Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1543
________________ (१५२०) भाविय अभिधानराजेन्द्रः। भावुग अथ याश्यां भाषशुद्धौ धर्मव्याघातो न भवति तां लक्षः ता द्विविधाः-सुरभिपाटलाकुसुमपटवासाऽऽदिप्रशस्तवस्तु. यितुमाह भिर्भाविताः प्रशस्तभाविताः,सुरातैलाऽऽद्यप्रशस्तवस्तुभावितस्मादासनभव्यस्य , प्रकृत्या शुद्धचेतसः। तास्वप्रशस्तभाविताः। प्रशस्तभाविताः पुनरपि द्विविधाः-त. स्थानमानान्तरज्ञस्य, गुणवबहुमानिनः ॥७॥ दावं बमयितुं शक्या बाम्याः,तद्विपरीतास्त्ववाम्याः। एवमे. भौचित्येन प्रवृत्तस्य, कुग्रहत्यागतो भृशम् । वाप्रशस्तभाविता अपि वाम्याऽवाम्यभेदव्यादेव विविधाः। सर्वत्राऽऽगमनिष्ठस्य, भावशद्धियथोदिता ॥८॥ विशेक रञ्जिते, "पुत्रं भावणभाविया ।" उत्त.१४४०। प. रिणतजिनवचने,१०१३०३ प्रक०। प्रस, वश०१०म०) यस्मात गुणदोषानमिशस्य स्वभावशुधिन भवति तस्मा. प्राप्ते, शुद्ध, चिन्तिते मिथिते, च । वाच। कारणात् अथवा-तस्माद् गुणवत्तारतम्यादासमो मुक्तर्निकटवर्ती, स चासो भव्य मुक्लिगमनयोग्य भासमभव्यस्त. भाविक-न । विमानभेदे, स. १७ सम० । स्य, भाषशुद्धिरिति संबन्धः । तथा प्रकृत्या सद्भावनैष शु भावियकुल-भावितकुल-माशाऽऽविदोषरहिते कुले, वृ० १उ०२ प्रक०। सुचेतसोऽसक्लिषमानसस्य रागाऽऽदानामपचीयमानस्यात्, तथा स्थान वाचार्योपाध्यायाऽऽदिकंगुणाऽस्पवं, मान. भावियतर-भाविततर-त्रि०। चरित्रधर्मे प्रसन्नतरे, दश १००। तस्यैव पूजा, स्थानमानौ,तयोः स्वजास्यपेक्षया अन्तरं विशेषस्तं जानातीति तज्ज्ञस्तस्य स्थानमानान्तरक्षस्य । इदमुक्तं भाषियस्था-भावितस्ता-स्त्री० । जम्बूमन्दरदक्षिणस्यां दिशि भवति-प्राचार्योपाध्यायाऽऽदिकस्य स्थानस्य च तथा तद्वि स्थितायां सिम्धुमहानयां समिलिताय स्वनामख्यातायां म. पये मानस्य च यो विशेष उत्तमोत्तमतरमहाफलमहाफ. हानद्याम् , स्था०५ठा०३ उ०। लतराऽऽदिलक्षण इदमस्यौचितमिदं चास्येत्येवंरूपस्य त भाषियप्पा-भाविताऽऽत्मन-पुंग भाविता धर्मवासनया वसिमास्य, अत एव गुण बहुमानिनः सद्गुणपक्षपातिनः, त- त आत्मा यस्यासौ भाविताऽऽत्मा । सूत्र.१७०१३० सदा था स्थानमानान्तरस्य गुणवद्वहुमानिनोऽपि सत भौचित्ये. भावनाभावितचित्ते, पश्चा०१८ विव० संयमभावनयापासि. नयथागुणं यथायोग्यमिति यावत्, प्रवृत्तस्य व्यापृतस्य,धि. तान्तःकरण इति । भ०१४श० उ० (अनगारस्य भाषिताss. धेयानुष्ठानेषु कुमहत्यागतो मिथ्यावासनाध्यपोहेन , भृश- स्मनःकर्मलश्यावच्छरीरशानाऽऽदिषलव्यता 'अणगार'शब्दे मस्यर्थ, सर्व समस्तेषु द्रव्य क्षेत्रकालभाषेषु विधिषु, भा- प्रथमभागे २७१ पृष्ठे गता ) अहोरात्रभवे प्रयोदशे खनागमनिष्ठस्थ प्राप्तवचनप्रमाणस्य, किमिस्याह-भाषशुद्धिःपरि। मण्याते मुहूते, चं० प्र०१० पाहु०१४ पाहु० पाहु० । ज्यो । णाममुखता, यथोदिता पारमार्थिकी भवति , यथा धर्मव्या. स० । अावशमे मुहर्ने, स. ३० सम० । अष्टादशमघातो न भवति , उनविशेषणाभावे तु या सा पुनरयचो. जिनस्य रक्षितापरनामधेयाय स्वनामख्यातायां जनम्याम्, वितेति ॥