________________
(१५२५) भासा अभिधानराजेन्द्रः।
भासा मा! भासइस्सामोतं चेच जाव न एसा भासा मोसा।। ति श्रोहारिणी भासा, अह ममामीति श्रोहारिणी भासा (सूत्रम्-४०३)
मह चिंतमीति ओहारिणी भासा तह मम्मामीति भोहा. 'मह भंते ! 'इस्यादि , अथेति परिप्रश्नार्थः · भंते ! रिणी भासा तह चिंतेपीति श्रोहारिणी भासा । ता ! त्ति भदन्त !' इत्येवं भगवन्ते महावीरमामन्त्र्य गौतमः पृ. गोयमा! मम्मामीति मोहारिणी भासा चिंतमीति ओहा. छति-पासरस्सामी ति) प्राधयिष्यामो षयमाश्रयणीयं
रिणी भासा अह मम्मामीति श्रोहारिणी भासा अह चिते. धनु (सहस्सामो ति) शयिष्यामः 'चिटिस्सामो ति' ऊसंस्थानेन स्थास्यामः, 'निसीइस्सामो ति' निषेत्स्याम |
मीति मोहारिणी भासा तह ममामीति श्रोधारिणी भासा उपवेषयाम इत्यर्थः। 'तुयहिस्सामो त्ति' संस्तारके भवि.] तह चिंतमीति अोधारणी भासा।। ष्याम इत्यादिका भाषा किं प्रज्ञापनी? इति योगः॥ भने से गुणं भंते ! ममामि इति ओहारणी भासा' इत्यादि, न बोपलक्षणपरवचनेन भाषाविशेषाणामेवंजातीयानां प्र- 'से' शब्दोऽथशब्दार्थः, सच वाक्योपन्यासे, नूनमुपमानाष. सापनीयत्वं पृष्टमय भाषाजातीनां तत्पृच्छति-'भामंताण
धारणतर्कप्रश्नहेतुषु इहावधारणे, भदन्त ! स्यामात्रणे, म. गाहा'-तत्र भामन्त्रणी-हे देवदत्ता इत्यादिका, एषाच कि.
म्ये-अवबुध्ये इति-एवं, यदुत अवधारणी भाषा अवधालवस्तुनोऽविधायकत्वादनिषेधकरवाच्च सत्याऽऽदिभाषा
येते-अवगम्यतेऽर्थोऽनयेत्यवधारणी-अवबोधबीजभता. जयलक्षणषियोगतश्चासत्यामृषेति प्रज्ञापनाऽऽदावुक्ता, एव.
त्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिमाशापयादिकामपि, 'प्राणवणि ति'आज्ञापनी कार्ये पर- सृज्यमानद्रव्यसंहतिः, एष पदार्थः, वाक्यार्थः पुनरयम् स्य प्रवर्सनी यथा घटं कुरु 'जायसि सि' याचनी-वस्तु. अथ भदन्त ! एवमहं मन्ये, यदुतावश्यमवधारिणी भाषेति, विशेषस्य देहीत्येवं मार्गणरूपा, तथेति समुच्चये 'पुच्च- न चैतत् सकृदनालोच्यैव मन्ये , किंतु चिन्तयामि युणी य सि' प्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य क्लिद्वारेणाऽपि परिभावयामीति-एवं यदुत अवधारणीयं बानार्थ तदभियुक्तप्रेरणरूपा, 'परणवणि ति' प्रज्ञापनी
भाषेति, एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविविनेयस्योपदेशवानरूपा यथा-" पाणवहाउ नियसा,
निश्चयनिमित्तमेवं भगवन्तं पृच्छति-(अहमयामी इरोहा भति दीहाउया आरोगा य । एमाई पनवणी, पत्ता
रिणी भासा इति) 'अथशब्दः प्रक्रियाप्रश्नाऽऽनन्तर्यमालोबीयरागीह ॥१॥" पच्चक्खाणीभास ति 'प्रत्याख्या
पन्यासप्रतिवचनसमुच्चयेषु,'इह प्रश्ने, काका चास्य सूत्रस्य मी याबमानस्याऽदित्सा मे अतो मां मा याचुस्वेत्याविप्र- पाठस्ततोऽयमर्थः-अथ भगवनेबमहं मन्ये एवमहं मननकुर्या, स्थाग्यानरूपा भाषा इच्छाणुलोम त्ति' प्रतिपादयितुर्या
यथा अवधारिणी भाषेति द्वितीयाभिप्रायनिवेदनमधिकृत्य इच्छा तपनुलोमा-तदनुकूला इच्छानुलोमा यथा कार्य प्रे.
