Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1530
________________ भावणा अभिधानराजेन्द्रः। भावणा पि गुलमाहात्म्यमाचार्याऽऽदेवर्णयतस्तथा पूर्वमहर्षीणां च द्वितीयवतस्य, तथा प्रदत्तविरतिमात्रैव साध्वीति तृतीयनामोत्कीर्तनं कुर्वतस्तेषामेव च सुरनरेन्द्रपूजाऽऽदिकं कथ. स्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति । तथा यतस्तथा चिरंतनचैत्यानि पूजयत इत्येवमादिकां क्रियां परिग्रहविरतिवेदेव साध्वीति, एवं द्वादशाहं तप व शो. कुर्वतस्तवासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषाप्रशस्ता भनं नान्यति, तथा वैराग्यभाषना सांसारिकसुखजुगुप्सादर्शनविषयां भावनेति। रूपा, एवमप्रमादभावना मद्याऽऽदिप्रमादानां कर्मबन्धोपामानभावनामधिकृत्याऽऽह दानरूपाणामनासषनरूपा, तथैकाग्रभावना-"एको मे खा. तसं जीवाऽजीवा, णायचा जायणा इई दिट्ठा । सो अप्पा, णाणसणसंजुभो । सेसा मे बाहिरा भाषा, इह कज्जकरणकारग-सिद्धी इह बंधमोक्खो य॥३३॥ सव्वे संजोगलक्खणा॥१॥" इत्यादिका भावनाश्चरणमुप. गताभरणाश्रिताः इतक्रर्व तपोभावनां वक्ष्ये अमिधास्य बदो य बंधहेऊ, बंधणबंधष्फलं सुकहियं तु। इति । संसारपवंचो वि य, इहयं कहिओ जिणवरेहिं ॥३३६॥ किह मे हविजऽवंझो, दिवसो किंवा पहू तवं काउं। खाणं भविस्सईए-वमाइया वायणाइयायो य । को इह दव्वे जोगो, खेत्ते काले समयभावे ।। ३४०॥ सम्झाए माउत्तो, गुरुकुलवासो य इय णाणे ॥३३७॥ | कथं केन निर्षिकत्यादिना तपसा मम दिवसोऽबन्ध्यो भवे. तत्रज्ञानस्य भावना शानभावना-पवंभूतं मौनीन्द्रंशानं त्, कतरद्वा तपोऽहं विधातुं प्रभुःशक्तः १, तब कतरसपाक. प्रवचनं यथाऽवस्थिताशेषपदार्थाऽऽविर्भावकमित्येवंरूपति , | स्मिन् द्रव्याऽऽदी मम निर्वहतीति भावनीयम । तत्र द्रव्ये उ. अनयाच प्रधानमोक्षाचं सम्यक्त्वमाधिगमिकमाविर्भवति।। त्सर्गतो वल्लचणकाऽऽदिके क्षेत्रे स्निग्धकक्षादौ काले शी. यतस्तवार्थश्रद्धानं सम्यग्दर्शनं, तवं च जीवाजीवाऽऽदयोन तोष्णाऽऽदौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलमित्येवं द्रव पदार्थ,ते च तत्त्वज्ञानार्थिना सम्यग्नातव्याः, तत्परिक्षान व्याऽऽदिकं पर्यालोच्य यथाशक्ति तपो विधेयम् । “ शक्लित. मिहवाऽऽहतेप्रवचने रष्टम् उपलब्धमिति,तथेहैवाऽऽहते प्रध चने कार्य परमार्यरूपं मोक्षाऽऽख्यं तथा करणं क्रियासिद्धो प्रः स्त्यागस्तपसी" (तत्वार्थे-६ अ०२३ सूत्र. दर्शन• इति कृष्टोपकारकं सम्यग्दर्शनशानचरित्राणि,कारकःसाधुःसम्य वचनादिति। ग्दर्शनाऽऽधनुष्ठाता,क्रियासिद्धिश्चेहैव मोक्षावाप्तिलक्षणा.