________________
( १२४२०) अभिधानराजेन्द्रः ।
भासी
भाषा नेपा भाषा मृषेति । कोऽश्राभिप्राय इति चेत्, उच्यते - इह स्त्रीलिङ्गाऽऽदयः शब्दाः शाब्दव्यवहारबलादम्य त्रापि प्रवर्त्तन्ते, यथा खट्वाघटकुट्याऽऽदयः खट्वाऽऽदिष्व चेषु न खलु तत्र यधोकानि रूपादिलक्षणानि सन्ति यचो प्राक्, ततः किमियमव्यापकत्वात् स्यादिलक्षणप्रतिपादिका भाषा न वक्तव्या, आहोस्थित् वक्तव्येति संशयाऽऽपन्नः पृष्टवा न् । अत्र भगवानाह - हंता गोयमेत्यादि । अक्षरगमनिका प्रतीता वादार्थस्वयम्-इह रपादिलक्षणं द्विधा शाब्दव्यवहारानुगतं, वेदानुगतं च । तत्र यदा शाब्दव्यवहाराऽऽश्रितं प्रतिपादयितुमिष्यते तदैवं न वक्तव्यमव्यापक त्वात्, यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्त रतस्तु स्वोपक्षशब्दानुशासनविवरणे । तत इयं तदधिकृत्य प्र ज्ञापनी, यदा तु वेदानुगतं प्रतिपादयितुमिष्यते तदा यथाऽव. स्थितार्थाभिधानात् प्रज्ञापन्येव न मृषेति । अह भंते ! जा जातीति इत्थिवऊ' इत्यादि । अथ भदन्त ! या जातिः स्त्रीवाक् जातौ स्त्रीवचनं सत्तेति या जाती वाक् पुंवचनं भावइति पा जाती नपुंसका सामान्यमिति, प्रज्ञापन एषा भाषा नैषा भाषा मृषेति । कोऽनाभिप्रायः १. इति चेत्, उच्यते-जातिरिह सामान्यमुच्यते, सामान्यस्य च न लिङ्गसंख्याभ्यां योगो, वस्तूनामेव लिङ्गसण्याभ्यां योगस्य तीर्था.
›
9
वैरभ्युपगमात् ततो यदि परं जातापीत्सर्गिकमेकवनपुंसकलिङ्गं चोपपद्येत न विलिङ्गता अि नाभिधायिनोऽपि शब्दाः प्रवर्त्तन्ते यथोक्तमनन्तरं ततः संशयः किम् एषा भाषा प्रज्ञापनी, उत नेति । श्रथ भगवानाह - हंता गोयमा !' इत्यादि । अक्षरार्थः सुगमः । भावार्थ स्वयम्-जातिर्नाम सामान्यमुच्यते सामान्य परिक पितमेकमनयदमक्रियं तस्य प्रमाणवाचितत्वात् यथा प्रमाणबाधितत्वं तथा तत्वार्थटीकायां भावितमिति ततोऽ. वधार्यम्, किन्तु समानः परिणामो "वस्तुन एव समानः प रिणामो यः स एव सामान्यम् ।" इति वचनात्, समानपरिणामचानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपि च सहाम्योऽम्यानुवेधाभ्युपगमात् तथा प्रमाणेनेोपलब्धेः, ततो घटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा मृपेति । 'अह भंते !' इत्यादि । श्रथ भदन्त ! या जातिस्व्याशापनी. जातिमधिकृत्य स्त्रिया श्राज्ञापनी यथा श्रमुका ब्राह्मणी क्षत्रि या वा एवं कुर्यादिति व जातिमधिकृत्य माशापनी न काशापन, प्रशापनी एषा भाषा नैषा भाषा मृषेति । अत्रापि संशयकारणमिदम् श्राशापनी हि नाम श्राज्ञासम्पादनक्रिया युक्तत्रयाचभिधायिनी, स्त्र्यादिश्चाऽऽज्ञाध्यमानस्तथा कुर्यान्नचैति संशयः, किमियं प्रज्ञापनी, किं वाऽभ्येति । अत्र निर्वचन माह - हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयम्-आशापनी हि नाम परलोकावाधिनी सा प्रोव्यते या स्वपरानुप्रबुद्धया विवक्षितार्थसम्पादनसामर्थ्यापेतविनीतादिविनेयजनविषया यथा अमुक सा