७॥८॥हा०२२ अष्ट। "भावियप्पा य रक्खी य।" स० । भावाएस-भावाऽऽदेश-पुंज एकगुणकालकत्वाऽदिके भाव. भावियमा-भावितमांत-त्रि० । सदागमवासितमनसि, पश्चा १. वि। प्रकारे, भ०५ श०८ उ०। भावाभिग्गहचरय-भावाभिग्रहचरक-पुंगभावाभिग्रहस्तु गा. भाषियाभावियाणुप्रोग-भाषिताभावितानुयोग-पुं० भावित नहसनाऽऽनिप्रवृत्तपुरुषाऽऽदिविषयः, तेन चरति भिक्षामट. धासितं द्रव्यान्तरसंसर्गतोऽभावितमन्यथैव यद्यथा जीवद्रव्यं ति, भावाभिप्रहं वा चरत्यासेवते भावाभिप्रहचरकः । भिशु. भावितं किश्चित्तश्च प्रशस्तभावितमितरभाषितञ्च तत्र भेदे, औ रा० । प्रशस्तभाषितं संविग्नभावितमप्रशस्तभावितं चेतरभाषितं, भावारोग्ग-भावाऽऽरोग्य--न• भावरूपमारोग्यं भावाऽऽरो. तद्विविधमपि धामनीयमधामनीयं च । तत्र वामनीयं यत्सं. सर्गजं गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्य. ग्यम् । सम्यक्त्वे, पो.४ विवः। था, प्रभावितं त्वसंसर्गप्राप्त प्राप्तसंसर्ग वा बातम्वुलकल्पं न भावावस्मय-भावावश्यक-पुं० । आवश्यकभेदे, अनु०। (व्या. घासयितुं शक्यमिति । एवं घटाऽऽविद्रव्यमपि,ततश्च भावितं क्या 'मावस्सय' शब्दे द्वितीयभागे ४५१ पृष्ठे गता) चाभाषितं च भाविताभावितम् । भाविताभावितस्यानुयागो भावि (न् । भाविन्-त्रि० । भू-णिनिः । भविष्यकालपर्तिनि, भाविताभावितानुयोगः । द्रव्यानुयोगभेदे , स्था० १० ठा० । खियां की । वाचा प्रघ०४द्वारा महाभावी भाग-भावुक-त्रि० । वासके, विशे०। भाव्यते प्रतियोगिना हवयचेटाभेदोऽस्त्यस्या इति। खीभेवे.खीमात्रेचावाच।। स्वगुणरात्मभावमापाद्यते इति भावुकम् । अथवा-प्रतियोभावि-देशी-गृहीते, दे. ना.६ वर्ग०१.३ गाथा। गिनि सति तद्गुणापक्षया तथा भवनशीलं भावुकम् । “लष. भावित-भाग्यमान-त्रिका पालोच्यमाने, पञ्चा०२ विधा पतपद०-" ॥३॥२॥१५४॥ इत्यादिना उक-ताछीखिकत्वात् । भाविजिण-भाविजिन-पुं० । भविष्यजिने, ती०२ कल्प। बेल्लुकाऽऽदिके द्रव्यभेदे, पं०५०।। भाविय-भावित-त्रि.। भू-णिच् -क्तः । वासिते , " किं पुण भावुग अभावुगाणि अलोए दुविहाणि होति दयाणि। निषतिलोहिं, भाविययाणं भवे खजं।" व्य०१ उमावितोद्र बेरुलियो तत्थ मणी, अभावुगो अन्नदव्बेहिं ।। ३४ ।। क्यान्तरसंसगतो वासित इति । स्था० १० ठा०। प्रा० चू० । भाव्यन्ते प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाविपा० । प्रश्न भाषा उत्तसूत्रः। अनुवाभावि. व्यानि वैस्तुकाउनि,प्राकृत शैल्या भावुकान्युच्यन्ते । प्रथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652