________________
भाषसध अभिधानराजेन्द्रः।
भावसावग स्वात् जानीहि भावलोकमनन्तजिनदेशितमेकवाक्यतया भावसचणं भंते ! जीवे किंजणयइ ? भावसच्चणं भाअनन्तजिनकथितं सम्यक अवैपरीत्येन । पा० म. २१०।। भाववण-भावव्रण-पुं०।चरणातिचाररूपेक्षते, "भाववण
वविसोहिं जणयइ, भावविसोहीए घमाणे अरहंतपसत्त. तिगिच्छाए।" पञ्चा०१६ विषः।
स्स धम्मस्स पाराहणयाए अन्भुढेइ, अरिहंतपमत्तस्स भावविजय-भावविजय-पुं०। विमलहर्षवाचकस्य वंशपर- धम्मस्स भाराहणयाए भन्भुद्वित्ता परलोगधम्मस्स भाम्परायां भवे स्वनामण्याते प्राचार्य , कल्प० । तथा व
राहए भव॥५०॥ कल्पसूत्रवृत्ती
भाषसत्येन शुखाम्तराऽऽस्मतारूपेण पारमार्थिकाषितथा "समशोधयंस्तथैनां परिडतसंधिग्नसाइदयवतंसाः। न भावविविविशुद्धाभ्यवसायाऽऽस्मिकांजनयति,भाषषिशु' श्रीविमलहर्षवाचक-वंशे मुक्कामणिसमानाः ॥ १३॥ चौ वर्तमानो जीवोऽहत्प्राप्तस्य धर्मस्याऽऽराधमयाऽनुष्ठा. धिषणानिर्जितधिषणाः सर्वत्र प्रसृतकीर्तिकर्पूराः। नेनाभ्युत्तिष्ठते मुक्त्यर्थमुत्सहते । यदि था भाराधनायै-मा. श्रीभावविजयवाचक-कोटीराः शास्त्रबसुनिकषाः ॥१४॥" |
घर्जनार्थमभ्युत्तिष्ठते. प्रत्यक्षप्तस्य धर्मस्याराधनयाऽराध.
कल्प. ३अधि० ६ क्षण । नायै वाऽभ्युत्थाय परलोके भवान्तररूपे धर्म:परलोकधर्म. भावविञ्ज-भाववैद्य-पुं० । तारिखकवैधे, " तह वि पुण भाव
स्तस्य, पाठान्तरत:-परलोके वाऽऽराधको भवति, प्रेस्य जिनविजा, तेसि अवधिति तं पाहिं।" पं००४ द्वार।
धर्मावाप्त्या विशिष्टभवान्तरप्राप्स्यायेति भावः ५01 उत्त.२६ भावविणि वेस-भावविनिवेश-पुं०। सदन्तःकरणविनिवेशे, साभावभूयिष्ठेशुक्काइदिप-यमाश्रित्य सत्यं भावसत्यम् । षो०८विव०॥
सत्यभेदे, यथा सत्यपि पश्चवर्णसंभवेशुक्लवर्णस्योत्कटत्वाच्छु. भावविपत्ति-भावविज्ञप्ति-स्त्री० । भावः सत्ता तल्लक्षणं स्वं क्ला बलाकेति । स्था०१० ठा० । भावतो वोऽऽदिरूपात स्वमसाधारणं स्वरूप तस्य विशेषेण झापना विज्ञप्तिर्विज्ञानं सत्या भावसत्या, यत्र यो भावो वर्णादिरुत्कटस्तेन सस्येति परिच्छेदः । भाषपरिच्छेदे, "भावविएणसिकारणमनंतं ।" | यावत् । भाषाभेदे, स्त्री०। यथा सत्यपि पञ्चवर्णसम्भवेशुकनं०माम. .
वर्णस्योत्कटत्वाच्छङ्खः शुक्ल इत्यादि । ध०३ अधि। भावविभत्ति-भावविभक्ति-स्त्री.। विभक्तिभेदे, सूत्र.१९०१
भावसम्मत्त-भावसम्यक्त्व-न। जीवाऽऽदिसकतवपरि. 'अ०१०। (तनेदान् विभक्ति' शब्दे पश्ये)
शोधनरूपहानात्मकं भावसम्यक्त्वम् । सम्यक्त्वभेरे, प०
२मधि०। पं०प०। भावविसोहि-भावविशोधि-स्त्री०। भरतहिबुद्धी, (भाष. शुरुया प्रवर्तमानस्य न कर्मबन्ध इत्यस्य निराकरणं'कम्म'
भावसमोसरण-भावसमवसरण-म० भाषानामौदयिकाऽदी.
