________________
(१५२०) भाविय अभिधानराजेन्द्रः।
भावुग अथ याश्यां भाषशुद्धौ धर्मव्याघातो न भवति तां लक्षः ता द्विविधाः-सुरभिपाटलाकुसुमपटवासाऽऽदिप्रशस्तवस्तु. यितुमाह
भिर्भाविताः प्रशस्तभाविताः,सुरातैलाऽऽद्यप्रशस्तवस्तुभावितस्मादासनभव्यस्य , प्रकृत्या शुद्धचेतसः।
तास्वप्रशस्तभाविताः। प्रशस्तभाविताः पुनरपि द्विविधाः-त. स्थानमानान्तरज्ञस्य, गुणवबहुमानिनः ॥७॥ दावं बमयितुं शक्या बाम्याः,तद्विपरीतास्त्ववाम्याः। एवमे. भौचित्येन प्रवृत्तस्य, कुग्रहत्यागतो भृशम् ।
वाप्रशस्तभाविता अपि वाम्याऽवाम्यभेदव्यादेव विविधाः। सर्वत्राऽऽगमनिष्ठस्य, भावशद्धियथोदिता ॥८॥
विशेक रञ्जिते, "पुत्रं भावणभाविया ।" उत्त.१४४०। प.
रिणतजिनवचने,१०१३०३ प्रक०। प्रस, वश०१०म०) यस्मात गुणदोषानमिशस्य स्वभावशुधिन भवति तस्मा.
प्राप्ते, शुद्ध, चिन्तिते मिथिते, च । वाच। कारणात् अथवा-तस्माद् गुणवत्तारतम्यादासमो मुक्तर्निकटवर्ती, स चासो भव्य मुक्लिगमनयोग्य भासमभव्यस्त.
भाविक-न । विमानभेदे, स. १७ सम० । स्य, भाषशुद्धिरिति संबन्धः । तथा प्रकृत्या सद्भावनैष शु
भावियकुल-भावितकुल-माशाऽऽविदोषरहिते कुले, वृ०
१उ०२ प्रक०। सुचेतसोऽसक्लिषमानसस्य रागाऽऽदानामपचीयमानस्यात्, तथा स्थान वाचार्योपाध्यायाऽऽदिकंगुणाऽस्पवं, मान.
भावियतर-भाविततर-त्रि०। चरित्रधर्मे प्रसन्नतरे, दश
१००। तस्यैव पूजा, स्थानमानौ,तयोः स्वजास्यपेक्षया अन्तरं विशेषस्तं जानातीति तज्ज्ञस्तस्य स्थानमानान्तरक्षस्य । इदमुक्तं
भाषियस्था-भावितस्ता-स्त्री० । जम्बूमन्दरदक्षिणस्यां दिशि भवति-प्राचार्योपाध्यायाऽऽदिकस्य स्थानस्य च तथा तद्वि
स्थितायां सिम्धुमहानयां समिलिताय स्वनामख्यातायां म. पये मानस्य च यो विशेष उत्तमोत्तमतरमहाफलमहाफ.
हानद्याम् , स्था०५ठा०३ उ०। लतराऽऽदिलक्षण इदमस्यौचितमिदं चास्येत्येवंरूपस्य त
भाषियप्पा-भाविताऽऽत्मन-पुंग भाविता धर्मवासनया वसिमास्य, अत एव गुण बहुमानिनः सद्गुणपक्षपातिनः, त- त आत्मा यस्यासौ भाविताऽऽत्मा । सूत्र.१७०१३० सदा था स्थानमानान्तरस्य गुणवद्वहुमानिनोऽपि सत भौचित्ये. भावनाभावितचित्ते, पश्चा०१८ विव० संयमभावनयापासि. नयथागुणं यथायोग्यमिति यावत्, प्रवृत्तस्य व्यापृतस्य,धि. तान्तःकरण इति । भ०१४श० उ० (अनगारस्य भाषिताss. धेयानुष्ठानेषु कुमहत्यागतो मिथ्यावासनाध्यपोहेन , भृश- स्मनःकर्मलश्यावच्छरीरशानाऽऽदिषलव्यता 'अणगार'शब्दे मस्यर्थ, सर्व समस्तेषु द्रव्य क्षेत्रकालभाषेषु विधिषु, भा- प्रथमभागे २७१ पृष्ठे गता ) अहोरात्रभवे प्रयोदशे खनागमनिष्ठस्थ प्राप्तवचनप्रमाणस्य, किमिस्याह-भाषशुद्धिःपरि। मण्याते मुहूते, चं० प्र०१० पाहु०१४ पाहु० पाहु० । ज्यो । णाममुखता, यथोदिता पारमार्थिकी भवति , यथा धर्मव्या. स० । अावशमे मुहर्ने, स. ३० सम० । अष्टादशमघातो न भवति , उनविशेषणाभावे तु या सा पुनरयचो.