प्रश्नमाह-(अह चिंतेमि ओहारिणीभासा इति)अथ भगवन् ! रितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः। अणभि
एवमहं चिन्तयामि पवमहं चिन्तनं कुर्यो, यदुतावधारिणी ग्गहिया भासा गाहा', अनभिगृहीता-अर्थानभिप्रहेण | भाषेति निरवद्यमेतदित्यभिप्रायः , सम्प्रति पृच्छासमयात् योच्यते डिस्थाऽऽदिवत् 'भासा य अभिग्गम्मि बोद्धब्बा' यथा पूर्व मनन चिन्तनं वा कृतघानिदानीमपि पृच्छासमये भाषा वाभिप्रहे बोलण्या-अर्थमभिगृह्य योच्यते घटाऽऽदि.
तधव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन बत् , 'संसयकरणीभास ति। ' याऽनेकार्थप्रतिपत्तिकरी सा
संवादयितुकामः पृच्छति-(मह मन्नामी इति ओहारिणी संशयकरणी यथा सम्धवशब्दःपुरुषलवणवाजिषु वर्तमान
भासा तह चितेमीति मोहारिणी भासा इति) 'तथेति इति चोयड तिव्याकृता लोकप्रतीतशब्दार्था, 'अव्वोयड ति' समुच्चयनिर्देशावधारणसारश्यप्रश्नेषु'ह निशे , काका अव्याकृता-गम्भीरशब्दार्था मन्मनाक्षरंप्रयुक्ता वाऽनाविर्भा- चास्यापि पाठः, ततःप्रश्नार्थत्वावगतिः, भगवन् ! यथा पू. बितार्था, ' पनपणी णं ति' प्रज्ञाप्यतेोऽनयेति प्रज्ञापनी वै मतवानिदानीमप्य तथा मन्ये इति-एवं यदुत अवधामर्थकथनी बक्तब्येत्यर्थः, 'न एसा मोस त्ति' नैषा मृषा. रिणी भाषेति । किमुक्तं भवति? नेदानीन्तनमननस्य पूर्वमनन· मानभिधायिनी नाषक्तव्येत्यर्थः , पृच्छतोऽयमभिप्राय:- स्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवयिति । तथा प्राधयिष्याम इत्यादिका भाषा भविष्यकालविषया सा
यथा पूर्व भगवन् ! चिन्तितवान् इदानीमप्यहं तथा चिन्तखातरायसम्भषेन व्यभिचारिण्यपि स्यात्, तथैकाऽर्थेविष.
यामि इति-एवं यदुत अवधारणी भाषेति, प्रस्त्येतदिति ?, थाऽपि बहुवचनान्ततयोक्तिस्येवमयथार्था, तथा आमन्त्रणी. एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते भगवामाह-हंता प्रभूतिका विधिप्रतिषेधाभ्यां न सत्यभाषाववस्तुनि नियते- गोयमा! मनामीति पोहारिणी भासा'ति.' स्यतः किमियं वक्तव्या स्यात् ? इति, उत्तरं तु 'हंता'- म्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्या. त्यादि । इदमत्र हृदयम्-भाश्रयिष्याम इत्यादिकाउनवधार- दीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच युष्मदर्थेऽपि प्र. जत्वाद्वर्तमानयोगेनेत्येतद्विकल्पगर्भवादात्मनि गुरौ चैका- युज्यन्ते,ततोऽयमर्थ:-हन्त गौतम! मन्यसे त्वं यदुत अवधा. र्थत्वेऽपि बहुवचनस्याऽनुमतत्वात्प्रज्ञापन्येव तथाऽमन्त्र - रणी भाषेती जानाम्यहं केवलशाने नेदमित्यभिप्राया,तथा चि. एयादिकापि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि या स्तयसि स्वमित्येवं यदुतावधारिणी भाषेति इदमय वेधि के. निरवचपुरुषार्थसाधनीला प्रज्ञापन्येवेति । भ०१००० ३ उ० | बलिस्यात्, (अह मनामी इति ओहारिणी भासा इति)अयेत्या. सत्याऽऽदिभाषा
मन्तर्ये मत्संमतत्वात् ऊर्दै निःशङ्कं मन्यस्व, इति एवं यदुते नणं भंते ! मपणामीति मोहारिणी भासा चिंतमी- सावधारिणी भाषेति । अधत ऊई निःशवंचिन्तय इति एवं
३८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org