________________
भासा अभिधानराजेन्द्रः।
भासा वाक्यं वचनं च गीः सरस्वती भारतीच गोर्वाक पक्ष्या यदेकार्थप्रत्यायनव्यवहारसममिति, योदकार्थे भाषा प्रज्ञापनी देशनी च वाग्योगी योगश्च , एतानि | कोणकाऽऽविषु पयः पिचं नीरमुदकमित्याद्यदुविवक्षानिगदसिद्धान्ये घेति गाथार्थः । दश० ७० २उ० ।। हेतुस्वात् नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वात् व्यवहासंस्कृतप्राकृताऽऽदिके वाक्ये , उत्त०७०।" न चित्ता रप्रवृत्तेः सत्यामेतदिति, एवं शेषेष्यपि भावना कार्या । सतायए भासा।" चित्राः प्राकृतसंस्कृताऽऽचाः षट्भापाः। म्मतसत्यं नाम कुमुदकुबल योत्पलतामरसानां समाने पसं. अथवा-मन्या अपि देशविशेषात् नानारूपा भाषा इति ।। भवे गोपाऽऽदीनामपि सम्मतमरविन्दमेव पजामति । स्था. उस०६ अावशम्दतयोत्सृज्यमानायां द्रव्यसंतती, नं०।। पनासत्यं नाम-अक्षरमुद्राविम्यासादिषु यथा मासकोऽय विशेorभाषानिक्षेपो वाक्यनिक्षेपवतू। प्राचाराङ्गनिर्युको 'जह कार्षापणोऽयं शतमिदं सहस्रमिदमिति । नामसत्य नाम-कु. चकं तह भासा (३१३)"यथा वाक्यशुद्धयध्ययने वाक्यस्य लमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते,धनमवद्धयन्नपिधनवर्द्धन निक्षेपःकृतस्तथा भाषाया अपि कर्तव्यः। प्राचा० २ ०१ इत्युच्यते, अयक्षश्च यक्ष इति । रूपसत्य नाम-श्रनहुणस्य चू०४०१ उ.1
तथारूपधारसं रूपसत्यं, यथा प्रपञ्जयते: प्रवजितरूपधा(२) व्याऽऽदिभाषामाह
रणमिति । प्रतीत्यसत्यं नाम-यथा अनामिकाया दीर्घत्वं दच्चे तिविहा गहणे, य निसिरणे तह भवे पराघाए।। स्वत्वं चेति । तथाहि-अस्यानन्तपरिणामस्य द्रव्यस्य भाव दवे य सुए, चरित्तमाराहणी चेव ।। २७१ ॥
तत्सत्सहकारितारणसबिधानन तत्तपमभिव्यज्यत इति
सत्यता । व्यवहारसत्यं नाम-दह्यते गिरिलति भाजनमनुद्रव्य इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे त्र
दरा कन्या अलोमा एडकेति गिरिगततृणादिवाहे व्यवहा निसर्गे तथा भवेत् पराघाते । तत्र प्रहर्ष भाषाद्रव्यागा
रःप्रवर्तते तथोदके च गलति सति तथा सम्भोगजबीजकाययोगेन यत् सा प्रहणाव्यभाषा, निसर्गस्तेषामेव भाषा
प्रभवोदराभावे च सति तथा लवनयोग्यलामाभावे सति । द्रव्याणां धाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभा
भावसत्यं नाम-शुक्ला बलाका, सत्यपि पश्चवर्णसम्भवे शुपाद्रव्यैस्तदन्येषां तथापरिणामाऽऽपादनक्रियावत्प्रेरणम् एषा
क्लवणेत्कटत्वात् । शुक्ला इति । योगसत्यं नाम-छत्रयोगात् त्रिप्रकाराऽपि किया द्रव्ययोगस्य प्राधान्येन विवक्षितस्यात् द्रव्यभाषेति । भाव इति द्वारपरामर्शः, भावभाषा त्रिविधैव,
छत्री, दण्डयोगात् दण्डी इत्येवमादि । दशममौपम्यसत्यं
च, तत्रौपम्यसत्यं नाम-समुद्रवत्तडाग इति गाथाऽर्थः । द्रव्ये च श्रुते चारित्र इति; द्रव्यभावभाषा, श्रुतभावभाषा,
उक्ता सत्या। चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्नो भाष्यते
अधुना मृषामाहसा द्रव्यभावभाषा । एवं श्रुताऽऽदिष्वपि वाच्यम् इयं कोहे माणे माया, लोभे पेजे तहेव दोसे य । विप्रकाराऽपि वक्त्रभिप्रायत्तद्रव्यभावप्राधान्यापेक्षया भाचभाषा. इयं चौघत एवाऽऽराधनी चैवेति, व्याऽऽद्यारा.
