________________
(१५२७) भासा अभिधानराजेन्द्रः।
भासा पावणी णं एसा भासा न एसा भासा मोसा । श्रह मेहनं खरता दाय, शौएडीर्य श्मश्रु धृष्टता। भंते ! जा जातीइ इत्थियाणवणी जाइत्ति पुमप्राणवणी
स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥२॥
स्तनाऽऽदिश्मश्रुकेशाऽदि-भावाभावसमन्वितम् । जातीति गपुंसगाणवणी परणवणी णं एसा भासा न
नपुंसकं बुधाः प्राहु-मोहानलसुदीपितम् ॥ ३॥" एसा भासा मोसा ? । हता! गोयमा ! जातीति इत्थिा
तथाऽन्यत्राप्युक्तम्णमणी जातीति पुमभाणवणी जातीति णपुंसगाणम- "स्तनकेशवती स्त्री स्या-लोमशः पुरुषः स्मृतः। णी परणवणी णं एसा भासा ण एसा भासा मोसा ।
उभयोरन्तरं यच, तत्र भावे नपुंसकम् ॥१॥"
न चैवंरूपाणि सपादिलक्षणानि खट्वाऽऽदिपूपलभ्यन्ते । अह भंते ! जातीति इत्थिपएणवणी जातीति पुमपलवणी
तथाहि-योकैकावयवपृथकरपन सम्वग् निभालनं क्रियते जातीति गपुंसगपसवणी पासवणी णं एसा भासा ण एसा तथापि न तेषां ख्यादिलक्षणानां तत्रोपलम्भोऽस्ति, ततः भासा मोसा । हता! गोयमा ! जातीति इत्थिपालवणी | प्रसापनीयं भाषान वेति जातसंशयः तदपनोदाय पृच्छति । जाईति पुमपालवणी जाईति सगपमवणी परमवणी यं
अत्र भगवानाह-'हंतागोयमेत्यादि'अक्षरगमनिका प्राग्वत् ।
भावार्थस्वयम्-नेह शनप्रवृत्तिचिन्तायां यथोक्तानि रुया. एसा भासा ण एसा भासा पोसा । (सूत्रम्-१६२)
दिलक्षणानि स्त्रीलिङ्गाऽऽदिशब्दाभिधेयानि, किन्त्यभिधेय'अह भंते ! गामो मिया' इत्यादि, अथ भदन्त ! गावः धर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः प्रतीताः, मृगा अपि प्रतिताः, पशवः-अजाः, पक्षिणोऽपि स्त्रीलिङ्गाऽऽदिशब्दाभिधेयाः, नचैते कल्पनामात्र, वस्तुतस्त. प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किम् अ. तच्छन्दाभिधेयतया परिणमनभावात् , तेषामभिधयधर्मा.
प्रतिपादनी, प्ररूपणीयेति यावत् , णमिति वाक्यालङ्कारे, णां तवतस्ताविकत्वात् । आह च शकटसूनुरपि-". एषा भाषा सत्या नेषा भाषा मृषेति । इयमन भावना-गाव यमियमिदमितिशन्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः इति भाषा गोजाति प्रतिपादयति,जातौ च त्रिलिजा अप्यर्या श्रीपुंनपुंसकत्वानीति" । व्यवस्थापितधायमों विस्तरअभिधेयाः, लिङ्गत्रयस्यापि जातौ सम्भवात् ,एवं मृगपशुप. केण स्वोपनशब्दानुशासनविवरण इति, ततम्शाम्दन्यवहारा. क्षिष्यपि भावनीयम् , न चैते शब्दानिलिङ्गाभिधायिनस्तथा.
पेक्षया यथावस्थितार्थप्रतिपादनात् प्रशापनीयं भाषा, दुष्टवि. प्रतीतेरभावात् किन्तु पुंलिङ्गगर्भास्ततःसंशयः किमियं प्रक्षा. पक्षातः समुत्पत्तेरभावात् परपीडाहेतुस्वाभावाच न पनी, किंषा नेति? । भगवामाह-'हंता गोयमा!'हन्तेस्यवधा.
मृषेति । 'बह भंते !' इत्यादि । अथ भदन्त ! या च स्यारणे गौतम ! इस्थामन्त्रणे,गाव इत्यादिका भाषा प्रसापनी, त. झापनी प्राक्षाप्यते-माहासम्पादने प्रयुज्यतेऽऽनया सा पर्थकथनाय प्ररूपणीया, यथावस्थितार्थप्रतिपादकतयास.
