Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1550
________________ (१५२७) भासा अभिधानराजेन्द्रः। भासा पावणी णं एसा भासा न एसा भासा मोसा । श्रह मेहनं खरता दाय, शौएडीर्य श्मश्रु धृष्टता। भंते ! जा जातीइ इत्थियाणवणी जाइत्ति पुमप्राणवणी स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥२॥ स्तनाऽऽदिश्मश्रुकेशाऽदि-भावाभावसमन्वितम् । जातीति गपुंसगाणवणी परणवणी णं एसा भासा न नपुंसकं बुधाः प्राहु-मोहानलसुदीपितम् ॥ ३॥" एसा भासा मोसा ? । हता! गोयमा ! जातीति इत्थिा तथाऽन्यत्राप्युक्तम्णमणी जातीति पुमभाणवणी जातीति णपुंसगाणम- "स्तनकेशवती स्त्री स्या-लोमशः पुरुषः स्मृतः। णी परणवणी णं एसा भासा ण एसा भासा मोसा । उभयोरन्तरं यच, तत्र भावे नपुंसकम् ॥१॥" न चैवंरूपाणि सपादिलक्षणानि खट्वाऽऽदिपूपलभ्यन्ते । अह भंते ! जातीति इत्थिपएणवणी जातीति पुमपलवणी तथाहि-योकैकावयवपृथकरपन सम्वग् निभालनं क्रियते जातीति गपुंसगपसवणी पासवणी णं एसा भासा ण एसा तथापि न तेषां ख्यादिलक्षणानां तत्रोपलम्भोऽस्ति, ततः भासा मोसा । हता! गोयमा ! जातीति इत्थिपालवणी | प्रसापनीयं भाषान वेति जातसंशयः तदपनोदाय पृच्छति । जाईति पुमपालवणी जाईति सगपमवणी परमवणी यं अत्र भगवानाह-'हंतागोयमेत्यादि'अक्षरगमनिका प्राग्वत् । भावार्थस्वयम्-नेह शनप्रवृत्तिचिन्तायां यथोक्तानि रुया. एसा भासा ण एसा भासा पोसा । (सूत्रम्-१६२) दिलक्षणानि स्त्रीलिङ्गाऽऽदिशब्दाभिधेयानि, किन्त्यभिधेय'अह भंते ! गामो मिया' इत्यादि, अथ भदन्त ! गावः धर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः प्रतीताः, मृगा अपि प्रतिताः, पशवः-अजाः, पक्षिणोऽपि स्त्रीलिङ्गाऽऽदिशब्दाभिधेयाः, नचैते कल्पनामात्र, वस्तुतस्त. प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किम् अ. तच्छन्दाभिधेयतया परिणमनभावात् , तेषामभिधयधर्मा. प्रतिपादनी, प्ररूपणीयेति यावत् , णमिति वाक्यालङ्कारे, णां तवतस्ताविकत्वात् । आह च शकटसूनुरपि-". एषा भाषा सत्या नेषा भाषा मृषेति । इयमन भावना-गाव यमियमिदमितिशन्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः इति भाषा गोजाति प्रतिपादयति,जातौ च त्रिलिजा अप्यर्या श्रीपुंनपुंसकत्वानीति" । व्यवस्थापितधायमों विस्तरअभिधेयाः, लिङ्गत्रयस्यापि जातौ सम्भवात् ,एवं मृगपशुप. केण स्वोपनशब्दानुशासनविवरण इति, ततम्शाम्दन्यवहारा. क्षिष्यपि भावनीयम् , न चैते शब्दानिलिङ्गाभिधायिनस्तथा. पेक्षया यथावस्थितार्थप्रतिपादनात् प्रशापनीयं भाषा, दुष्टवि. प्रतीतेरभावात् किन्तु पुंलिङ्गगर्भास्ततःसंशयः किमियं प्रक्षा. पक्षातः समुत्पत्तेरभावात् परपीडाहेतुस्वाभावाच न पनी, किंषा नेति? । भगवामाह-'हंता गोयमा!'हन्तेस्यवधा. मृषेति । 