Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भावसाग अभिधानराजेन्द्रः।
भावसुद्ध एवंविधः श्रावको भवति भावे भावविषये भावश्रावक इति दोष इति। सत्यम । देशविरचित्ररूपम्वाटेकसिपि विषये गाथाऽक्षरार्थः ॥ ३३ ॥ ध०र०२ अधि०१लक्ष०।
परिणामनानात्वमेकस्यापि परिणामस्य विषयभेदोऽपि संभ. एसो पबयण कुसलो, छन्भेषो मुणिवरेहि निहिट्ठो।।
पतीति सर्वभेदनिषेधार्थत्वात्प्रपश्चस्व न पौनरुक्त्यमिति
व्याख्यानगाथाभिः प्रकाशितमेवातः सूदमधियाऽऽलोच्य स. किरियागयाइँ छ चिय, लिंगाइं भावसङ्कस्स ।। ५५ ।।
माधानान्तरमपि विधेयमिति ॥ ध०र०२ अधि०६ लक्ष०। पष उक्लस्वरूपाप्रवचनकुशलः षड्भेदः पदप्रकारो मुनिवरः
भावसाहु-भावसाधु-पुं० । परमार्थिकयती, पञ्चा. ६ वि. पूर्वाऽऽचायः निर्दिष्टस्ततश्चावसितं भावभावकलिङ्गपटूप्रकरणमित्येतद्दर्शयन्नाह-क्रियागतानि क्रियोपलक्षणानि 'चिय'
व०। पं० व० । शब्दस्थावधारणार्थत्वात् पडेव, लिङ्गानि लक्षणान्यग्नेधूमव.
तथा च भावभावकान् प्रतिपादयतिबावधाद्धस्य यथार्थाभिधानश्रावकस्येति ।।
इय सतरसगुणजुत्तो, जिणाऽऽगमे भावसावगो भणियो। ननु किमन्याम्यपि लिङ्गानि, सन्ति, येनैवमुच्यते एस उण कुसलजोगा, लहइ लहुं भावसाहुत्तं ॥ ७७ ।। क्रियागतानि, सत्यं सन्त्येव । यत पाह
इत्युक्तप्रकारेण सप्तदशगुणयुक्नो जिना 5ऽगमे भावभावको भावगया सतरस, मुणिणो पयस्स बिति लिंगाई।
भणित इति प्रकटार्थम् । एष एवंविधः,पुनःशब्दो विशेषणार्थ:
किं विशिष्टि द्रव्यसाधुस्तावदेष भरिणत एवागमे । यदु. जाणियजिणमयसारा, पुवायरिया जो माहु॥५६॥
कम्-"मिउपिंडो दव्यघडो, सुसायो तह य दवसाहुति। भावगतानि भावविषयाणि सप्तदश मुनयः सूरय एतस्य
साडू य दव्यदेवो, सुद्धनयाणं तु सम्बेसि ॥१॥" एवंविधपरि. प्रकृतभाषकस्य पुरते प्रतिपादयन्ति लिङ्गानि चिहानिशात.
णामोपार्जितकुशलयोगात्पुनर्लभतेऽवानोति लघु श्रीनं भाव. जिनमतसारा इति व्यकं, पूर्वाचार्या यतो यस्मदाहुः पुयते साधुत्वं यथास्थितयतिस्वमिति । ध०र०२ अधि०६ लक्षा त्यनेम स्वमनीषिकापरिहारमाह।
कीरशः पुनर्भावसाधुर्भवतीति', उच्यतेकिं तदाहुरित्याह
"निर्वाणसाधकान् योगान् , यस्मात्साधयतेऽनिशम् । इस्थिदियस्थ संसार बिसय प्रारंभ गेहदसणभो।
समश्च सर्वभूतेषु, तस्मात्साधुरुदारतः॥१॥ गइरिगाइपवाहे, पुरस्सरं भागमपवित्ती ॥ ७ ॥ क्षाम्स्यादिगुणसंपन्नो, मैञ्यादिगुणभूषितः॥ दाणाई जासत्ती, पवतणं निहिर रसदुढे य ।। अप्रमादी समाचार, भावसाधुः प्रकीर्ततः ॥२॥" इति ।
कथं पुनश्चमस्थैरयं ज्ञायते ।, लिखा, कानि पुनस्तानी. मन्मथमसंबढे, परत्यकामावभागीय ॥ ५८ ॥
स्याहबेसा इव गिहबास, पालइ सत्सरसपयनिवदं तु ।। एयस्स उ लिंगाइ, सयला मग्गाणुसारिणी किरिया । भावगय भावसापग-लक्खण मेयं समासेणं ।। ५६॥ सद्धाभवरा धम्मे, पनवणिज्जत्तमुजुभावा ॥ ७८॥ श्री चेन्द्रियाणि चार्थश्चत्यादि द्वन्द्वः , ततः स्लीन्द्रि- किरियासु अप्पमाओ, प्रारंभो सकणिजऽणुट्ठाणे । पार्थसंसारविषयाऽऽम्भिगेहदर्शनानि, तेविति, प्राधादिभ्य
गुरुप्रो गुणाणुरामो, गुरुवागाऽऽराहणं परमं ।। ७६ ॥ इत्यारुतिगणवात्तसि कृते स्त्रीन्द्रियार्थसंसारविषायारभ्भ.
