Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1549
________________ (१५२६) भासा अभिधानराजेन्द्रः। भासा यदुतावधारिणी भाषेति,प्रतीचे साध्वनवद्यमित्यभिप्रायः, नित्याऽऽद्यनेकधर्मकलापाऽऽलिङ्गित इत्यादि सा यथावस्थि: तथा तथा अविकलं परिपूर्ण मन्यस्व इत्येवं यदुतावधारणी तवस्त्वभिधायिनी पाराध्यते मोक्षमार्गोऽनयेत्याराधिनी,प्रा. भाषेति यथा पूर्व मतवान् । किमुक्तं भवति ?, यथा त्वया राधिनीत्वात् सत्येति. विराधिनी मति, बिराध्यते मुक्तिमा. पूर्व मननं कृतमिदानीमपि मत्संमतत्वात् सर्व तथैव मन्य. गोऽनयेति बिराधिनी,विप्रतिपत्ती सत्यां वस्तुप्रतिष्ठाऽऽशया स्वमा मनागपि शङ्कां कार्षीरिति । तथा तथा अविकलं | सर्वक्षमतप्रातिकूल्येन या भाष्यते यथा नास्त्यारमा एकान्त. परिपूर्ण चिन्तय इति एवं यदुतावधारिणी भाषेति, यथा नित्यो वेत्यादि तथा सस्याऽपि परपीडोत्पादिका सा विपरीपूर्व चिन्तितवान् , मा मनागपि शतिष्ठा इति, तदेवं भाषा तवस्त्वभिधानात् परपीडाहेतुत्वाद्वा मुक्तिविराधानाद्विराधि. अवधारिणीति निर्णीतम् । नी विराधिनीत्वाच्च मृषेति,या तु किचन नगरं पत्तनं वाऽ. इदानीमियमवधारिणी भाषा सत्या उत धिकृत्य पञ्चसु दारकेषु जातेवेवमभिधीयते, यथाऽस्मिन् मृषेत्यादिनिर्णयार्थ पृच्छति अद्य दश दारका जाता इति सा परिस्थूरव्यवहारनयमतेन माराधनाधिराधिनी, इयं हि पञ्चानां दारकायां यजन्म ता. ओहारिणी णं भंते ! भासा किं सच्चा मोसा सच्चा वतांऽशेन संवादनसम्भवादाराधिनी, दश न पर्यन्ते इत्ये. मोसा असच्चामोसा ? | गोयमा । सिय सच्चा , सिय तावतांशेन विसंवादसम्भवात् बिराधिनी,पाराधिनीचासौ मोसा, सिय सच्चामोसा, सिय असच्चामोसा । से केगडे पिराधिनी चाराधनबिराधिनी,कर्मधारयत्वात् पुम्बभा. वा, आराधनविराधिनीत्वाच्च सत्यामृषा, या तु नैवारा. णं भंते ! एवं बुच्चइ-ओहारिणी ण भासा सिय सच्चा , धनी तल्लक्षणविगमात् नापि विरोधिनी विपरीतवस्त्वभिधा. सिय मोसा, सिय सच्चामोसा , सिय असच्चामोसा। नाभावात् परपीडाहेतुत्वाभावाच्च नाप्याराधनधिराधिनी गोयपा! पाराहिणी सच्चा विराहिणी मोसा आराहण- एकदेशसंवादविसंबादाभावात् ,हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षस्वेत्यादिव्यवहारपतिता आमन्त्रिण्या. विराहिणी सच्चामोसा जाणेव भाराहणी णेव विराहिणी दिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, ‘से पए. गोवाऽऽराहाणविराहिणीसा असच्चामोसा नाम सा चउत्थी ण्टेणं' इत्याद्युपसंहारवाक्यम् ॥ भासा , से तेणटेणं गोयमा! एवं बुच्चइ-ओहारिणी णं इह यथावस्थितवस्तुतवाभिधायिनी भाषा पाराधिनीत्वात भासा सिय सच्चा , सिय मोसा, सिय सच्चामोसा, सिय सत्येत्युक्तं, ततः संशयाऽऽपनस्तदपनोदाय पृच्छतिअसच्चामोसा। (सूत्रम्-१६१) अह भंते ! गानो मिया पस पक्खी पालवणी णं. 