________________
( १५१६ ) अभिधानराजेन्द्रः ।
भावच्यमाण
सौ । । ००२० संयमे, प्रति परमार्थपूजायाम् भावष्यमाणानामभावमानामन् ज०भयो
.
अध्यात्मपूजायाम्, चरण प्रतिपत्तौ च ।। " भावत्थवो चरणपडिवती ।" पञ्चा० ६ विष० । " भावस्यवाणुभाषं, असेसभवभयखकरं नाउं । " मद्दा० ३ अ० । तद्रूपे स्तवभेदे च । प्रति० | दर्श० | पं० ६० । भावत्य संगय- भावार्थसंगत त्रि० । भावस्तस्वपन पार्थोऽभिषेषो भाषार्थः तेन संगतो युक्तः । भाषाथोपेते, पञ्चा० १ विव० । भावस्थिरकरण - मावस्करण न० वितरित सम्पाद मे, घ० । भावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठा स्थैर्य करणम् । भावदेकप्रतिष्ठायाम् ६०२ अधि भास्कर-भावस्थैर्यकरण न० भावस्थिरकरण श हार्थे, ध० २ अधि० ।
-
भावदेव भावदेव पुं०] [भावेन देवगत्यादिकम्मों जप येा देवो भवः वेदे २०१२०६४० भाषदेवास153शुष्कमनुभवन्तमानिकाय स्था०५४०१४०चरित्रकालकाचार्यकथानकयोः कर्तरिचायें जै००। भावपणिहि भावमशिधि पुं० भावरूपप्रणिधी ८० ( विस्तरः 'पणिहि' शब्देऽस्मि श्लेष भागे ३८१ पृष्ठे गतः ) भावपणचि भावमसि ००१० (
.
दे, प्र० १६२ द्वार० पं० सं० । कर्म० । (सद्वकस्यता 'पो परिष' शब्देमागे ११३ पृष्ठे गता
Jain Education International
मायलोग
युक्तार्थकत्वा.
ssदिको गुणः, स एव तद्वारेण वस्तुनः परिच्छिद्यमानत्वा त् प्रमाणम् तेन निष्पन्नं तदाश्रषेण निवृतं नाम भावप्रमानाम | नामभेदे, अनु० ।
.
से किं तं भावप्यकमाये ? । भावप्यमाणे चडब्बिहे पासे । तं जहा - सामासिए, तद्धियए, घाउए, निरुलिए ।
भाषाथैवादिको गुः सहावस्तुमा रिद्यिमानत्वात् प्रमाणं तेन निष्पनं तदाश्रयेण निर्वृत्तं नाम सामासिकाऽऽदि चतुर्विधं भवतीति परमार्थः । अनु० । भाविति भावप्रतिपत्ति- श्री० । भावेनान्तःकरणेन प्रति पतिरनुबन्धः भाषा
भावप्यमाण - भावप्रमाण - न० । भवनं भावो वस्तुनः परिणाप्रतिप्रमीयतेने प्रतिय प्रमाणम्। भाव एव प्रमाणं भाषप्रमाणम्, भावसाधनपक्षे प्र मिति पतितुल्या मापस्य प्रमा दे. मनु से कम्पमाथ देस्मिन्नेव भागे ४७२ पृष्ठे व्याख्यातम् )
भावरहियभावरहित० भाषा
शे०
। भावप्र
1
यता पतिरामागे २४ पृष्ठे गता ) भावपय भावपद पुं० भावरूपे पदे दश० २ ० ( मेदाः ' पथ' शब्देऽस्मिन्नेव भागे ५०२ पृष्ठे गताः ) भाववति भावप्रवृत्ति-बी०सार क्रियायाम्, पश्च०१८विष० । | भावलेस्सा-भावलेश्या स्त्री० । अन्तरपरिणामे भ० १२ शु० भाववहाय भावमपानभि० परमार्थसारे, "बुधस्य भावघानं तु०वि० मुभाभ्यबसायकारे पञ्च०१४० संवेगसारे पञ्चा० १५ विष० । भाव आत्मपरिणामः प्रधानः साधकतमो यस्मिन् सः । शुभभाषसाध्ये, पा० ४ विष० । भावपाण- भावप्राण- पुं० ज्ञानाऽऽदिषु, प्रशा० १ पद (अत्र विस्तरशब्देऽमिव मागे पृष्ठे गतः ) भावपिंड - भावपिएड- पुं० । भावरूपे विविध पिण्डे, पि० । (व्याक्या 'पिंड ' शब्देऽस्मि शेष भागे ११८ पृष्ठे गता ) भावपुरिस भावपुरुष पुं० पूः शरीरम् पुरि शरीरे इति पुरुषः प्रातः पुरुषो भावपुरुष पारमार्थिकः पुरुषा भिलाषपुरुषादिसर्वोपरि जीये. विशेणाम। भावपूया भावपूजा-स्त्री० पूजाभेदे, घ० २ अधि० । ( भाव. पूजाष्टकम् 'पूया' शब्देऽस्मिनेव भागे २०७३ पृष्ठे व्यापातम् ) भावयोग्गल परियह भावपुद्रलपप पुं० पुलपरावर्त
-
भावबंध - भावबन्ध-पुं० । भावेन मिध्यात्वाऽऽदिना भावस्य. चोपगायतिरेकाजीवस्य बन्यो भन्ने भ० १८ ० ३ उ० ( भावबन्धः 'बंध ' शब्देऽस्मि भागे ११६५ पृष्ठे गतः )
भावम्भासमावाभ्यासं पुं० भावानां सम्यग्दर्शनादीनां भोगेन भूयो भूयः परिशीलनम् । सम्यदर्शना भूपो भूषः परिशीलने ०१० भावमेय भावमेद० परिणामविशेषे पश्चा०३० । । भावमल - भावमल - न० । कर्मसम्बन्धयोग्यतायाम्, द्वा० १३
० ।
५ उ० ।
भावलोग भागलोक पुं० औकाद एव भावा सोब मानश्वाद् भावलोकः । औदपिकाऽऽदिके, दश० १ अ० । स० । भावलेोकमुपपतिमोद उपसमिए खड़ व तहा खोवसमिप । परिणामे सनिवाए, य छव्विहो भावलोगो उ ॥ कर्मय उदगम श्री
तथा उपशमेन कर्म.
1
इति गम्यते नित श्रीरामकः कः तथापि कर्माशय
क्षायेण निज्ञाि अनुदितमेन नि. क्षयोपशमिका परिणाम एव पारिणामिका पि तो द्वित्रिभाषानां संयोगः सन्निपाते भवः सान्निपातिक ओषतोऽनेक भेदोऽवसेयः । श्रवरुद्धास्तु पञ्चदश भेदाः । उक्तं च"समे परिणामे केको गतिवि खयजोगेण वि चउरो, तदभावो उसमें ति ॥ १ ॥ उद्यमी एक केवलिखो विय सहेच सिद्धस्स अविरुद्ध निवाइएँ, भेदा एमेव पनरस ॥ २ ॥ "
मनेनप्रकारे पधिः पद्मकारो माइलोक भाव एव लोकभाषा
तिब्बो रागो य दोसो, य उदितो जस्स जेतुयो । जागृहि भावलोगंत जिरादेखि सम्यं ॥ सीमको रामो भयो
स्य जन्तोः प्राणिन उदीर्णस्तं प्राणिनं तेन भावेन लोक्य
For Private & Personal Use Only
.
1
•
"
-
www.jainelibrary.org