हासभए अक्खाइय, उवघाए निस्भिया दसमा ।।२७४॥ धनात्, चशब्दाद्विराधना चौभयंत्रानुभयं च भवति, द्रव्या.
क्रोध इति क्रोधानिःसृता, यथा क्रोधाभिभूतः पिता पुत्र
महा-नवं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयऽऽद्याराधनाऽऽदिभ्य इति। श्राह-इह द्रव्यभाववाक्पस्वरूप
विपत्तितः सर्वमेवासत्यमिति। एवं माननिःस्ता मानाध्मामभिधातव्यं, तस्य प्रस्तुतत्वात् तत् किमनया भाषयेति ?।
तःकचित्नचिदल्पधनोऽपि पृष्ट पाह-महाधनोऽहमिति । उच्यते-वाक्यपर्यायस्वाद्भाषाया न दोषः, तस्वतस्तस्यैवाभि
मायानिःसृता-मायाऽऽकारप्रभृतय पाहु:-नष्ठो गोलकाति, धानादिति गाथासमुदायार्थः । अवयवार्थ तु वक्ष्यति ।
लोभनिःसूता-बणिकप्रभृतीनामन्यथाक्रीतमेवस्थमिदं क्रीतम् (३) तत्र द्रव्यभावभाषामधिकृत्याउराधम्यादिभेदयो
इत्यादि। प्रेमनिःस्ता अतिरक्तानां दासोऽहं तवेत्यादि । जनामाह
द्वेपनिःसृता-मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि।हा. बाराहणी उ दवे, सच्चा मोसा विराहणी होई।
स्यनिःसृता कान्दर्पिकानां किञ्चित् कस्यचित्संबन्धि गृहीसञ्चामोसा मीसा, असच्चमोसा य पडिसेहा ।। २७२ ।। स्वा पृष्टानां न दृष्टमित्यादि । भयनिःस्ता तस्कराऽऽदिगृही. आराध्यते परलोकाऽऽपीडया यथावदभिधीयते वस्त्वनये- तानां तथा तथा असमञ्जसाभिधानम्, पाख्यायिकानिःसृता स्याराधनी तु 'द्रव्य' इति-द्रव्यविषयाभावभाषा सत्या, तुश- तत्प्रतिबद्धोऽसत्प्रलापः। उपघातनिःसता अचौरेचौरब्दात द्रव्यतो विराधन्यपि काचित् सत्या, परपीडासंरक्षण- स्वभ्याख्यानवचनमिति गाथार्थः । उक्का मृषा। फलभाचाराधनादिति,मृषा विराधनी भवति, तद्रव्यान्य
साम्यतं सत्यामृषामाहथाभिधानेन तद्विराधनादिति भाषः। सत्यामृषा मिश्रा,मिश्रे. उप्पन विगयपीसग, जीवमजीवे य जीवजीवे । स्याराधनी विराधनी च,असत्यामृषा च प्रतिषेध इति न पा. तहणतमीसगा खलु, परित्त अद्धा य अद्धद्धा॥२७॥ राधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति । उत्पन्नविगतमिश्रकेति-उत्पन्नविषया सत्यामृषा यधैक प्रासां च स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथाऽर्थः ।
नगरमधिकृत्यास्मिन्नध दश दारका उत्पन्ना इत्यभिदधतस्त. तत्र सत्यामाह
दून्यूनाधिकभावे, व्यवहारतोऽस्या: सस्यामृषास्वात्, श्वस्ते. जणवयसम्मयठवणा, नामे रुवे पडुच्च सच्चे । शतं दास्यामीत्यभिधा पञ्चाशत्स्वपि दत्तेषु लोके मृषास्वादवहारभावजोगे, दसमे ओवम्मसच्चे य॥ २७३ ।। र्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव च मृषात्वसिद्धे, सर्वथा कि. सत्यं तावद्वाक्यं दशप्रकारं भवति , जनपदसत्यादिभे- याभावेन सर्वथा व्यत्ययादित्येवं विगताऽऽदिष्वपि भावनीदात् तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यधिप्रति- यमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org