Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1544
________________ भासग अभिधानराजेन्द्रः। भासग वाप्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावु साम्प्रतं प्रागुपन्यस्तभाषाऽऽदिप्रतिपादनार्थ नियुक्तिवदाहकानि "लषपतपदस्थाभूवृष०-" ॥३॥२१५४॥ (पा०) इत्यादि- कट्ठे पोत्थे चित्ते, सिरिघरिए वोंड देसिए चेव । ना उकञ्-ताच्छीलिकत्वादिति । तद्विपरीतानि अभाव्यानि भासग विभासए वा, बत्तीकरए य आहरणा ॥१३॥ चलनाऽऽदानि लोके द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि, काष्ठ इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तबैडर्यस्तत्र मणिः अभाव्योऽन्यद्रव्यैः काचाऽऽदिभिरिति दूपकारस खल्वाकारमानं करोति, कश्चित् स्थूलाषयवनिगाथार्थः । पं०व०३ द्वार। श्राव. । मङ्गले, न० । तद्वति, पत्ति,कश्चित्पुनरवशेषालोपालाऽऽद्यवयवनिष्पतिम.एवं कात्रि०। " मुहुरहो रसिका भुवि भावुकाः।" इति । वाच०। ठकल्पं सामायिकाऽऽदिसूत्रम्, तत्र भाषकः परिम्थरमथैमा. भावुज्जुयया-भावर्जुकता-स्त्री० । भावस्य मनस ऋजुकता प्रमभिधत्ते, यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानकधा अर्थमभिधत्ते, यथा समभावः सामायिकं, भावणुकता मनसो। यथास्थितार्थप्रत्यायनार्थायां प्रवृत्तौ , समानां वा शानदर्शनचारिखाणां य प्रायः स समायः स. तद्रूप सत्यभेदे च । स्था०४ ठा०१ उ० । भ० । माय एव सामायिकं , स्वार्थकण प्रत्यय इत्यादि । तथा व्य. भावेकण-भावयित्वा-श्रव्य० । वासयित्वेत्यर्थे, पश्चा० १० क्रीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्तिरति. विव०। चारानतिचारफलाऽऽदिभेदभित्रमर्थ भाषते स व्यक्तिकर इति भाषेमाण-भावयत--त्रि० । वासयति, स्था० १ ठा। भावः । स च निश्चयतः चतुर्दशपूर्वधर एव इह भाषका55. भावोवक्कम-भावोपक्रम-पुं०। भावस्थ परकीयाभिप्रायस्यो- विस्वरूपात व्याख्यानात भाषाऽऽदय एवं प्रतिपादिता द्रष्टपक्रमणं परिज्ञानं भावोपक्रमः। उपक्रमभेदे,अनु । नि० चू। व्याः, भाषा ऽदीनां तत्प्रभवत्वात् । उक्तं च विशेषावश्यके( तद्भेदाऽऽदिवक्तव्यता 'उबकम' शब्द द्वितीयभागे ८७१ "पढमो रूवाऽगारं, थूलावययोपदेसणं बीओ। पृष्ठे गता) तइनो सव्वावयचो, निहोसो सधहा कुणइ ॥ १४२६ ॥ भावोवयार-भावोपकार-पुंगा सम्यक्त्वाऽऽदिके,ध०२ अधिक। कटुसमाणं सुतं, तदत्थरूवेगभासणं भासा । फलट्ठाण विभासा, सब्वेसि वत्तिय नेयं ॥ १४२७॥" भावोवयमइ-भावोपहतमति-त्रि०ा भावेन शङ्काऽऽदिपरिणा संप्रति पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमात्रं मेन हता दूषिता मतिर्यस्य स भावोपहतमतिकः । शङ्काऽऽ करोति , कश्चित्परिस्थूलावयवनिष्पत्ति, दाष्टान्तिकयोजना दिकलुषिताध्यवसाये, वृ०१ उ०२प्रक०। पूर्ववत् । इदानी चिनविषयो दृष्टान्तः यथा चित्रकर्मणि क. भास-भिस-धा०। दीप्ता, भ्वादि०-आत्मा अक०।"