________________
भावणा
मोहो य ४ मोहजणां ५, एवं साचा ।। ५३ ।।
उम्मदेशना मार्ग २ मार्गविप्रतिपत्तिः ३ मोहम इजननं च ५ । एवं सा साम्मोही भावनां भवति पञ्चविधा । स पारमार्थिकानि ज्ञानाम्यपयय तद्विपरीतं धर्म मार्ग यदुद्दिशति वा उम्मदेशना नखादि देख
( १५१५ ) अभिधानराजेन्द्रः ।
"
अतित तु उपदिवस एस श्रयश्रहिश्र परेसि च ॥ १ ॥ " तथा पारमार्थिकं ज्ञा नदर्शनचारित्रं माधमात् साधुन पर तमानी स्वमनीषानिर्मितैजतिदूषणैर्यद् दूषयति तन्मार्गदूष णम् । श्रद्द च--" नाणाइतिहामगं, दूलह जो जे य मग्गपविन्ना | अखुदो जाईए खलु भइ सो मग्गदूसति ॥ १ ।। " तथा तमेव ज्ञानाऽऽदिमार्गमसद्दूपयित्वा ज मालिश मास मार्गविप्रतिपतिः । श्राह च - जो पुण तदेव मग्गं दुसित्ता पंडिओ . तकाए । उम्मग्गं पडिवजह, विश्वडिवसेस मग्गस्स ॥ १ ॥ " तथा निकाममुपहतमतिः सन्नतिगद्दनेषु ज्ञानाऽऽदिविचारेषु यन्मुह्यति तच परीधिक नानाविध स द्विमालोक्य मुह्यति स मोहः । श्राद च-" तह तह उव मुरझानातले डीओ व दुवि डा. दयुं जश्न तो मोहो ॥ १ ॥ " तथा स्वभावेन क पटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजमनम् । श्राह च - " जो पुरा मोद्देइ परं सम्भावणं कदतणं वा । संमोहभावणं सो, पकरेइ बोद्दिलाभाय ॥ १ ॥ " पताश्च पञ्चविंशतिरपि भावनाः सम्यक् चारित्रविघ्नाविधायि स्वादशुभा इति यतिभिः परिहर्तव्याः । यदुक्तम् - "याउ वि. सेसे परिहर र भूयाओ यानि उ सम्मं चरणं पि पार्वति ||१|| " इति । प्रव० ७३ द्वार ।
भावगाहिय सुद्धाहिं, सम्मं भावित्तु अप्पयं ॥ भावनाभिर्मदानसम्बन्धिनीभिः पञ्चविंशति संख्याभिः अथवा अनित्यस्वाऽऽदिभिदशप्रकाराभिरिति । उत०] १६ अ० । श्राचा० । श्रा० चू० । स० । प्रश्न० । घ० । अव० । (६) सद्भावनाभावितस्य यद् भवति तद्दर्शयितुमाह
भावणा जोगसुद्धप्पा, जले गावा व श्राहिया | नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टई || ५ ॥ भावनाभियोगः सम्यप्रधानलक्षणो भावनायांगस्तेन शुद्ध आत्मा अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धाऽऽ. मासन् परिव्यसंसारस्यमा नीरिव जलोप संसारादन्यत इति मथि जलेनीरजनन प्र ख्याता एवम सावपि संसारोदम्बति न निमज्जतीति । यथा यासो नियमकारितामा
,
सं
माशीरमास्कन्दत्यमायतवारिवान जीवोतः सदागम कर्मभागस्तपोमाहान् सर्वदुःखामा सारात्नुपत्यपगच्छति मोक्षाऽऽण्यं तीरं सर्वद्वन्द्वोपरमरू प्रमवाप्नोतीति ॥ ५ ॥
Jain Education International
श्रपि च
तिउई पानी, जागं लोगंसि पावनं । तुर्हति पावकम्पाणि नये मम
॥ ६ ॥
भावत्थव स हि भावना योगशुद्धाऽऽत्मा नौरिव जले संसारे परिवर्तमा नभ्यायो पतिपदिवासी यति मुरुप अतित संसारात तातिः सदसद्विवेकी वा चतुवा भूतप्रामलोके या परिक्रमपि पापकर्म सावधानुष्ठानरूपं तत्कार्य वा श्रष्टप्रकारं कर्म तत् शपरिशया जानन् प्रत्यारूपानपरिया च तदुपादानं पति कर्म वा जानतो नवानि क निविष्टतपश्चरणयतः पूर्वनिक मणिपुटयन्ति नियानकर्मकुर्वती शेषकर्म क्षयो भवतीति ॥ ६ ॥ सूत्र० १ ० १५ श्र० । तत्प्रतिपाद के श्राचाराद्वितीय स्कन्धस्य पञ्चदशेने वाचा १ ० १ ० १ ३० । स० प्र० । भावनाविषयसूची
(१) वायनानिर्वचनम् ।
(२) भावनानिपत्रातुर्विध्यम् । (३) भावनापरिख्यानम् ।
( ४ ) श्रात्मभावनाया द्रव्यतो भावतश्च द्वैविध्यम् । ( ५ ) भावनानां नामग्राई फलप्ररूपणम् । (६) मैत्र्यादिचातुर्विध्येन भावनानां निरूपणम् । (७) पा
शिवचा वियोगिक-33मोडी. दतो भावनापञ्चविधत्वम् ।
(२) नास्ति निम् भावणाजोग- भावना योग- पुं० । योगंभेदे. यो० वि० । अप्र० । भावणाखाण-भावनाज्ञान- न० । भावनामयं ज्ञानं भावना
नम | ज्ञानभेदे. पो० ११ विव० ( तदूवक्तव्यता' गाण' शब्दे मागे १६८१ पृष्ठे गता ) भाववामाचिय-भावनाभावित
नायना या भावितो वासितः । प्रश्न० ५ सम्ब० द्वार । श्रालोचनया वासिते, भावनयाऽभ्यासरूपया भावितो वासितः । श्रभ्या सेन वासिते, "साम विगयमोहाणं, पुर्विच भावणभावि या । अचिरेणैव कालेख, दुक्खस्संतमुवागया ॥ ५२ ॥ " उत्त० १४ अ० । भातिभावन
भाविता भावना नाथभावितभाव नः । पूर्वोत्तरनिपातस्यातन्त्रत्वात् । वासिताभ्यासे, उत्त० १४ अ० | प्रब० । अनु० । भावविसी भावनिशी ० नवनं भावः निशीथमप्रकार्य भाव एव निशीथं भावनिशीथम्। निशीथभेदे, नि० चू०१ उ० । भावसु-भावज्ञ - पुं० । भावश्चित्ताभिप्रायस्तं जानातीति भावशः । चित्ताभिप्रायज्ञातरि आचा० १ श्रु० २ ० ५५० । भावतस्य भावतीर्थ न० संधे विशे० (तस्य यथा
तीर्थ तथा 'तित्थ ' शब्दे चतुर्थभागे २२४३ पृष्ठे उक्कम ) भावत्थ - भावार्थ- पुं । श्रभिप्रेतार्थे श्रा० । भावत्थव - भावस्तव पुं० । भावः शुभपरिणामः प्रधानं यत्र स्तवे स भावस्तवः । यद्वा-भावेनान्तरप्रीत्या तथाविधक र्मक्षयोपशमापेक्षया सर्वविरतिदेशविरतिप्रतिपत्तिस्वभावेन स्तवो भावस्तवः । दर्श० ३ तत्व । शुभाध्यवसायेन स्तु
For Private & Personal Use Only
www.jainelibrary.org