एतस्य पुनर्भावसाधोलिङ्गानि चिह्नानि सकला समस्ता गेहदर्शनत इति भवति । ततधैतेषु मावगतं भावभावकल.
मार्गानुसारिणी मोक्षाध्वानुपातिनी क्रिया प्रत्युपेक्षणा55क्षणं भवतीति तृतीयगाथायां संबन्धः। तथा गहरिकाऽऽदि.
विका चेष्टा १, तथा श्रद्धा करणेच्छा प्रवरा प्रधाना प्रवाहविषये तथा पुरस्सरमागमप्रवृत्तिरिति, प्राकृतत्वाच्छ- धर्म संयमविषये २, तथा प्रज्ञापनीयत्वमसदविनिवेसोयाब पूर्वापरनिपात। ततश्चाऽऽगमपुरस्सर प्रवृत्ति. शख्यागित्वमृजभावादकौटिस्येन ३, तथा क्रियासु बिहिबर्तन,धर्मकार्यविति गम्यते । प्रस्तुतं लिमिति । तथावाना- तानुष्ठानेऽप्यप्रमादोऽशैथिल्यं ४, तथाऽऽरम्भः प्रवृत्ति दियथाशक्तिप्रवर्तन मिति स्पई,प्रांतवाडच दीर्घत्वं, तथा|
शकनीये शक्त्यनुरूपे अनुष्ठाने तपश्चरणाऽऽदौ ५ तथा गुरु
तीये यो निहीको धर्मानुष्ठानं कुर्वन लज्जते, तथाऽरक्तद्विपश्व सांसा.
महान् गुणानुरागो गुणपक्षपातः ६ तथा गुर्याशाsराधनं रिकभावेषु भवति, मध्यस्थो धर्मविचारे न रागद्वेषाभ्यां
धर्माचार्यादेशवर्तिस्वं, परमं सर्वगुणप्रधानमिति सप्तजायतेसंबद्धोधनस्वजनाऽऽदिभावप्रतिवन्धराहता,परा लक्षणानि भावसाधो। ध०र० ३अधि० १लक्ष। कामोपभोगी परार्थ परोपरोधादेव कामाः शब्दरूपस्वरूपा
भावसिणाण-भावस्नान-न० "भयानाम्भसातु बीजस्य, सदा उपभोगा गम्वरसस्पर्शलक्षणा विद्यन्ते प्रवृत्तितया यस्य स
यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावनानं तदुच्यपरार्थकामोपभोगी,समासः प्राकृतत्वात् । वेश्येव पण्याङ्गनेव,
ते॥१॥" इत्युक्तलक्षणे शुभध्यानरूपेनानमेदे,ध०२अधि०। कामिनमिति गम्यते, गृहवासं पालयत्यद्य श्वो वा परित्य
भावसुण-भावशून्य-न। बहुमानशून्ये, पञ्चा०६ विव०। जाम्यनमिति भावयनिति सप्तरशविधपदनियचं, तुःपरणे, भायगतं परिणामजनितरूपमिति, जातावेकवचनमनुस्वा. भावसुद्ध-भावशुद्ध-त्रि०। भावेन सदम्तःकरणलक्षणेन शवं रलोप प्राकृतत्वात् भावधावफलक्षणमेतत्समासेन सूचा- |भावशुखम् । अन्तःकरणेन शुद्ध, षो०७विव० । प्रत्याख्यानमानेणेति गाथात्रयाक्षरार्थः। ध०र०२ अधि. ६ लक्षाभेदेन०।
भावशुद्धमाहपाह-स्त्रीन्द्रियविषयाणामरक्तद्विष्टमध्यस्थासंबद्धानां गेहगे.
। रागेण व दोसेण व, परिणामेण व न इसिमंजं तु । वासयोश्चैकविषयाणां भेदो नोपलभ्यते, तक्कथं न पुनरुक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652