भासे चितिकाभिराकारमात्रं करोति, कश्चित् हरितालाऽऽदिव. भिसः"॥॥४॥२.३ ॥ इति प्राकृतसूत्रेण भासर्भिसाss. गोद्भदं, कश्चित्त्वशेषपर्यायनिष्पादयति । दान्तिकयोजना देशः। भिसह । भासह । प्रा०४ पाद । भासते, अभासिष्ट। पूर्ववत् । श्रीगृहिकोदाहरणम्-श्रीगृहं भाण्डागारं तदस्यास्ती. चडिवाइस्वः अवीभसत् । अवभासत् । वाच। ति"अतोऽनेक स्वरा॥७२॥६॥” इति इप्रत्ययः । तदृष्टाभास--पुं० भास-घम् अच् वा । प्रकाशे, स० । गोष्ठे, न्तभावना इयम्-कश्चिद रत्नानां भाजनमेव वेत्ति, ह भाजकुक्कुरे, शुके, बाच० । पतिविशेषे, शा० १७० १७ ।। ने रत्नानि सन्तीति, कश्चिजातिमात्रमेव अपि , कश्चित्पुनभासः शकुन्त इति। प्रश्न०१प्राध०द्वार। गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पभाषकाऽऽदयो द्रष्टभस्मन--न।'भप्प' शम्दार्थे, प्रा०२पाद । व्याः। तथा-बोडमिति पद्म, तद्यथा-ईषद्भिन्नमभिन्नं, भाष-धा० । बचने , भ्वादि०-आत्म-द्विक०-सेद । भा विकसितरूपमिति त्रिधा भवति, एवं भाषकाऽपि पते । प्रभाषिष्ट । चङि इस्वः । वाच० । भाषते तु व्यक्तव. क्रमण योजनीयम् । इदानी देशिकविषयमुदाहरणम्-देशनं चनैरिति। विपा०२ श्रु०१० । एकोनत्रिंशत्तमे महाग्रहे, देशः, कथनमित्यर्थः, सोऽस्यास्तीति देशिका-यथा कश्चिह"दो भासा।" स्था०२ ठा०३ उ०। शकः पन्थानं पृष्टः सन् दिग्मात्रमेव कथयति, कश्चित्तव्य वस्थितनामनगराऽऽदिभेदेन, कश्चित्पुनस्तदुत्थगुणदोषभेदेन भाध्यन्न । गाथानिवद्धे, सूत्रव्याख्यानरूपे वृहद्भाध्यव्यव कथयति । एवं भाषकाऽऽदयोऽपि क्रमेण योजनीयाः । हारभाष्याऽदिके ग्रन्थविशेषे,सघा१ अधि०१ प्रस्ता०। तदेवं तावद्विभाग उक्तः ॥ १३५ ॥ प्रा. म. १०। विशे० । स्था० । परैः श्रुयमाणे जपभेदे, यस्तु परैः श्रूयते अनुयोगाऽऽचार्येण यद् भणितं तस्मादूनं योऽन्यस्थ भा. स भाष्य इति । ध०२ अधिः । कथनीये, त्रिः । वाच । पते स भाषक उच्यते । विशे० । “एगपगारं अत्थं बुवाभासंत-भाषमाण-त्रि०। व्यक्तं कथयति,व्य० १ उ०। सूत्र। णो भासगो ति। " श्रा० चू०१० । वृ० । भाषकः परिविपा। औ० । दश स्था। स्थूरमर्थमात्रमभिधत्त इति । श्रा०म०१०। भासमान-त्रि०। शोभमाने, भ०८ श०८ उ०।०। नैरयिकाऽऽदिजीवानां भाषकाभाषकत्वं दण्डकेन निरूप यत्राहभास्वत-पुं० । महोरगभेदे, प्रज्ञा० १ पद । भासग-भाषक-पुं० । भाषत इति भाषकः। भाषणक्रियाविशि दुविहा नेरइया पन्नत्ता, तं जहा--भासगा चेत्र । ट, श्रा०म०१०। वक्करि, प्रव० ७२ द्वार । सूत्र० । भा अभासगा चेव एवं, एगिदियवजा सम्वे ।।१०।। पालब्धिसम्पन्ने , प्रा०म०१०। स्था० । विज्ञातविशेषरू. भाषादराडके भाषका भाषापर्यापत्युदये , प्रभाष कास्तदपपस्य सव्युत्पत्तिविशेषकनाममात्रकयनेन व्यक्तिमात्रकारके प्तिकावस्थायामिति । एकेन्द्रियाणां भापापर्याप्तिनास्तीत्य. व्याख्यातृभेदे विशे। त श्राद्द-एवमित्यादि । स्था०२ ठा०२ उ०॥ ३८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652