'आहारिणी णं भंते !' इत्यादि , अवधारिणी अव सा भासा ण एसा भासा मोसा। हंता गोयमा! जा. बोधबीजभूता, णमिति प्राग्वत् , भदन्त ! भाषा य गाओ मिया पसू पक्खी पालवणी णं एसा भासा,[पकिं सत्या, मृषा, सत्यामृषा, असत्यामृषा? इति । तत्र सन्तो प्रवणी] स एसा भासा मोसा । अह भंते ! जा य इत्थीवऊ मुनयस्तेषामेव भगवदाहासम्यगाराधकतया परमशिष्टत्वात् जा य पुरिसवऊ जा य णपुंसगवऊ पालवणी णं एसा सयो हिता-इहपरलोकाऽऽराधकत्वेन मुक्तिप्रापिका सत्या, भासा ण एसा भासा मोसा ! इंता गोयमा ! जाय इ. युगाऽऽदिपाठाभ्युपगमात् यः प्रत्ययः , यद्वा-यो यस्मै हितः स तत्र साधुरिति सत्सु साध्वी सत्या । 'तत्र साधौ' ॥७१ स्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ पालवणी णं १५॥ इति या प्रत्ययः, यदि वा-सन्तो मूलोत्तरगुणास्तेषामेष एसा भासा न एसा भासा मोसा । अह भंते ! जा य इजगति मुक्तिपदप्रापकतया परमशोभनत्वात् , अथवा सन्तो। स्थीप्राणमणी जाय पुममाणमणी जा य नपुसगाणमणी विद्यमानास्ते च भगवदुपदिष्टा एव जीवाऽऽदयः पदार्थाः, परमवणी णं एसा भासा ण एसा भासा मोसा ? । हता अन्येषां कल्पनामावरचितसत्ताकतया सवतोऽसवात् तेभ्यो हिता तेषु साध्वी वा यथावस्थितवस्तुतावप्रक गोयमा! जा य इत्थीप्राणवणी जा य पुमाणवणी जा पणन सत्या, विपरीतस्वरूपा मृषा, उभयस्वभावा सत्या. य नपुंसगाणवणी पालवणी णं एसा भासा न पसा मृपा, या पुनस्तिसप्वपि भाषास्वनधिकृता-तलक्षणायोग- भासा मोसा । अह भंते ! जाय इत्थिपरमवणी जा य पुमतस्तत्रानन्तर्भाविनी सा आमन्त्रणाऽऽज्ञापनाऽऽदिविषया. पप्लवणी जा य नपुंसगपसवणी पसवणी णं एसा सत्यामृषा । उक्तं च-"सचा हिया सयामिह, संतो मुणयो भासा ण एसा भासा मोसा ? । हंता गोयमा ! गुणा पयत्था वा । तग्विवरीया मोसा, मीसा जा तदुभयसहा. पा ॥२॥ अणहिगया जा तीसु वि, सहो च्चिय केवलो प्रस. जा य इत्थिपलवणी जा य पुमपलवणी जा य नपुं. सचमुसा ॥" इति । भगवानाह- गौतम ! सिय सच्चा' सगपरमवणी , पखवणी णं एसा भासा ण एसा इत्यादि स्यात् सत्या सत्याऽपि भगवतीत्यर्थः, पवं स्यादसा भासा मोसा । अह भंते ! जा जायीति इत्यिवक त्या स्यात्सत्यामृषा स्यावसत्यामृषेति । अत्रैवार्थे प्रश्नमाह'सेकेण्डेणं भंते!' इत्यादि, सुगमम् । भगवानाह-गौतम! जातीइ पुमवऊ जातीति पसगवऊ पणवणी णं एसा पाराधनी सत्या, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठापनबु. भासा ण एसा भासा मोसा । इंता! गोयमा! या यासर्वक्षमतानुसारेण भाष्यते अस्त्यात्मा सदसभित्या जातीति इत्यिवऊ जाईति पुमवऊ जातीति णपुंसगवऊ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652