यागोऽसौ भावसंबरः ॥ ४॥ तस्य सर्वस्वनाशेऽपि न शोकांऽशोऽपि जायते ॥२॥" ॥५॥ मिथ्यात्वकषायाऽऽदीना-मानवाणां मनीषिभिः । अथाशुचित्वभावना
निरोधाय प्रयोक्तव्या, उपायाः प्रतिपन्थिनः ॥ ५॥ "लवणाऽऽकरे पदार्थाः, पतिता लवणं यथा भवन्तीह ।
यथाकाये तथा मलाः स्यु-स्तदसावशुचिः सदा कायः॥१॥ मिथ्यात्वमातरौद्राऽऽख्य-कुच्याने व सुधीर्जयेत् । कायः शोणितशुक्रमीलनभवो गर्भे जरावेष्टितो,
दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् ॥ ६॥ मानाऽऽस्वादितखाद्यपेयरसकैर्वृद्धिं कमात्प्रापितः ।
क्षाम्त्या क्रोधं मृदुत्वेन, मान मायामृजुत्वतः। क्लिद्यद्धातुसमाकुलः कृमिरुजागराडूपदाऽऽद्यास्पदं.
सन्तोषेण तथा लोभ, निन्धीत महामतिः ॥७॥ कैर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलः कश्मतः ? ॥२॥
शब्दाऽऽदिविषयानिष्टा-निष्टांश्चापि विषोपमान् । सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदन
रागद्वेषप्रहाणेन, निराकुति कोविदः ॥ ८॥ द्राक्षापर्पटिकाऽमृताघृतपुरस्वर्गच्युताम्राऽऽदिकम् ।
य एतद्भावनासङ्गी, सौभाग्यं भजते नरः। . भुक्तं सत्सहसेव यत्र मलसात्सम्पद्यते सर्वत
एति स्वर्गापवर्गश्री-रवश्यं तस्य पश्यताम् ॥ ॥" ॥८॥ स्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्यते ॥ ३॥ अम्माकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्
अथ निर्जराभावनाकालं लम्भयथोत्तम परिमलं कस्तूरिकाऽद्यैस्तथा ।
" संसारहेतुभूतायाः, यः क्षयः कर्मसन्ततेः । विष्ठाकोष्ठ कमेतदतकमहो मध्ये तु शौचं कथं
निर्जरा सा पुनधा, सकामाकामभेदतः ॥१॥ कार नेष्यथ सूत्रयिच्यथ कथंकारं च तत्सौरभम् ॥४॥ श्रमणेषु सकामा स्या-दकामा शेषजन्तुषु । दिव्याडमोदसमृद्धिबासितदिशः श्रीखण्डकस्तूरिका- पाकः स्वत उपायाच, कर्मणां स्याद्यथाऽवत् ॥२॥ कर्पूरागुरुकुमप्रभृतयो भावा यदाश्लेषतः ।
कमेगन क्षयो भूया-दित्याशयवतां सताम् । दौर्गन्ध्यं दधति क्षणेन मलतां चाऽऽविभ्रते सोऽप्यहो. वितम्बतां तपस्याऽऽदि, सकामा शमिनां मता ॥३॥ देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत ॥५॥
एकेन्द्रियाऽऽदिजन्तूनां, सज्ञानरहिताऽऽत्मनाम् । इत्यशौचं शरीरस्य, विभाव्य परमार्थतः।
शीतोष्पवृष्टिदइन-फछेदभेदाऽऽदिभिः सदा ॥ ४ ॥ सुमतिर्ममतां तत्र, न कुर्वीत कदाचन" ॥६॥
कष्टं चेदयमानानां यः शाटः कर्मणां भवेत् । अथाऽनघभावना
अकामनिर्जरामना-मामनन्ति मनीषिणः ॥५॥ "मनोपयोषपुर्योगः, कर्म येनाशुभं शुभम् ।
