________________
(१५२६) भासा अभिधानराजेन्द्रः।
भासा समटे, णऽस्मत्थ समिणो । अह भंते ! उट्टे जाव एलए अच्छी तरच्छी परस्सरा रासभी सियाली विराली सुणिजाणति माहारं आहोरमाणे अहमेसे आहारमि १ । या कोलसुणिया कोकंतिया ससिया चित्तिया चिल्ललिया, गोयमा ! णो इणहे समझे जाव णऽसत्य समिणो । अह जे यावन्ने तहप्पगारा सब्बा सा इत्थिवऊ । हंता गोयमा! भंते ! उट्टे मोणे खरे घोडए ए एलए जाणति अयं पणुस्सो जाव चिल्ललिगा, जे यावन्ने तहप्पगारा सव्वा मे अम्मापियरो । गोयमा! जो इणढे समढे जाव ण. सा इत्थिवऊ । प्रह भंते ! मणुस्से ! जाव चिखलए जे मत्थ समिणो । मह भंते ! उट्टे जाव एलए जाणति यावझे तहप्पगारा सव्वा सा पुमवऊ । हंता गोयमा ! भयं मे अतिराउले त्ति । मोयमा ! खो इण? सम४० मणुस्से महिसे जाव चिखलए, जे यावखे तहप्पणारा जाव मत्थ समिणो | अह. भंते ! उट्टे जाव एलए | सव्वा सा पुमवऊ अह भंते ! कंसं कंसोयं परिमंडलं जाणति भयं मे भट्टिदारए भट्टिदारिया ?। गोयमा! णो | सेलं शुभं नाल थालं तारं रूवं अच्छिपव्वं कुंदं पउम इस समडेजाव णमत्थ समिणो। ( सूत्रम्-१६३ ) | दुद्धं दहिं णवणीतं असणं' सयणं भवणं विमा'अह भंते! मंदकुमारए वा' इत्यादि । अथ भदन्त ! म. णं छत्तं चामरं भिंगारं अंगणं णिरंगणं प्राभरणं रयणं, दकुमारकः-उत्तानशयों बालको, मन्दकुमारिका-त्तान.
जे यावन्ने तहप्पगारा सव्वं तं णपसगवऊ । ता गोयमा! शया बालिका, भाषमाणा-भाषायोग्यान पुद्गलानादाय भापात्वेन परिणमय्य विसृजती एवं जानाति-यथाऽहमेतद्
कंसं जाव रयणं जे यावन्ने तहप्पगारा तं सव्वं णपुंब्रवीमि इति? भगवानाह-गौतम ! नायमर्थः समर्थ:- सगवऊ । अह भंते ! पुढवी इत्थिवऊ, पाउ ति पुमवऊ, बुक्क्युपपनो, यद्यपि मनःपर्याप्त्या पर्याप्तस्तथापि तस्याया
धमित्ति नपुसगवउ, पनवणी णं एसा भासा गा एसा भासा पिमनःकरणमपटु अपटुत्वाच्च मनःकरणस्थ क्षयोपशमोऽपि
मोसा ? । हंता गोयमा ! पुढवि त्ति इस्थिवऊ । भाउ त्ति मन्दः, भुतहानाबरणस्य हिक्षयोपशमः प्रायो मनः करपरिष्ठतामवलम्योपजायते , तथा लोके दर्शनात् । ततो
पुमवऊ, धमिति नपुंसगवऊ, पामवणी ण एसा मासा ण न जानाति मम्मकुमारी मन्दकुमारिका वा भाषमाणा
एसा भासा मोसा । मह भंते ! पुढवाति इथिभाणयथाऽमेतत् अधीमीति । किं सर्वोऽपि न जानातीयत प्रा. मणी, भाउत्ति पुममाणमणी, धरणेति नपुंसगाणमणी,प. इ-माणस्थ समिणो ' इति ; अन्यत्रशब्दोऽत्र परिवर्ज.
