Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1540
________________ भाषसध अभिधानराजेन्द्रः। भावसावग स्वात् जानीहि भावलोकमनन्तजिनदेशितमेकवाक्यतया भावसचणं भंते ! जीवे किंजणयइ ? भावसच्चणं भाअनन्तजिनकथितं सम्यक अवैपरीत्येन । पा० म. २१०।। भाववण-भावव्रण-पुं०।चरणातिचाररूपेक्षते, "भाववण वविसोहिं जणयइ, भावविसोहीए घमाणे अरहंतपसत्त. तिगिच्छाए।" पञ्चा०१६ विषः। स्स धम्मस्स पाराहणयाए अन्भुढेइ, अरिहंतपमत्तस्स भावविजय-भावविजय-पुं०। विमलहर्षवाचकस्य वंशपर- धम्मस्स भाराहणयाए भन्भुद्वित्ता परलोगधम्मस्स भाम्परायां भवे स्वनामण्याते प्राचार्य , कल्प० । तथा व राहए भव॥५०॥ कल्पसूत्रवृत्ती भाषसत्येन शुखाम्तराऽऽस्मतारूपेण पारमार्थिकाषितथा "समशोधयंस्तथैनां परिडतसंधिग्नसाइदयवतंसाः। न भावविविविशुद्धाभ्यवसायाऽऽस्मिकांजनयति,भाषषिशु' श्रीविमलहर्षवाचक-वंशे मुक्कामणिसमानाः ॥ १३॥ चौ वर्तमानो जीवोऽहत्प्राप्तस्य धर्मस्याऽऽराधमयाऽनुष्ठा. धिषणानिर्जितधिषणाः सर्वत्र प्रसृतकीर्तिकर्पूराः। नेनाभ्युत्तिष्ठते मुक्त्यर्थमुत्सहते । यदि था भाराधनायै-मा. श्रीभावविजयवाचक-कोटीराः शास्त्रबसुनिकषाः ॥१४॥" | घर्जनार्थमभ्युत्तिष्ठते. प्रत्यक्षप्तस्य धर्मस्याराधनयाऽराध. कल्प. ३अधि० ६ क्षण । नायै वाऽभ्युत्थाय परलोके भवान्तररूपे धर्म:परलोकधर्म. भावविञ्ज-भाववैद्य-पुं० । तारिखकवैधे, " तह वि पुण भाव स्तस्य, पाठान्तरत:-परलोके वाऽऽराधको भवति, प्रेस्य जिनविजा, तेसि अवधिति तं पाहिं।" पं००४ द्वार। धर्मावाप्त्या विशिष्टभवान्तरप्राप्स्यायेति भावः ५01 उत्त.२६ भावविणि वेस-भावविनिवेश-पुं०। सदन्तःकरणविनिवेशे, साभावभूयिष्ठेशुक्काइदिप-यमाश्रित्य सत्यं भावसत्यम् । षो०८विव०॥ सत्यभेदे, यथा सत्यपि पश्चवर्णसंभवेशुक्लवर्णस्योत्कटत्वाच्छु. भावविपत्ति-भावविज्ञप्ति-स्त्री० । भावः सत्ता तल्लक्षणं स्वं क्ला बलाकेति । स्था०१० ठा० । भावतो वोऽऽदिरूपात स्वमसाधारणं स्वरूप तस्य विशेषेण झापना विज्ञप्तिर्विज्ञानं सत्या भावसत्या, यत्र यो भावो वर्णादिरुत्कटस्तेन सस्येति परिच्छेदः । भाषपरिच्छेदे, "भावविएणसिकारणमनंतं ।" | यावत् । भाषाभेदे, स्त्री०। यथा सत्यपि पञ्चवर्णसम्भवेशुकनं०माम. . वर्णस्योत्कटत्वाच्छङ्खः शुक्ल इत्यादि । ध०३ अधि। भावविभत्ति-भावविभक्ति-स्त्री.। विभक्तिभेदे, सूत्र.१९०१ भावसम्मत्त-भावसम्यक्त्व-न। जीवाऽऽदिसकतवपरि. 