Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1548
________________ (१५२५) भासा अभिधानराजेन्द्रः। भासा मा! भासइस्सामोतं चेच जाव न एसा भासा मोसा।। ति श्रोहारिणी भासा, अह ममामीति श्रोहारिणी भासा (सूत्रम्-४०३) मह चिंतमीति ओहारिणी भासा तह मम्मामीति भोहा. 'मह भंते ! 'इस्यादि , अथेति परिप्रश्नार्थः · भंते ! रिणी भासा तह चिंतेपीति श्रोहारिणी भासा । ता ! त्ति भदन्त !' इत्येवं भगवन्ते महावीरमामन्त्र्य गौतमः पृ. गोयमा! मम्मामीति मोहारिणी भासा चिंतमीति ओहा. छति-पासरस्सामी ति) प्राधयिष्यामो षयमाश्रयणीयं रिणी भासा अह मम्मामीति श्रोहारिणी भासा अह चिते. धनु (सहस्सामो ति) शयिष्यामः 'चिटिस्सामो ति' ऊसंस्थानेन स्थास्यामः, 'निसीइस्सामो ति' निषेत्स्याम | मीति मोहारिणी भासा तह ममामीति श्रोधारिणी भासा उपवेषयाम इत्यर्थः। 'तुयहिस्सामो त्ति' संस्तारके भवि.] तह चिंतमीति अोधारणी भासा।। ष्याम इत्यादिका भाषा किं प्रज्ञापनी? इति योगः॥ भने से गुणं भंते ! ममामि इति ओहारणी भासा' इत्यादि, न बोपलक्षणपरवचनेन भाषाविशेषाणामेवंजातीयानां प्र- 'से' शब्दोऽथशब्दार्थः, सच वाक्योपन्यासे, नूनमुपमानाष. सापनीयत्वं पृष्टमय भाषाजातीनां तत्पृच्छति-'भामंताण धारणतर्कप्रश्नहेतुषु इहावधारणे, भदन्त ! स्यामात्रणे, म. गाहा'-तत्र भामन्त्रणी-हे देवदत्ता इत्यादिका, एषाच कि. म्ये-अवबुध्ये इति-एवं, यदुत अवधारणी भाषा अवधालवस्तुनोऽविधायकत्वादनिषेधकरवाच्च सत्याऽऽदिभाषा येते-अवगम्यतेऽर्थोऽनयेत्यवधारणी-अवबोधबीजभता. जयलक्षणषियोगतश्चासत्यामृषेति प्रज्ञापनाऽऽदावुक्ता, एव. त्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिमाशापयादिकामपि, 'प्राणवणि ति'आज्ञापनी कार्ये पर- सृज्यमानद्रव्यसंहतिः, एष पदार्थः, वाक्यार्थः पुनरयम् स्य प्रवर्सनी यथा घटं कुरु 'जायसि सि' याचनी-वस्तु. अथ भदन्त ! एवमहं मन्ये, यदुतावश्यमवधारिणी भाषेति, विशेषस्य देहीत्येवं मार्गणरूपा, तथेति समुच्चये 'पुच्च- न चैतत् सकृदनालोच्यैव मन्ये , किंतु चिन्तयामि युणी य सि' प्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य क्लिद्वारेणाऽपि परिभावयामीति-एवं यदुत अवधारणीयं बानार्थ तदभियुक्तप्रेरणरूपा, 'परणवणि ति' प्रज्ञापनी भाषेति, एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविविनेयस्योपदेशवानरूपा यथा-" पाणवहाउ नियसा, निश्चयनिमित्तमेवं भगवन्तं पृच्छति-(अहमयामी इरोहा भति दीहाउया आरोगा य । एमाई पनवणी, पत्ता रिणी भासा इति) 'अथशब्दः प्रक्रियाप्रश्नाऽऽनन्तर्यमालोबीयरागीह ॥१॥" पच्चक्खाणीभास ति 'प्रत्याख्या पन्यासप्रतिवचनसमुच्चयेषु,'इह प्रश्ने, काका चास्य सूत्रस्य मी याबमानस्याऽदित्सा मे अतो मां मा याचुस्वेत्याविप्र- पाठस्ततोऽयमर्थः-अथ भगवनेबमहं मन्ये एवमहं मननकुर्या, स्थाग्यानरूपा भाषा इच्छाणुलोम त्ति' प्रतिपादयितुर्या यथा अवधारिणी भाषेति द्वितीयाभिप्रायनिवेदनमधिकृत्य इच्छा तपनुलोमा-तदनुकूला इच्छानुलोमा यथा कार्य प्रे. प्रश्नमाह-(अह चिंतेमि ओहारिणीभासा इति)अथ भगवन् ! रितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः। अणभि एवमहं चिन्तयामि पवमहं चिन्तनं कुर्यो, यदुतावधारिणी ग्गहिया भासा गाहा', अनभिगृहीता-अर्थानभिप्रहेण | भाषेति निरवद्यमेतदित्यभिप्रायः , सम्प्रति पृच्छासमयात् योच्यते डिस्थाऽऽदिवत् 'भासा य अभिग्गम्मि बोद्धब्बा' यथा पूर्व मनन चिन्तनं वा कृतघानिदानीमपि पृच्छासमये भाषा वाभिप्रहे बोलण्या-अर्थमभिगृह्य योच्यते घटाऽऽदि. तधव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन बत् , 'संसयकरणीभास ति। ' याऽनेकार्थप्रतिपत्तिकरी सा संवादयितुकामः पृच्छति-(मह मन्नामी इति ओहारिणी संशयकरणी यथा सम्धवशब्दःपुरुषलवणवाजिषु वर्तमान भासा तह चितेमीति मोहारिणी भासा इति) 'तथेति इति चोयड तिव्याकृता लोकप्रतीतशब्दार्था, 'अव्वोयड ति' समुच्चयनिर्देशावधारणसारश्यप्रश्नेषु'ह निशे , काका अव्याकृता-गम्भीरशब्दार्था मन्मनाक्षरंप्रयुक्ता वाऽनाविर्भा- चास्यापि पाठः, ततःप्रश्नार्थत्वावगतिः, भगवन् ! यथा पू. बितार्था, ' पनपणी णं ति' प्रज्ञाप्यतेोऽनयेति प्रज्ञापनी वै मतवानिदानीमप्य तथा मन्ये इति-एवं यदुत अवधामर्थकथनी बक्तब्येत्यर्थः, 'न एसा मोस त्ति' नैषा मृषा. रिणी भाषेति । किमुक्तं भवति? नेदानीन्तनमननस्य पूर्वमनन· मानभिधायिनी नाषक्तव्येत्यर्थः , पृच्छतोऽयमभिप्राय:- स्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवयिति । तथा प्राधयिष्याम इत्यादिका भाषा भविष्यकालविषया सा यथा पूर्व भगवन् ! चिन्तितवान् इदानीमप्यहं तथा चिन्तखातरायसम्भषेन व्यभिचारिण्यपि स्यात्, तथैकाऽर्थेविष. यामि इति-एवं यदुत अवधारणी भाषेति, प्रस्त्येतदिति ?, थाऽपि बहुवचनान्ततयोक्तिस्येवमयथार्था, तथा आमन्त्रणी. एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते भगवामाह-हंता प्रभूतिका विधिप्रतिषेधाभ्यां न सत्यभाषाववस्तुनि नियते- गोयमा! मनामीति पोहारिणी भासा'ति.' स्यतः किमियं वक्तव्या स्यात् ? इति, उत्तरं तु 'हंता'- म्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्या. त्यादि । इदमत्र हृदयम्-भाश्रयिष्याम इत्यादिकाउनवधार- दीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच युष्मदर्थेऽपि प्र. जत्वाद्वर्तमानयोगेनेत्येतद्विकल्पगर्भवादात्मनि गुरौ चैका- युज्यन्ते,ततोऽयमर्थ:-हन्त गौतम! मन्यसे त्वं यदुत अवधा. र्थत्वेऽपि बहुवचनस्याऽनुमतत्वात्प्रज्ञापन्येव तथाऽमन्त्र - रणी भाषेती जानाम्यहं केवलशाने नेदमित्यभिप्राया,तथा चि. एयादिकापि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि या स्तयसि स्वमित्येवं यदुतावधारिणी भाषेति इदमय वेधि के. निरवचपुरुषार्थसाधनीला प्रज्ञापन्येवेति । भ०१००० ३ उ० | बलिस्यात्, (अह मनामी इति ओहारिणी भासा इति)अयेत्या. सत्याऽऽदिभाषा मन्तर्ये मत्संमतत्वात् ऊर्दै निःशङ्कं मन्यस्व, इति एवं यदुते नणं भंते ! मपणामीति मोहारिणी भासा चिंतमी- सावधारिणी भाषेति । अधत ऊई निःशवंचिन्तय इति एवं ३८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652