एणवणी णं एसा भासा ण एसा भामा मोसा । इंता नार्थः, चाम्यत्रापि परिवर्जनाओं यथा-'अन्यत्र द्रो. णभीष्माभ्यां, सर्वे योधाः पराकमुखाः' इति, द्रोणभीष्मौ
गोयमा! पुढवित्ति इत्थिाणमणी,भाउ ति पुममाणमणी, बर्जयित्वा इत्यर्थः। संझी-अवधिज्ञानी जातिस्मरः सामान्यतो
धणे ति नपुंसगाणमणी पलवणी णं एसा भासा ण एसा विशिष्टमनःपाटवोपेतो वा तस्मादम्यो न जानाति, संझी भासा मोसा । अह भंते ! पुढवीति इस्थिपरमवणी, भाउ तु यथोक्लस्वरूपो जानीते । एवमाहाराऽविविषयाण्यपि च.
त्ति पुमपालवणी , धमेत्ति णपुंसगपसवणी . भाराहणी त्वारि सूत्राणि भावनीयानि , नवरमतिराउले इति देशीपदं,
णं एसा भासा, ण एसा भासा मोसा । हंता ! गोयमा! एतत् स्वामिकुलमित्यर्थः । 'भट्टिदारए' इति भर्ता स्वामी तस्य दारका-पुत्रो भट्टेदारकः। एवमुष्ट्राऽऽदिविषयाण्यपि
पुढवीति इत्यिपसवणी, आउ ति पुमपम्मवणी,धमिति नपुं. पश्च सूत्राणि भावयितव्यानि, नवरमुष्ट्राऽऽदयोऽप्यतिबाला- सगपरमवणी,आराहणीण एसाभासा,न एसा भासा मोसा। वस्थाः परिग्रायाः न जरठाः , जरठावस्थायां हि परिक्षान- इच्चेवं भंते ! इस्थिवयणं वा पुमवयणं वा नपुंसगवयणं वा स्य सम्भवात् ।
वयमाणे पालवणी णं एसा भासा ण एसा भासा मोसा । सम्प्रत्येकवचनादिभाषाविषयसंशयापनोदार्थ पृच्छति-नागोरमा शिवम वा व
हता गोयमा ! इत्थिवयणं वा प्रमवयणं वा पसगवयणं अह भंते ! मणुस्से महिसे पासे हत्थी सीहे बग्ये | वा वयमाणे पणवणी णं एसा भासाण एसा भासा मोसा ।। विगे दीविए अच्छे तरच्छे परस्सरे सियाले विराले सु- [सूत्रम्-१६४] णए कोलसुणए कोकतिए ससए चित्तए चिल्ललए,
अथ भदन्त ! मनुष्यो महिपोऽश्वो हस्ती सिंहो व्याघ्रो जे यावन्ने तहप्पगारा सन्या सा एमवऊ । हंता गोयमा !
वृक एते प्रतीताः । द्वीपी-चित्रकविशेषः , ऋक्षः मगुस्सेजाव चिल्ललए, जे यावन्ने तहप्पगारा सब्वा सा अच्छभल्ल, तरक्षो-व्याघ्रजातिविशेषः, परस्सरो-गराडा, . एगवऊ । अह भंते ! मगुस्सा जाव चिल्ललगा, जे यावने गालो-गोमायुः, विडालो-मार्जारः, शुनको-मृगदंशः , कोल. लहप्पगारा सव्वा सा बहुवऊ ?। हंता गोयमा ! मणुस्सा.
शुनको-मृगयाकुशलः श्वा. शशक:-प्रतीतः, कोकेतिया लु.
कूडी, चित्रका-प्रतीतः, चिल्ललकः श्रारण्यः पशुविशेषः। जाव चिल्ललगा सवा सा बहुवऊ । अह भंते ! मणुस्सी
'जे यावन्ने तहप्पगारा' इति । ये ऽपि चाये तथा प्रकारा मरिसी चलवा हस्थिणिया सीही वरची विगी दीविया एकवचनान्ता इत्यर्थः, सर्वा सा एकवाक-एकत्वप्रतिपा
३८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org