________________
भावसाग अभिधानराजेन्द्रः।
भावसुद्ध एवंविधः श्रावको भवति भावे भावविषये भावश्रावक इति दोष इति। सत्यम । देशविरचित्ररूपम्वाटेकसिपि विषये गाथाऽक्षरार्थः ॥ ३३ ॥ ध०र०२ अधि०१लक्ष०।
परिणामनानात्वमेकस्यापि परिणामस्य विषयभेदोऽपि संभ. एसो पबयण कुसलो, छन्भेषो मुणिवरेहि निहिट्ठो।।
पतीति सर्वभेदनिषेधार्थत्वात्प्रपश्चस्व न पौनरुक्त्यमिति
व्याख्यानगाथाभिः प्रकाशितमेवातः सूदमधियाऽऽलोच्य स. किरियागयाइँ छ चिय, लिंगाइं भावसङ्कस्स ।। ५५ ।।
माधानान्तरमपि विधेयमिति ॥ ध०र०२ अधि०६ लक्ष०। पष उक्लस्वरूपाप्रवचनकुशलः षड्भेदः पदप्रकारो मुनिवरः
भावसाहु-भावसाधु-पुं० । परमार्थिकयती, पञ्चा. ६ वि. पूर्वाऽऽचायः निर्दिष्टस्ततश्चावसितं भावभावकलिङ्गपटूप्रकरणमित्येतद्दर्शयन्नाह-क्रियागतानि क्रियोपलक्षणानि 'चिय'
व०। पं० व० । शब्दस्थावधारणार्थत्वात् पडेव, लिङ्गानि लक्षणान्यग्नेधूमव.
तथा च भावभावकान् प्रतिपादयतिबावधाद्धस्य यथार्थाभिधानश्रावकस्येति ।।
इय सतरसगुणजुत्तो, जिणाऽऽगमे भावसावगो भणियो। ननु किमन्याम्यपि लिङ्गानि, सन्ति, येनैवमुच्यते एस उण कुसलजोगा, लहइ लहुं भावसाहुत्तं ॥ ७७ ।। क्रियागतानि, सत्यं सन्त्येव । यत पाह
इत्युक्तप्रकारेण सप्तदशगुणयुक्नो जिना 5ऽगमे भावभावको भावगया सतरस, मुणिणो पयस्स बिति लिंगाई।
भणित इति प्रकटार्थम् । एष एवंविधः,पुनःशब्दो विशेषणार्थ:
किं विशिष्टि द्रव्यसाधुस्तावदेष भरिणत एवागमे । यदु. जाणियजिणमयसारा, पुवायरिया जो माहु॥५६॥
कम्-"मिउपिंडो दव्यघडो, सुसायो तह य दवसाहुति। भावगतानि भावविषयाणि सप्तदश मुनयः सूरय एतस्य
साडू य दव्यदेवो, सुद्धनयाणं तु सम्बेसि ॥१॥" एवंविधपरि. प्रकृतभाषकस्य पुरते प्रतिपादयन्ति लिङ्गानि चिहानिशात.
णामोपार्जितकुशलयोगात्पुनर्लभतेऽवानोति लघु श्रीनं भाव. जिनमतसारा इति व्यकं, पूर्वाचार्या यतो यस्मदाहुः पुयते साधुत्वं यथास्थितयतिस्वमिति । ध०र०२ अधि०६ लक्षा त्यनेम स्वमनीषिकापरिहारमाह।
कीरशः पुनर्भावसाधुर्भवतीति', उच्यतेकिं तदाहुरित्याह
"निर्वाणसाधकान् योगान् , यस्मात्साधयतेऽनिशम् । इस्थिदियस्थ संसार बिसय प्रारंभ गेहदसणभो।
समश्च सर्वभूतेषु, तस्मात्साधुरुदारतः॥१॥ गइरिगाइपवाहे, पुरस्सरं भागमपवित्ती ॥ ७ ॥ क्षाम्स्यादिगुणसंपन्नो, मैञ्यादिगुणभूषितः॥ दाणाई जासत्ती, पवतणं निहिर रसदुढे य ।। अप्रमादी समाचार, भावसाधुः प्रकीर्ततः ॥२॥" इति ।
कथं पुनश्चमस्थैरयं ज्ञायते ।, लिखा, कानि पुनस्तानी. मन्मथमसंबढे, परत्यकामावभागीय ॥ ५८ ॥
स्याहबेसा इव गिहबास, पालइ सत्सरसपयनिवदं तु ।। एयस्स उ लिंगाइ, सयला मग्गाणुसारिणी किरिया । भावगय भावसापग-लक्खण मेयं समासेणं ।। ५६॥ सद्धाभवरा धम्मे, पनवणिज्जत्तमुजुभावा ॥ ७८॥ श्री चेन्द्रियाणि चार्थश्चत्यादि द्वन्द्वः , ततः स्लीन्द्रि- किरियासु अप्पमाओ, प्रारंभो सकणिजऽणुट्ठाणे । पार्थसंसारविषयाऽऽम्भिगेहदर्शनानि, तेविति, प्राधादिभ्य
गुरुप्रो गुणाणुरामो, गुरुवागाऽऽराहणं परमं ।। ७६ ॥ इत्यारुतिगणवात्तसि कृते स्त्रीन्द्रियार्थसंसारविषायारभ्भ.