मां समवसरण मेकत्र मेलको भावसमवसरणम् । औदयिका. शब्दे तृतीयभागे ३३१ पृष्ठे द्रष्टव्यम्)" एवं भावविसाहीए,
दिभावनामेकत्र मेलके, " भावसंमोसरणे पुण, वायग्वं मिब्याणमभिगच्छह।" सुत्र०१U०१३ उ० परिणाम
छविहम्मि भावम्मि।" सूत्र० १ ० १२ १०। विशुद्धौ," भावविसुद्धिसमेया।" पश्चा० १२ विव० । मा. बस्याऽऽत्मपरिणामस्थ जल मिव घनस्य विशोधिकारणत्या.
भावसल्ल-भावशल्य-न० । “सम्म दुरुचरिमस्सा-परस. भावविशोधिः। महावतोचारण, ध. ३ अधिक। पा०॥ खिश्रमप्पगासणं जंतु एवं च भावसझं, पणतंबीयरागे. प्रत्याख्यानशुबिभेदे च । पाष०६०। (तत्स्वरूप 'भावसु- हिं॥१॥" इत्युक्तलक्षणे स्वकृतदुश्चरितस्य सम्यक परसाखि 'शब्दे यक्ष्यते)
क्षिकाप्रकाशनरूपे शल्यभेदे, ध०२ अधिक। भावसंथव-भावसंस्तव-पुं०। संस्तषभेदे, नि०यू० ५ उ० । भावसागर-भावसागर-पुं० । स्वनामख्याते प्राचार्य, "त. (वक्तव्यता 'संथव' शब्द)
इच्छपुष्करदिवाकरभीषु तुल्याः श्रीभावसागग्धप्रथिता.
भिधानाः।" द्रव्या० ११ अध्या०। प्रचलगच्छे श्रीसिखाम्त. भावसंधय-भावसंघक-पुं० । भावो मोक्षस्तत्संधकः । श्रा•|
सूरिशिष्ये . अयं वैक्रमीये १५१० वर्षे जातः, १५८३ वर्षे व स्मनो मोक्षासनकारिणि दश० अ०४ उ०।
स्वर्गतः। जे०१० भाव संवर-भावसम्बर-पुं०। भावन तश्ववृत्त्या सम्बरो भाष
भावसार-भावसार-पुं० । भावगमें, पश्चाoविव०।६००। सम्बरतिरववृपया सम्बरे, वृ०।। अथ भावसम्बरमाह
भावसावग-भावश्रावक-पुं० । यथार्थाभिधानश्राद्ध, ध००। नाणेण सवभावा, नअंते जे जहिं जिणक्खाया। कयवयकम्मो तह सी-लवं च गुणवं च उज्जुववहारी। नाणी चरित्तगुत्तो, भावेण उ संवरो होइ॥
गुरुसुस्सूसो पवयण-कुसलो खलु सावगो भावे ।। ३३ ।। ज्ञानेन सर्वेऽप्यशषा हिताहितरूपा भाषा सायन्ते ये य. कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं वक्ष्यमाणं येन स कृत. भोपगिनो जिनराख्याताः, अत एव हानीचारित्रगुप्तो भा- व्रतकर्मा १, तथा शीलवानपि व्याख्यास्यमानस्वरूपः२,गुण. घेन तस्ववृष्या संघरो भवति,गुणगुणिनोरभेदविवक्षणादेवं वान् विवक्षितगुणोपेतः ३, चकारः समुच्चये, भिक्षक्रमश्च । निर्देशः । ०१ उ०२प्रक०।
तत ऋजुब्यबहारी च सरलमनाच४, गुरुशुश्रूषो गुरुसेषाभावसञ्च-भावसत्य-न०। शुद्धान्तरात्मतारूपे पारमार्थि- कारी ५, प्रवचन कुशलो जिनमततत्ववित्। खलुरवधारणे. कावितथर, भ०१७ श०३३०। प्रश्न उत्ताभावलिक- भीषुरिति चिन्त्यम्: अभीपुराम्दस्य किरणार्थकत्वात् , शुद्धिरूपे अनगारंगुणमेदे. भाव.४० ।
भामुरिमतेऽवाप्योरेवोपसर्गयो रल्लोपविधानाच । ३८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org