शुभंयमुक भूतस्कन्धं चत्वादिसा प्रज्ञापन्येव, दोषाभावात्, शेषा तु स्वपरपीडाजननान्मृषे त्यापनीति | अह भंते !' इत्यादि । अथ भदन्त | या जातिमधिकृत्य खिया श्रीलक्षणस्य प्र तिपादिका, यथा स्त्रीः स्वभावात् तुच्छा भवति गौरव |
Jain Education International
भासा
-
बहुला बनेद्रिया दुर्बला च भूयेति । व "तुच्छा गारबबहुला, चलिदिया दुब्बला य धीईए। " इत्यादि । या च जातिमधिकृत्य पुम्मापनी पुरुषलक्षणस्य स्वरूपनि रूपिका, यथा पुरुषः स्वभाषात् गम्भीराऽऽशयो भवति म इत्यामपि चाऽऽपदि न क्लीवतां भजते इत्यादि । या च जातिमधिकृत्य नपुंसकप्रज्ञापनी नाम नपुंसक जातिप्ररूपिका, यथा नपुंसकः स्वभावात् क्लीवो भवति, प्रबलमोहानखज्वालाक लापज्वलितश्चेत्यादि प्रापन्येषा भाषा नैषा भासा मृषेति अत्रापि संशयकारणं पराते बलु जातिया पर्वका परं कचित् कदाचित् व्यभिचारोऽपि दृश्यते । तथाहिरामाडापे काचित् गम्भीराऽऽशया भवति धृत्या पातीच पुरुष कधिकृतरूपा सभ्यते तोकायामपि चापदि क्लीयतां भजते नपुंसकोडापे कधिन्मन्दमोहानलो दृढसत्त्वश्च ततः संशयः - किमेषा प्रज्ञाप नी, किं वा नेति ? । अत्र भगवानाह - हंता ! गोयमा ! इत्यादि अक्षरार्थः सुगमः परं भावार्थस्वयम् जा तिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्त व्यक्त्यादेवेशात पत्र जातिगुचान्प्ररूपमिधियः प्रायः शब्दं समुच्चारयन्ति प्रायेणेदं पुण्यं यत्रापि न प्रायः, शब्दश्रवणं तत्रापि स दृष्टव्यः प्रस्तावात् ततः कचिकदाचित् व्यभिचारेऽपि दोषाभावान् प्रज्ञापा भाषा नसू ति । इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया वितरस्य तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यायान् भापते स सम्ययुः स वै जानाति श्रहमेतद्भाषे इति यस्तु करणापटिष्ठतया वाताऽऽदिनोपह नया या पूर्वापरानुसन्धानविपत्ि मनसा विकल्प्य भाषते स इतरः स चैवमपि न जानाति यथा धमेतत् इति । बालाऽऽदयोऽपि च भाषमाणा दृश्यन्ते, ततः संशयः- कि. मेते जानन्ति यद्वयमेतत् भाषामहे इति कि पान जानन्तीति पृष्कृति
"
"
3
-
अह भंते ! मंदकुमार या मंदकुमारिया या जागावि बुयमाणा सहमे से बुयामीति । गोयमा ! नो इखट्ठे समट्ठे, 21 सथियो। अह भंते! बंदकुमारए वा मंदकुमारया वा जाण आहारं श्राहारेमाणे अहमेसे श्राहारमाहामि त्ति १ । गोयमा ! नो इट्ठे समट्ठे, पत्थं सठियो । मे अम्मापियरो १। गोयमा ! यो इणट्ठे समट्ठेत्थ स अह भंते! मंदकुमार वा मंदकुमारिया वा जायति अर्थ लियो । अह मंते ! मंदकुमारए वा मंदकुमारिया वा जायति भयं मे भतिराउलो अयं मे अइराउले ति १। गोयमा ! यो इण समट्टे सत्थ सक्षियो । मह भंते ! मंदकुमामे भट्टिदारिय सि १ । गोयमा ! यो इणडे समड़े पत्थ रए वा मंदकुमारिया वा जायति श्रयं मे भट्ठिदारए अयं थियो मंते उट्टे गोखे खरे घांडर भए एलए जागति बुयमाणे श्रहमे से बुयामि । गोयमा ! यो इ
For Private & Personal Use Only
www.jainelibrary.org