एतस्य पुनर्भावसाधोलिङ्गानि चिह्नानि सकला समस्ता गेहदर्शनत इति भवति । ततधैतेषु मावगतं भावभावकल.
मार्गानुसारिणी मोक्षाध्वानुपातिनी क्रिया प्रत्युपेक्षणा55क्षणं भवतीति तृतीयगाथायां संबन्धः। तथा गहरिकाऽऽदि.
विका चेष्टा १, तथा श्रद्धा करणेच्छा प्रवरा प्रधाना प्रवाहविषये तथा पुरस्सरमागमप्रवृत्तिरिति, प्राकृतत्वाच्छ- धर्म संयमविषये २, तथा प्रज्ञापनीयत्वमसदविनिवेसोयाब पूर्वापरनिपात। ततश्चाऽऽगमपुरस्सर प्रवृत्ति. शख्यागित्वमृजभावादकौटिस्येन ३, तथा क्रियासु बिहिबर्तन,धर्मकार्यविति गम्यते । प्रस्तुतं लिमिति । तथावाना- तानुष्ठानेऽप्यप्रमादोऽशैथिल्यं ४, तथाऽऽरम्भः प्रवृत्ति दियथाशक्तिप्रवर्तन मिति स्पई,प्रांतवाडच दीर्घत्वं, तथा|
शकनीये शक्त्यनुरूपे अनुष्ठाने तपश्चरणाऽऽदौ ५ तथा गुरु
तीये यो निहीको धर्मानुष्ठानं कुर्वन लज्जते, तथाऽरक्तद्विपश्व सांसा.
महान् गुणानुरागो गुणपक्षपातः ६ तथा गुर्याशाsराधनं रिकभावेषु भवति, मध्यस्थो धर्मविचारे न रागद्वेषाभ्यां
धर्माचार्यादेशवर्तिस्वं, परमं सर्वगुणप्रधानमिति सप्तजायतेसंबद्धोधनस्वजनाऽऽदिभावप्रतिवन्धराहता,परा लक्षणानि भावसाधो। ध०र० ३अधि० १लक्ष। कामोपभोगी परार्थ परोपरोधादेव कामाः शब्दरूपस्वरूपा
भावसिणाण-भावस्नान-न० "भयानाम्भसातु बीजस्य, सदा उपभोगा गम्वरसस्पर्शलक्षणा विद्यन्ते प्रवृत्तितया यस्य स
यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावनानं तदुच्यपरार्थकामोपभोगी,समासः प्राकृतत्वात् । वेश्येव पण्याङ्गनेव,
ते॥१॥" इत्युक्तलक्षणे शुभध्यानरूपेनानमेदे,ध०२अधि०। कामिनमिति गम्यते, गृहवासं पालयत्यद्य श्वो वा परित्य
भावसुण-भावशून्य-न। बहुमानशून्ये, पञ्चा०६ विव०। जाम्यनमिति भावयनिति सप्तरशविधपदनियचं, तुःपरणे, भायगतं परिणामजनितरूपमिति, जातावेकवचनमनुस्वा. भावसुद्ध-भावशुद्ध-त्रि०। भावेन सदम्तःकरणलक्षणेन शवं रलोप प्राकृतत्वात् भावधावफलक्षणमेतत्समासेन सूचा- |भावशुखम् । अन्तःकरणेन शुद्ध, षो०७विव० । प्रत्याख्यानमानेणेति गाथात्रयाक्षरार्थः। ध०र०२ अधि. ६ लक्षाभेदेन०।
भावशुद्धमाहपाह-स्त्रीन्द्रियविषयाणामरक्तद्विष्टमध्यस्थासंबद्धानां गेहगे.
। रागेण व दोसेण व, परिणामेण व न इसिमंजं तु । वासयोश्चैकविषयाणां भेदो नोपलभ्यते, तक्कथं न पुनरुक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org