'बह भंते !' इत्यादि । अथ भदन्त ! या च स्यारणे गौतम ! इस्थामन्त्रणे,गाव इत्यादिका भाषा प्रसापनी, त. झापनी प्राक्षाप्यते-माहासम्पादने प्रयुज्यतेऽऽनया सा पर्थकथनाय प्ररूपणीया, यथावस्थितार्थप्रतिपादकतयास. प्रासापनी खिया श्रासापनी ख्याशापनी, स्त्रिया आदेशदा. स्वस्थात् , तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रि. यिनीत्यर्थः। या च पुमाशापनी नपुंसकामापनी, प्रज्ञापनीयं लिनार्थसमवायिनी, ततो जात्यभिधानेन प्रिमिला अपि भाषा नैषा भाषा मृषेति । अत्रेदं संशयकारणम्-किल यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथाव. सत्या भाषा प्रज्ञापनी भवति , इयं च पाषा प्राशासम्पास्थितार्थाभिधानादियं प्रज्ञापनी भाषेति । यदप्युक्तम्-किन्तु वनक्रियायुक्ताभिधायिनी, आशाप्यमान यादि तथा कु. पुंलिङगी इति, तत्र शब्द लिङ्गव्यवस्था लक्षणवशात्, निवा, ततःसंशयमापनो विनिश्चयाप पृच्छति । अत्र लक्षणं च- स्त्रीपुंनपुंसकसहोली परं' तथा 'प्राम्याशि| भगवानाह-'इंता गोयमा!' इत्यादि , अक्षरगमनिका सुग. शुद्विखुरसो स्त्री प्रायः' इत्यादि। ततो भवेत् कचित् श. मा। भावार्थस्त्वयम्-प्राज्ञापनी भाषा द्विधा-परलोका. म्दे लक्षणवशात स्त्रीत्वं, कचि पस्त्वं, कचित नपंसकत्वं बाधिनी, इतरा च । तत्र या स्वपरानुग्रहबुद्धया शाख्यमन्त. था। परमार्थतः पुनः सोंप जातिशदस्त्रिीलकानप्यर्थाः रेण आमुष्मिकफलसाधनाय प्रतिपाहिकाऽऽलम्बनप्रयोजना न् तत्तदेशकालप्रस्तावाऽऽदिसामर्थ्यवशादभिधत्ते इति न विवक्षितकार्यप्रसाधनसामर्थ्य युक्ता विनीतस्यादिपिनेयजनकश्चिद्दोषः न चेयं परपीडाजनिका, नाऽपि विप्रतारणा. विषया सा परलोकावधिनी, पषैव च साधूनां प्रशापनी, दिदुष्टविषक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'मह भं. परलोकाबाधनात् , इतरा वितरविषया, सा च स्वपरस ते! जा य इस्थिवऊ' इत्यादि अथेति प्रश्ने भदन्त ! - ल्केशजननात् मृषेत्यप्रसापनीसाधुवर्गस्य । उक्तंच."अविणी पमाणवंतो, किलिस्सई भासई मुसं तहय। घंटालोहं ना. त्यान्त्रणे, या च श्रीवाक् स्त्रीलिङ्गप्रतिपादिका भाषा ख. उं, को कडकरण पवतेजा ?॥१॥" क्रिया हि द्रव्यं द्वा लतेत्यादिलक्षणा, या पुरुषवाक् घटः पट इत्यादिरूपा, विनमयति नाद्रब्यमित्यभिप्रायः। अह भंते ! जाय इस्थि या च नपुंसकवाक् कुज्यं काण्डमित्यादिलक्षणा प्रज्ञापनी. पनवणी' इत्यादि । अथ भदन्त ! या च भाषा श्रीप्रक्षायं भाषा नैषा भाषा मृषेति ? , किमत्र संशयकारणं येने पना-नीलक्षणप्रतिपादिका, ' योनिमृदुत्वमस्थैर्य, मुग्धता' रथं पृच्छति'. इति चेत् , उच्यते-इह खटाघटकुडपाऽऽदयः इत्यादिरूपा । या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादि. शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः । स्त्रीपुंनपुंस. का- मेहनं स्वरता दाय' इत्यादिरूपा । या च नपुं. कानां च लक्षणमिदम् सकप्रशापनी-नपुंसकलक्षणाभिधायिनी 'स्तनाऽऽदिश्मश्रु" योनिमृदुत्वमस्थैर्य, मुग्धता क्लीयता स्तनौ । सकप्रज्ञापनी-नपुंसकलक्षणभिधायिनी 'स्तनाऽदिश्मश्रु. पुंस्कामितेति लिङ्गानि, सप्त स्त्रीस्वे प्रचक्षते ॥१॥ केशादि भावाभावसमन्वितम्।' इत्यादि लक्षणा,प्रसापनीयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652