तपःप्रभृतिभिर्वृद्धि, अजन्ती निर्जरा यतः। भधिनामानवेन्स्येते , प्रोक्तास्तेनासधा जिनः॥१॥ ममत्वं कर्म संसारं, हल्यात्तां भावयेत्ततः॥६॥" ॥6॥ मैव्या सर्वेषु सरवेषु , प्रमोदेन गुणाधिके ।
अथ लोकस्वभावभावनामाध्यस्थ्येनाविनीतेषु , कृपया दुःखितेषु च ॥२॥ "शाखस्थानस्थित-कटिस्थकरयुगनराकृतिखोकः । सततं वासितं स्वान्तं , कस्यचित्पुण्यशालिनः।
भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाऽऽकान्तः ॥१॥ वितनोति शुभं कर्म; द्विचत्वारिंशदात्मकम् ॥ ३॥
अर्द्धतिर्यगोभेदैः, स त्रेधा जगदे जिनैः । रौद्राऽऽसध्यानमिथ्यात्व-कषायविषयैर्मनः ।
रुचकादष्टप्रदेशा-मेरुमध्यव्यवस्थितात् ॥ २॥ आक्रान्तमशुभं कर्म, विदधाति घशीतिधा ॥४॥
नवयोजन शस्य -मधोभागेऽपि सा तथा। सर्वगुरुसिद्धान्त, सासदगुणवर्णकम् ।
पतत्प्रमाण कस्तिर्य-ग्लोकश्चित्रपदार्थभृत् ।। ३॥ तं हितं च वचनं, कर्म सश्चिनुते शुभम् ॥५॥ श्रीसागुरुसर्वश-धर्मधार्मिकदूषकम् ।
ऊर्गलोकस्त दुपरि, सप्तरज्जुप्रमाणकः।
पतरप्रमाणसंयुक्त-श्वाधोलोकोऽपि कीर्तितः ॥४॥ उन्मार्गदेशिषचन-मशुभं कर्म पुष्पति ॥६॥
रत्नप्रभाप्रभृतयः, पृथिव्या सात वेधिताः। देवार्चनगुरूपास्ति-साधुविश्रामणाऽऽदिकम् ।।
घनोदधिधनवात-तनुवातस्तमोधनाः ॥५॥ वितन्वती सुगुप्ता च, तनुर्वितनुते शुभम् ॥७॥
तृष्णानुधावधाऽऽघात-भेश्नच्छेदमाऽऽदिभिः । मांसाशनसुरापान-जन्तुघातनचौरिकाः।
दुःखानिः नारकास्तत्र, वेदयन्ते निरन्तरम् ॥ ६॥ पारदार्याऽऽदि कुर्वाण-मशुभं कुरुते वपुः ॥ ॥
प्रथमा पृथिवी पिण्डे,योजनानां सहनकाः। पनामावभावनामविरतं यो भावयेदावत-.. स्तस्यानर्थपरम्परेकजनकाद् दुष्टाऽनवीघा ऽश्मनः।
अशीतिले क्षमेकं च, तत्रोपरि सहनकम् ॥७॥ व्यावृष्याऽखिलदुःखदावजलदे निःशेषशर्माबली
अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः । निर्माणप्रवणे शुभाशुभगणे नित्यं रति पुष्यति ॥"॥७॥
भवनाधिपदेवामां भवनानि जगुर्जिनाः ॥८॥ अथ संघरभावना
असुरा नागास्तडितः, सुपी अग्नयोऽनिला। प्रानषाणां निरोधो यः, संवरः स प्रकीर्तितः।
स्तमिताधिद्विपदिशः,कुमारान्ता दशेति ते ॥६॥ सर्वतो देशतश्चेति, द्विधा स तु विभज्यते ॥१॥
व्यवस्थिता पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः। अयोगिकेवलिध्वेव, सर्वतः संवरो मतः ।
सत्रासुराणां चमरो, दक्षिणावासिनां विभुः ॥ १०॥ देशतः पुनरेकद्वि-प्रभृत्यानपरोधिषु ॥२॥
उदीच्यानां बलिर्नाग-कुमाराऽऽदेर्यथाक्रमम् । प्रत्यकमपि स द्वेधा, द्रव्यभावविभेदतः।
धरण भूतानन्दश्च, हरिहरिसहस्तथा ।। ११ ।। ३७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org