जिनस्य रक्षितापरनामधेयाय स्वनामख्यातायां जनम्याम्, वितेति ॥७॥८॥हा०२२ अष्ट।
"भावियप्पा य रक्खी य।" स० । भावाएस-भावाऽऽदेश-पुंज एकगुणकालकत्वाऽदिके भाव. भावियमा-भावितमांत-त्रि० । सदागमवासितमनसि, पश्चा
१. वि। प्रकारे, भ०५ श०८ उ०। भावाभिग्गहचरय-भावाभिग्रहचरक-पुंगभावाभिग्रहस्तु गा.
भाषियाभावियाणुप्रोग-भाषिताभावितानुयोग-पुं० भावित नहसनाऽऽनिप्रवृत्तपुरुषाऽऽदिविषयः, तेन चरति भिक्षामट.
धासितं द्रव्यान्तरसंसर्गतोऽभावितमन्यथैव यद्यथा जीवद्रव्यं ति, भावाभिप्रहं वा चरत्यासेवते भावाभिप्रहचरकः । भिशु.
भावितं किश्चित्तश्च प्रशस्तभावितमितरभाषितञ्च तत्र भेदे, औ रा० ।
प्रशस्तभाषितं संविग्नभावितमप्रशस्तभावितं चेतरभाषितं, भावारोग्ग-भावाऽऽरोग्य--न• भावरूपमारोग्यं भावाऽऽरो.
तद्विविधमपि धामनीयमधामनीयं च । तत्र वामनीयं यत्सं.
सर्गजं गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्य. ग्यम् । सम्यक्त्वे, पो.४ विवः।
था, प्रभावितं त्वसंसर्गप्राप्त प्राप्तसंसर्ग वा बातम्वुलकल्पं न भावावस्मय-भावावश्यक-पुं० । आवश्यकभेदे, अनु०। (व्या.
घासयितुं शक्यमिति । एवं घटाऽऽविद्रव्यमपि,ततश्च भावितं क्या 'मावस्सय' शब्दे द्वितीयभागे ४५१ पृष्ठे गता)
चाभाषितं च भाविताभावितम् । भाविताभावितस्यानुयागो भावि (न् । भाविन्-त्रि० । भू-णिनिः । भविष्यकालपर्तिनि,
भाविताभावितानुयोगः । द्रव्यानुयोगभेदे , स्था० १० ठा० । खियां की । वाचा प्रघ०४द्वारा महाभावी भाग-भावुक-त्रि० । वासके, विशे०। भाव्यते प्रतियोगिना हवयचेटाभेदोऽस्त्यस्या इति। खीभेवे.खीमात्रेचावाच।।
स्वगुणरात्मभावमापाद्यते इति भावुकम् । अथवा-प्रतियोभावि-देशी-गृहीते, दे. ना.६ वर्ग०१.३ गाथा।
गिनि सति तद्गुणापक्षया तथा भवनशीलं भावुकम् । “लष. भावित-भाग्यमान-त्रिका पालोच्यमाने, पञ्चा०२ विधा पतपद०-" ॥३॥२॥१५४॥ इत्यादिना उक-ताछीखिकत्वात् । भाविजिण-भाविजिन-पुं० । भविष्यजिने, ती०२ कल्प। बेल्लुकाऽऽदिके द्रव्यभेदे, पं०५०।। भाविय-भावित-त्रि.। भू-णिच् -क्तः । वासिते , " किं पुण भावुग अभावुगाणि अलोए दुविहाणि होति दयाणि। निषतिलोहिं, भाविययाणं भवे खजं।" व्य०१ उमावितोद्र बेरुलियो तत्थ मणी, अभावुगो अन्नदव्बेहिं ।। ३४ ।। क्यान्तरसंसगतो वासित इति । स्था० १० ठा०। प्रा० चू० । भाव्यन्ते प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाविपा० । प्रश्न भाषा उत्तसूत्रः। अनुवाभावि. व्यानि वैस्तुकाउनि,प्राकृत शैल्या भावुकान्युच्यन्ते । प्रथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org