Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भासा अभिधानराजेन्द्रः।
भासा वाक्यं वचनं च गीः सरस्वती भारतीच गोर्वाक पक्ष्या यदेकार्थप्रत्यायनव्यवहारसममिति, योदकार्थे भाषा प्रज्ञापनी देशनी च वाग्योगी योगश्च , एतानि | कोणकाऽऽविषु पयः पिचं नीरमुदकमित्याद्यदुविवक्षानिगदसिद्धान्ये घेति गाथार्थः । दश० ७० २उ० ।। हेतुस्वात् नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वात् व्यवहासंस्कृतप्राकृताऽऽदिके वाक्ये , उत्त०७०।" न चित्ता रप्रवृत्तेः सत्यामेतदिति, एवं शेषेष्यपि भावना कार्या । सतायए भासा।" चित्राः प्राकृतसंस्कृताऽऽचाः षट्भापाः। म्मतसत्यं नाम कुमुदकुबल योत्पलतामरसानां समाने पसं. अथवा-मन्या अपि देशविशेषात् नानारूपा भाषा इति ।। भवे गोपाऽऽदीनामपि सम्मतमरविन्दमेव पजामति । स्था. उस०६ अावशम्दतयोत्सृज्यमानायां द्रव्यसंतती, नं०।। पनासत्यं नाम-अक्षरमुद्राविम्यासादिषु यथा मासकोऽय विशेorभाषानिक्षेपो वाक्यनिक्षेपवतू। प्राचाराङ्गनिर्युको 'जह कार्षापणोऽयं शतमिदं सहस्रमिदमिति । नामसत्य नाम-कु. चकं तह भासा (३१३)"यथा वाक्यशुद्धयध्ययने वाक्यस्य लमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते,धनमवद्धयन्नपिधनवर्द्धन निक्षेपःकृतस्तथा भाषाया अपि कर्तव्यः। प्राचा० २ ०१ इत्युच्यते, अयक्षश्च यक्ष इति । रूपसत्य नाम-श्रनहुणस्य चू०४०१ उ.1
तथारूपधारसं रूपसत्यं, यथा प्रपञ्जयते: प्रवजितरूपधा(२) व्याऽऽदिभाषामाह
रणमिति । प्रतीत्यसत्यं नाम-यथा अनामिकाया दीर्घत्वं दच्चे तिविहा गहणे, य निसिरणे तह भवे पराघाए।। स्वत्वं चेति । तथाहि-अस्यानन्तपरिणामस्य द्रव्यस्य भाव दवे य सुए, चरित्तमाराहणी चेव ।। २७१ ॥
तत्सत्सहकारितारणसबिधानन तत्तपमभिव्यज्यत इति
सत्यता । व्यवहारसत्यं नाम-दह्यते गिरिलति भाजनमनुद्रव्य इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे त्र
दरा कन्या अलोमा एडकेति गिरिगततृणादिवाहे व्यवहा निसर्गे तथा भवेत् पराघाते । तत्र प्रहर्ष भाषाद्रव्यागा
रःप्रवर्तते तथोदके च गलति सति तथा सम्भोगजबीजकाययोगेन यत् सा प्रहणाव्यभाषा, निसर्गस्तेषामेव भाषा
प्रभवोदराभावे च सति तथा लवनयोग्यलामाभावे सति । द्रव्याणां धाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभा
भावसत्यं नाम-शुक्ला बलाका, सत्यपि पश्चवर्णसम्भवे शुपाद्रव्यैस्तदन्येषां तथापरिणामाऽऽपादनक्रियावत्प्रेरणम् एषा
क्लवणेत्कटत्वात् । शुक्ला इति । योगसत्यं नाम-छत्रयोगात् त्रिप्रकाराऽपि किया द्रव्ययोगस्य प्राधान्येन विवक्षितस्यात् द्रव्यभाषेति । भाव इति द्वारपरामर्शः, भावभाषा त्रिविधैव,
छत्री, दण्डयोगात् दण्डी इत्येवमादि । दशममौपम्यसत्यं
च, तत्रौपम्यसत्यं नाम-समुद्रवत्तडाग इति गाथाऽर्थः । द्रव्ये च श्रुते चारित्र इति; द्रव्यभावभाषा, श्रुतभावभाषा,
उक्ता सत्या। चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्नो भाष्यते
अधुना मृषामाहसा द्रव्यभावभाषा । एवं श्रुताऽऽदिष्वपि वाच्यम् इयं कोहे माणे माया, लोभे पेजे तहेव दोसे य । विप्रकाराऽपि वक्त्रभिप्रायत्तद्रव्यभावप्राधान्यापेक्षया भाचभाषा. इयं चौघत एवाऽऽराधनी चैवेति, व्याऽऽद्यारा.