प्रासापनी खिया श्रासापनी ख्याशापनी, स्त्रिया आदेशदा. स्वस्थात् , तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रि.
यिनीत्यर्थः। या च पुमाशापनी नपुंसकामापनी, प्रज्ञापनीयं लिनार्थसमवायिनी, ततो जात्यभिधानेन प्रिमिला अपि
भाषा नैषा भाषा मृषेति । अत्रेदं संशयकारणम्-किल यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथाव.
सत्या भाषा प्रज्ञापनी भवति , इयं च पाषा प्राशासम्पास्थितार्थाभिधानादियं प्रज्ञापनी भाषेति । यदप्युक्तम्-किन्तु
वनक्रियायुक्ताभिधायिनी, आशाप्यमान यादि तथा कु. पुंलिङगी इति, तत्र शब्द लिङ्गव्यवस्था लक्षणवशात्,
निवा, ततःसंशयमापनो विनिश्चयाप पृच्छति । अत्र लक्षणं च- स्त्रीपुंनपुंसकसहोली परं' तथा 'प्राम्याशि| भगवानाह-'इंता गोयमा!' इत्यादि , अक्षरगमनिका सुग. शुद्विखुरसो स्त्री प्रायः' इत्यादि। ततो भवेत् कचित् श. मा। भावार्थस्त्वयम्-प्राज्ञापनी भाषा द्विधा-परलोका. म्दे लक्षणवशात स्त्रीत्वं, कचि पस्त्वं, कचित नपंसकत्वं बाधिनी, इतरा च । तत्र या स्वपरानुग्रहबुद्धया शाख्यमन्त. था। परमार्थतः पुनः सोंप जातिशदस्त्रिीलकानप्यर्थाः रेण आमुष्मिकफलसाधनाय प्रतिपाहिकाऽऽलम्बनप्रयोजना न् तत्तदेशकालप्रस्तावाऽऽदिसामर्थ्यवशादभिधत्ते इति न विवक्षितकार्यप्रसाधनसामर्थ्य युक्ता विनीतस्यादिपिनेयजनकश्चिद्दोषः न चेयं परपीडाजनिका, नाऽपि विप्रतारणा.
विषया सा परलोकावधिनी, पषैव च साधूनां प्रशापनी, दिदुष्टविषक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'मह भं.
परलोकाबाधनात् , इतरा वितरविषया, सा च स्वपरस ते! जा य इस्थिवऊ' इत्यादि अथेति प्रश्ने भदन्त ! -
ल्केशजननात् मृषेत्यप्रसापनीसाधुवर्गस्य । उक्तंच."अविणी
पमाणवंतो, किलिस्सई भासई मुसं तहय। घंटालोहं ना. त्यान्त्रणे, या च श्रीवाक् स्त्रीलिङ्गप्रतिपादिका भाषा ख.
उं, को कडकरण पवतेजा ?॥१॥" क्रिया हि द्रव्यं द्वा लतेत्यादिलक्षणा, या पुरुषवाक् घटः पट इत्यादिरूपा,
विनमयति नाद्रब्यमित्यभिप्रायः। अह भंते ! जाय इस्थि या च नपुंसकवाक् कुज्यं काण्डमित्यादिलक्षणा प्रज्ञापनी.
पनवणी' इत्यादि । अथ भदन्त ! या च भाषा श्रीप्रक्षायं भाषा नैषा भाषा मृषेति ? , किमत्र संशयकारणं येने
पना-नीलक्षणप्रतिपादिका, ' योनिमृदुत्वमस्थैर्य, मुग्धता' रथं पृच्छति'. इति चेत् , उच्यते-इह खटाघटकुडपाऽऽदयः
इत्यादिरूपा । या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादि. शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः । स्त्रीपुंनपुंस.
का- मेहनं स्वरता दाय' इत्यादिरूपा । या च नपुं. कानां च लक्षणमिदम्
सकप्रशापनी-नपुंसकलक्षणाभिधायिनी 'स्तनाऽऽदिश्मश्रु" योनिमृदुत्वमस्थैर्य, मुग्धता क्लीयता स्तनौ ।
सकप्रज्ञापनी-नपुंसकलक्षणभिधायिनी 'स्तनाऽदिश्मश्रु. पुंस्कामितेति लिङ्गानि, सप्त स्त्रीस्वे प्रचक्षते ॥१॥ केशादि भावाभावसमन्वितम्।' इत्यादि लक्षणा,प्रसापनीयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org