'अ०१०। (तनेदान् विभक्ति' शब्दे पश्ये) शोधनरूपहानात्मकं भावसम्यक्त्वम् । सम्यक्त्वभेरे, प० २मधि०। पं०प०। भावविसोहि-भावविशोधि-स्त्री०। भरतहिबुद्धी, (भाष. शुरुया प्रवर्तमानस्य न कर्मबन्ध इत्यस्य निराकरणं'कम्म' भावसमोसरण-भावसमवसरण-म० भाषानामौदयिकाऽदी. मां समवसरण मेकत्र मेलको भावसमवसरणम् । औदयिका. शब्दे तृतीयभागे ३३१ पृष्ठे द्रष्टव्यम्)" एवं भावविसाहीए, दिभावनामेकत्र मेलके, " भावसंमोसरणे पुण, वायग्वं मिब्याणमभिगच्छह।" सुत्र०१U०१३ उ० परिणाम छविहम्मि भावम्मि।" सूत्र० १ ० १२ १०। विशुद्धौ," भावविसुद्धिसमेया।" पश्चा० १२ विव० । मा. बस्याऽऽत्मपरिणामस्थ जल मिव घनस्य विशोधिकारणत्या. भावसल्ल-भावशल्य-न० । “सम्म दुरुचरिमस्सा-परस. भावविशोधिः। महावतोचारण, ध. ३ अधिक। पा०॥ खिश्रमप्पगासणं जंतु एवं च भावसझं, पणतंबीयरागे. प्रत्याख्यानशुबिभेदे च । पाष०६०। (तत्स्वरूप 'भावसु- हिं॥१॥" इत्युक्तलक्षणे स्वकृतदुश्चरितस्य सम्यक परसाखि 'शब्दे यक्ष्यते) क्षिकाप्रकाशनरूपे शल्यभेदे, ध०२ अधिक। भावसंथव-भावसंस्तव-पुं०। संस्तषभेदे, नि०यू० ५ उ० । भावसागर-भावसागर-पुं० । स्वनामख्याते प्राचार्य, "त. (वक्तव्यता 'संथव' शब्द) इच्छपुष्करदिवाकरभीषु तुल्याः श्रीभावसागग्धप्रथिता. भिधानाः।" द्रव्या० ११ अध्या०। प्रचलगच्छे श्रीसिखाम्त. भावसंधय-भावसंघक-पुं० । भावो मोक्षस्तत्संधकः । श्रा•| सूरिशिष्ये . अयं वैक्रमीये १५१० वर्षे जातः, १५८३ वर्षे व स्मनो मोक्षासनकारिणि दश० अ०४ उ०। स्वर्गतः। जे०१० भाव संवर-भावसम्बर-पुं०। भावन तश्ववृत्त्या सम्बरो भाष भावसार-भावसार-पुं० । भावगमें, पश्चाoविव०।६००। सम्बरतिरववृपया सम्बरे, वृ०।। अथ भावसम्बरमाह भावसावग-भावश्रावक-पुं० । यथार्थाभिधानश्राद्ध, ध००। नाणेण सवभावा, नअंते जे जहिं जिणक्खाया। कयवयकम्मो तह सी-लवं च गुणवं च उज्जुववहारी। नाणी चरित्तगुत्तो, भावेण उ संवरो होइ॥ गुरुसुस्सूसो पवयण-कुसलो खलु सावगो भावे ।। ३३ ।। ज्ञानेन सर्वेऽप्यशषा हिताहितरूपा भाषा सायन्ते ये य. कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं वक्ष्यमाणं येन स कृत. भोपगिनो जिनराख्याताः, अत एव हानीचारित्रगुप्तो भा- व्रतकर्मा १, तथा शीलवानपि व्याख्यास्यमानस्वरूपः२,गुण. घेन तस्ववृष्या संघरो भवति,गुणगुणिनोरभेदविवक्षणादेवं वान् विवक्षितगुणोपेतः ३, चकारः समुच्चये, भिक्षक्रमश्च । निर्देशः । ०१ उ०२प्रक०। तत ऋजुब्यबहारी च सरलमनाच४, गुरुशुश्रूषो गुरुसेषाभावसञ्च-भावसत्य-न०। शुद्धान्तरात्मतारूपे पारमार्थि- कारी ५, प्रवचन कुशलो जिनमततत्ववित्। खलुरवधारणे. कावितथर, भ०१७ श०३३०। प्रश्न उत्ताभावलिक- भीषुरिति चिन्त्यम्: अभीपुराम्दस्य किरणार्थकत्वात् , शुद्धिरूपे अनगारंगुणमेदे. भाव.४० । भामुरिमतेऽवाप्योरेवोपसर्गयो रल्लोपविधानाच । ३८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652