हासभए अक्खाइय, उवघाए निस्भिया दसमा ।।२७४॥ धनात्, चशब्दाद्विराधना चौभयंत्रानुभयं च भवति, द्रव्या.
क्रोध इति क्रोधानिःसृता, यथा क्रोधाभिभूतः पिता पुत्र
महा-नवं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयऽऽद्याराधनाऽऽदिभ्य इति। श्राह-इह द्रव्यभाववाक्पस्वरूप
विपत्तितः सर्वमेवासत्यमिति। एवं माननिःस्ता मानाध्मामभिधातव्यं, तस्य प्रस्तुतत्वात् तत् किमनया भाषयेति ?।
तःकचित्नचिदल्पधनोऽपि पृष्ट पाह-महाधनोऽहमिति । उच्यते-वाक्यपर्यायस्वाद्भाषाया न दोषः, तस्वतस्तस्यैवाभि
मायानिःसृता-मायाऽऽकारप्रभृतय पाहु:-नष्ठो गोलकाति, धानादिति गाथासमुदायार्थः । अवयवार्थ तु वक्ष्यति ।
लोभनिःसूता-बणिकप्रभृतीनामन्यथाक्रीतमेवस्थमिदं क्रीतम् (३) तत्र द्रव्यभावभाषामधिकृत्याउराधम्यादिभेदयो
इत्यादि। प्रेमनिःस्ता अतिरक्तानां दासोऽहं तवेत्यादि । जनामाह
द्वेपनिःसृता-मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि।हा. बाराहणी उ दवे, सच्चा मोसा विराहणी होई।
स्यनिःसृता कान्दर्पिकानां किञ्चित् कस्यचित्संबन्धि गृहीसञ्चामोसा मीसा, असच्चमोसा य पडिसेहा ।। २७२ ।। स्वा पृष्टानां न दृष्टमित्यादि । भयनिःस्ता तस्कराऽऽदिगृही. आराध्यते परलोकाऽऽपीडया यथावदभिधीयते वस्त्वनये- तानां तथा तथा असमञ्जसाभिधानम्, पाख्यायिकानिःसृता स्याराधनी तु 'द्रव्य' इति-द्रव्यविषयाभावभाषा सत्या, तुश- तत्प्रतिबद्धोऽसत्प्रलापः। उपघातनिःसता अचौरेचौरब्दात द्रव्यतो विराधन्यपि काचित् सत्या, परपीडासंरक्षण- स्वभ्याख्यानवचनमिति गाथार्थः । उक्का मृषा। फलभाचाराधनादिति,मृषा विराधनी भवति, तद्रव्यान्य
साम्यतं सत्यामृषामाहथाभिधानेन तद्विराधनादिति भाषः। सत्यामृषा मिश्रा,मिश्रे. उप्पन विगयपीसग, जीवमजीवे य जीवजीवे । स्याराधनी विराधनी च,असत्यामृषा च प्रतिषेध इति न पा. तहणतमीसगा खलु, परित्त अद्धा य अद्धद्धा॥२७॥ राधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति । उत्पन्नविगतमिश्रकेति-उत्पन्नविषया सत्यामृषा यधैक प्रासां च स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथाऽर्थः ।
नगरमधिकृत्यास्मिन्नध दश दारका उत्पन्ना इत्यभिदधतस्त. तत्र सत्यामाह
दून्यूनाधिकभावे, व्यवहारतोऽस्या: सस्यामृषास्वात्, श्वस्ते. जणवयसम्मयठवणा, नामे रुवे पडुच्च सच्चे । शतं दास्यामीत्यभिधा पञ्चाशत्स्वपि दत्तेषु लोके मृषास्वादवहारभावजोगे, दसमे ओवम्मसच्चे य॥ २७३ ।। र्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव च मृषात्वसिद्धे, सर्वथा कि. सत्यं तावद्वाक्यं दशप्रकारं भवति , जनपदसत्यादिभे- याभावेन सर्वथा व्यत्ययादित्येवं विगताऽऽदिष्वपि भावनीदात् तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यधिप्रति- यमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652