________________
भासग अभिधानराजेन्द्रः।
भासग वाप्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावु साम्प्रतं प्रागुपन्यस्तभाषाऽऽदिप्रतिपादनार्थ नियुक्तिवदाहकानि "लषपतपदस्थाभूवृष०-" ॥३॥२१५४॥ (पा०) इत्यादि- कट्ठे पोत्थे चित्ते, सिरिघरिए वोंड देसिए चेव । ना उकञ्-ताच्छीलिकत्वादिति । तद्विपरीतानि अभाव्यानि भासग विभासए वा, बत्तीकरए य आहरणा ॥१३॥ चलनाऽऽदानि लोके द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि,
काष्ठ इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तबैडर्यस्तत्र मणिः अभाव्योऽन्यद्रव्यैः काचाऽऽदिभिरिति दूपकारस खल्वाकारमानं करोति, कश्चित् स्थूलाषयवनिगाथार्थः । पं०व०३ द्वार। श्राव. । मङ्गले, न० । तद्वति, पत्ति,कश्चित्पुनरवशेषालोपालाऽऽद्यवयवनिष्पतिम.एवं कात्रि०। " मुहुरहो रसिका भुवि भावुकाः।" इति । वाच०। ठकल्पं सामायिकाऽऽदिसूत्रम्, तत्र भाषकः परिम्थरमथैमा. भावुज्जुयया-भावर्जुकता-स्त्री० । भावस्य मनस ऋजुकता
प्रमभिधत्ते, यथा समभावः सामायिकमिति, विभाषकस्तु
तस्यैवानकधा अर्थमभिधत्ते, यथा समभावः सामायिकं, भावणुकता मनसो। यथास्थितार्थप्रत्यायनार्थायां प्रवृत्तौ ,
समानां वा शानदर्शनचारिखाणां य प्रायः स समायः स. तद्रूप सत्यभेदे च । स्था०४ ठा०१ उ० । भ० ।
माय एव सामायिकं , स्वार्थकण प्रत्यय इत्यादि । तथा व्य. भावेकण-भावयित्वा-श्रव्य० । वासयित्वेत्यर्थे, पश्चा० १०
क्रीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्तिरति. विव०।
चारानतिचारफलाऽऽदिभेदभित्रमर्थ भाषते स व्यक्तिकर इति भाषेमाण-भावयत--त्रि० । वासयति, स्था० १ ठा।
भावः । स च निश्चयतः चतुर्दशपूर्वधर एव इह भाषका55. भावोवक्कम-भावोपक्रम-पुं०। भावस्थ परकीयाभिप्रायस्यो- विस्वरूपात व्याख्यानात भाषाऽऽदय एवं प्रतिपादिता द्रष्टपक्रमणं परिज्ञानं भावोपक्रमः। उपक्रमभेदे,अनु । नि० चू।
व्याः, भाषा ऽदीनां तत्प्रभवत्वात् । उक्तं च विशेषावश्यके( तद्भेदाऽऽदिवक्तव्यता 'उबकम' शब्द द्वितीयभागे ८७१
"पढमो रूवाऽगारं, थूलावययोपदेसणं बीओ। पृष्ठे गता)
तइनो सव्वावयचो, निहोसो सधहा कुणइ ॥ १४२६ ॥ भावोवयार-भावोपकार-पुंगा सम्यक्त्वाऽऽदिके,ध०२ अधिक। कटुसमाणं सुतं, तदत्थरूवेगभासणं भासा ।
फलट्ठाण विभासा, सब्वेसि वत्तिय नेयं ॥ १४२७॥" भावोवयमइ-भावोपहतमति-त्रि०ा भावेन शङ्काऽऽदिपरिणा
संप्रति पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमात्रं मेन हता दूषिता मतिर्यस्य स भावोपहतमतिकः । शङ्काऽऽ
करोति , कश्चित्परिस्थूलावयवनिष्पत्ति, दाष्टान्तिकयोजना दिकलुषिताध्यवसाये, वृ०१ उ०२प्रक०।
पूर्ववत् । इदानी चिनविषयो दृष्टान्तः यथा चित्रकर्मणि क. भास-भिस-धा०। दीप्ता, भ्वादि०-आत्मा अक०।"भासे
चितिकाभिराकारमात्रं करोति, कश्चित् हरितालाऽऽदिव. भिसः"॥॥४॥२.३ ॥ इति प्राकृतसूत्रेण भासर्भिसाss.
