Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भावणा
मोहो य ४ मोहजणां ५, एवं साचा ।। ५३ ।।
उम्मदेशना मार्ग २ मार्गविप्रतिपत्तिः ३ मोहम इजननं च ५ । एवं सा साम्मोही भावनां भवति पञ्चविधा । स पारमार्थिकानि ज्ञानाम्यपयय तद्विपरीतं धर्म मार्ग यदुद्दिशति वा उम्मदेशना नखादि देख
( १५१५ ) अभिधानराजेन्द्रः ।
"
अतित तु उपदिवस एस श्रयश्रहिश्र परेसि च ॥ १ ॥ " तथा पारमार्थिकं ज्ञा नदर्शनचारित्रं माधमात् साधुन पर तमानी स्वमनीषानिर्मितैजतिदूषणैर्यद् दूषयति तन्मार्गदूष णम् । श्रद्द च--" नाणाइतिहामगं, दूलह जो जे य मग्गपविन्ना | अखुदो जाईए खलु भइ सो मग्गदूसति ॥ १ ।। " तथा तमेव ज्ञानाऽऽदिमार्गमसद्दूपयित्वा ज मालिश मास मार्गविप्रतिपतिः । श्राह च - जो पुण तदेव मग्गं दुसित्ता पंडिओ . तकाए । उम्मग्गं पडिवजह, विश्वडिवसेस मग्गस्स ॥ १ ॥ " तथा निकाममुपहतमतिः सन्नतिगद्दनेषु ज्ञानाऽऽदिविचारेषु यन्मुह्यति तच परीधिक नानाविध स द्विमालोक्य मुह्यति स मोहः । श्राद च-" तह तह उव मुरझानातले डीओ व दुवि डा. दयुं जश्न तो मोहो ॥ १ ॥ " तथा स्वभावेन क पटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजमनम् । श्राह च - " जो पुरा मोद्देइ परं सम्भावणं कदतणं वा । संमोहभावणं सो, पकरेइ बोद्दिलाभाय ॥ १ ॥ " पताश्च पञ्चविंशतिरपि भावनाः सम्यक् चारित्रविघ्नाविधायि स्वादशुभा इति यतिभिः परिहर्तव्याः । यदुक्तम् - "याउ वि. सेसे परिहर र भूयाओ यानि उ सम्मं चरणं पि पार्वति ||१|| " इति । प्रव० ७३ द्वार ।
भावगाहिय सुद्धाहिं, सम्मं भावित्तु अप्पयं ॥ भावनाभिर्मदानसम्बन्धिनीभिः पञ्चविंशति संख्याभिः अथवा अनित्यस्वाऽऽदिभिदशप्रकाराभिरिति । उत०] १६ अ० । श्राचा० । श्रा० चू० । स० । प्रश्न० । घ० । अव० । (६) सद्भावनाभावितस्य यद् भवति तद्दर्शयितुमाह
भावणा जोगसुद्धप्पा, जले गावा व श्राहिया | नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टई || ५ ॥ भावनाभियोगः सम्यप्रधानलक्षणो भावनायांगस्तेन शुद्ध आत्मा अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धाऽऽ. मासन् परिव्यसंसारस्यमा नीरिव जलोप संसारादन्यत इति मथि जलेनीरजनन प्र ख्याता एवम सावपि संसारोदम्बति न निमज्जतीति । यथा यासो नियमकारितामा
,
सं
माशीरमास्कन्दत्यमायतवारिवान जीवोतः सदागम कर्मभागस्तपोमाहान् सर्वदुःखामा सारात्नुपत्यपगच्छति मोक्षाऽऽण्यं तीरं सर्वद्वन्द्वोपरमरू प्रमवाप्नोतीति ॥ ५ ॥
Jain Education International
श्रपि च
तिउई पानी, जागं लोगंसि पावनं । तुर्हति पावकम्पाणि नये मम
॥ ६ ॥
भावत्थव स हि भावना योगशुद्धाऽऽत्मा नौरिव जले संसारे परिवर्तमा नभ्यायो पतिपदिवासी यति मुरुप अतित संसारात तातिः सदसद्विवेकी वा चतुवा भूतप्रामलोके या परिक्रमपि पापकर्म सावधानुष्ठानरूपं तत्कार्य वा श्रष्टप्रकारं कर्म तत् शपरिशया जानन् प्रत्यारूपानपरिया च तदुपादानं पति कर्म वा जानतो नवानि क निविष्टतपश्चरणयतः पूर्वनिक मणिपुटयन्ति नियानकर्मकुर्वती शेषकर्म क्षयो भवतीति ॥ ६ ॥ सूत्र० १ ० १५ श्र० । तत्प्रतिपाद के श्राचाराद्वितीय स्कन्धस्य पञ्चदशेने वाचा १ ० १ ० १ ३० । स० प्र० । भावनाविषयसूची
(१) वायनानिर्वचनम् ।
(२) भावनानिपत्रातुर्विध्यम् । (३) भावनापरिख्यानम् ।
( ४ ) श्रात्मभावनाया द्रव्यतो भावतश्च द्वैविध्यम् । ( ५ ) भावनानां नामग्राई फलप्ररूपणम् । (६) मैत्र्यादिचातुर्विध्येन भावनानां निरूपणम् । (७) पा
शिवचा वियोगिक-33मोडी. दतो भावनापञ्चविधत्वम् ।
(२) नास्ति निम् भावणाजोग- भावना योग- पुं० । योगंभेदे. यो० वि० । अप्र० । भावणाखाण-भावनाज्ञान- न० । भावनामयं ज्ञानं भावना
नम | ज्ञानभेदे. पो० ११ विव० ( तदूवक्तव्यता' गाण' शब्दे मागे १६८१ पृष्ठे गता ) भाववामाचिय-भावनाभावित
नायना या भावितो वासितः । प्रश्न० ५ सम्ब० द्वार । श्रालोचनया वासिते, भावनयाऽभ्यासरूपया भावितो वासितः । श्रभ्या सेन वासिते, "साम विगयमोहाणं, पुर्विच भावणभावि या । अचिरेणैव कालेख, दुक्खस्संतमुवागया ॥ ५२ ॥ " उत्त० १४ अ० । भातिभावन
भाविता भावना नाथभावितभाव नः । पूर्वोत्तरनिपातस्यातन्त्रत्वात् । वासिताभ्यासे, उत्त० १४ अ० | प्रब० । अनु० । भावविसी भावनिशी ० नवनं भावः निशीथमप्रकार्य भाव एव निशीथं भावनिशीथम्। निशीथभेदे, नि० चू०१ उ० । भावसु-भावज्ञ - पुं० । भावश्चित्ताभिप्रायस्तं जानातीति भावशः । चित्ताभिप्रायज्ञातरि आचा० १ श्रु० २ ० ५५० । भावतस्य भावतीर्थ न० संधे विशे० (तस्य यथा
तीर्थ तथा 'तित्थ ' शब्दे चतुर्थभागे २२४३ पृष्ठे उक्कम ) भावत्थ - भावार्थ- पुं । श्रभिप्रेतार्थे श्रा० । भावत्थव - भावस्तव पुं० । भावः शुभपरिणामः प्रधानं यत्र स्तवे स भावस्तवः । यद्वा-भावेनान्तरप्रीत्या तथाविधक र्मक्षयोपशमापेक्षया सर्वविरतिदेशविरतिप्रतिपत्तिस्वभावेन स्तवो भावस्तवः । दर्श० ३ तत्व । शुभाध्यवसायेन स्तु
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652