गोद्भदं, कश्चित्त्वशेषपर्यायनिष्पादयति । दान्तिकयोजना देशः। भिसह । भासह । प्रा०४ पाद । भासते, अभासिष्ट। पूर्ववत् । श्रीगृहिकोदाहरणम्-श्रीगृहं भाण्डागारं तदस्यास्ती. चडिवाइस्वः अवीभसत् । अवभासत् । वाच।
ति"अतोऽनेक स्वरा॥७२॥६॥” इति इप्रत्ययः । तदृष्टाभास--पुं० भास-घम् अच् वा । प्रकाशे, स० । गोष्ठे, न्तभावना इयम्-कश्चिद रत्नानां भाजनमेव वेत्ति, ह भाजकुक्कुरे, शुके, बाच० । पतिविशेषे, शा० १७० १७ ।।
ने रत्नानि सन्तीति, कश्चिजातिमात्रमेव अपि , कश्चित्पुनभासः शकुन्त इति। प्रश्न०१प्राध०द्वार।
गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पभाषकाऽऽदयो द्रष्टभस्मन--न।'भप्प' शम्दार्थे, प्रा०२पाद ।
व्याः। तथा-बोडमिति पद्म, तद्यथा-ईषद्भिन्नमभिन्नं, भाष-धा० । बचने , भ्वादि०-आत्म-द्विक०-सेद । भा
विकसितरूपमिति त्रिधा भवति, एवं भाषकाऽपि पते । प्रभाषिष्ट । चङि इस्वः । वाच० । भाषते तु व्यक्तव.
क्रमण योजनीयम् । इदानी देशिकविषयमुदाहरणम्-देशनं चनैरिति। विपा०२ श्रु०१० । एकोनत्रिंशत्तमे महाग्रहे,
देशः, कथनमित्यर्थः, सोऽस्यास्तीति देशिका-यथा कश्चिह"दो भासा।" स्था०२ ठा०३ उ०।
शकः पन्थानं पृष्टः सन् दिग्मात्रमेव कथयति, कश्चित्तव्य
वस्थितनामनगराऽऽदिभेदेन, कश्चित्पुनस्तदुत्थगुणदोषभेदेन भाध्यन्न । गाथानिवद्धे, सूत्रव्याख्यानरूपे वृहद्भाध्यव्यव
कथयति । एवं भाषकाऽऽदयोऽपि क्रमेण योजनीयाः । हारभाष्याऽदिके ग्रन्थविशेषे,सघा१ अधि०१ प्रस्ता०।
तदेवं तावद्विभाग उक्तः ॥ १३५ ॥ प्रा. म. १०। विशे० । स्था० । परैः श्रुयमाणे जपभेदे, यस्तु परैः श्रूयते
अनुयोगाऽऽचार्येण यद् भणितं तस्मादूनं योऽन्यस्थ भा. स भाष्य इति । ध०२ अधिः । कथनीये, त्रिः । वाच ।
पते स भाषक उच्यते । विशे० । “एगपगारं अत्थं बुवाभासंत-भाषमाण-त्रि०। व्यक्तं कथयति,व्य० १ उ०। सूत्र। णो भासगो ति। " श्रा० चू०१० । वृ० । भाषकः परिविपा। औ० । दश स्था।
स्थूरमर्थमात्रमभिधत्त इति । श्रा०म०१०। भासमान-त्रि०। शोभमाने, भ०८ श०८ उ०।०। नैरयिकाऽऽदिजीवानां भाषकाभाषकत्वं दण्डकेन निरूप
यत्राहभास्वत-पुं० । महोरगभेदे, प्रज्ञा० १ पद । भासग-भाषक-पुं० । भाषत इति भाषकः। भाषणक्रियाविशि
दुविहा नेरइया पन्नत्ता, तं जहा--भासगा चेत्र । ट, श्रा०म०१०। वक्करि, प्रव० ७२ द्वार । सूत्र० । भा
अभासगा चेव एवं, एगिदियवजा सम्वे ।।१०।। पालब्धिसम्पन्ने , प्रा०म०१०। स्था० । विज्ञातविशेषरू.
भाषादराडके भाषका भाषापर्यापत्युदये , प्रभाष कास्तदपपस्य सव्युत्पत्तिविशेषकनाममात्रकयनेन व्यक्तिमात्रकारके
प्तिकावस्थायामिति । एकेन्द्रियाणां भापापर्याप्तिनास्तीत्य. व्याख्यातृभेदे विशे।
त श्राद्द-एवमित्यादि । स्था०२ ठा०२ उ०॥ ३८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org