ता. मेव दर्शयति-बन्धःकर्मबन्धनं तस्मान्मोक्षः कर्मविचटनलक्ष उच्छाहपालणाए, इति तवे संजमे य संघयो । णोऽसावपीहैव,नान्यत्र शाक्याऽऽदिकप्रवचने भवतीति,इत्येवं वेग्गेऽणिच्चादि, होइ चरित्ते इहं पगयं ॥ ३४१ ।। कानं भावयतो शानभावना भवतीति । तथा बद्धोऽष्टप्रकारका तथा अनशनाऽऽदिके तपस्यनिगृहितबलवीर्येणोत्साहक. मपुतलः प्रतिप्रदेशमवन्धो जीवः, तथा बन्धहेतवो मिथ्या र्तव्यो, गृहीतस्य च प्रतिपालनं कर्तव्यमिति । उक्तं चत्वाविरतिप्रमादकपाययोगाः, तथा बन्धनमटप्रकारकर्मवर्ग: "तित्थयरो चउनाणी, सुरमहियो सिझियब्वयधुवम्मि । णारूपं तत्फल चतुर्गतिसंसारपर्यटनसातासाताऽखनुभवन. अणिमूहियबलविरिओ, सवस्थामेसु उज्जमा॥१॥ अपमिति,एतत्सर्वमत्रैव सुकथितम् अन्यद्वा यत्किञ्चित् सुभा. किं पुण अवसेसहि. दुक्खक्खयकारणा सुविहिपहि। षितं तदिहैव प्रवचने अभिहितमिति शानभावना । तथा वि. होइन उज्जमियब्वं, सपञ्चवायम्मि माणुस्से"॥२॥ चित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ॥ तथा शान मम इत्येवं तपसि भावना विधेया । एवं संयमे इन्द्रियनोइन्द्रिय. विशिष्टतरंभविष्यतीति शानभावना विधेया,मानमभ्यसनी. निग्रहरूपे,तथा संहनने वर्षेभाऽऽदिके तपोनिर्वाहनासमर्थे ययमित्यर्थः। श्रादिग्रहणादेकाग्रचित्तताऽऽदयो गुणा भवन्ती भावना विधेयेति । वैराग्यभावना त्वनित्यत्वाऽऽदिभावनामति,तथैतदपिशाने भावनीयं,यथा-"जं अन्नाणी कम्मं खवेइ" पा तदुक्रमइस्यादि, तथैभिश्च कारणैनिमभ्यसनीय , तद्यथा-मानसं- " भावयितव्यमनित्य-त्वमशरणत्वं तथैकताऽन्यत्वे । ग्रहार्थ निर्जरार्थम् अव्यवच्छित्त्यर्थ स्वाध्यायामित्यादि , अशुचित्वं संसारः, कर्माऽऽश्रवसंघरविधिश्च ॥१॥ तथा शानभावनया नित्यं गुरुकुलवासो भवति । तथा चोक्तम् निर्जरणलोकविस्तर-धर्मस्खाख्याततवचिन्ता च । "णाणस्स होइ भागी, थिरयरो दंसणे चरित्ते य । धन्ना बोधेः सुदुर्लभत्वं, च भावना द्वादश विशुद्धाः"॥२॥ श्रावकहाए, बुरुकुलवासं न मुंचंति ॥१॥" इत्यादिका शा. इत्यादिका अनेकप्रकारा भावना भवन्तीति । भाचा. २ रविषया भावना भवतीति । • श्रु० ३ ०। चारित्रभावनामधिकृत्याह- . (३) भावनापरिसंख्यानम्साहुमहिंसाधम्मो, सच्चमदत्तबिरंई य बंभं च । पढममणिच १ मसरणं २, साहुपरिग्गहविरई, साहु तवो वारसंगो य ॥ ३३८ ।। संसारो ३ एगया य ४ अमचं ५। वेगमप्पमायो, एगत्ता भावणा य परिसंगं । असुइत्तं ६ पासव ७संइय चरणमणुगताओ, भणिया एत्तो तवो वोच्छं ।३३६। वरोंय तह निजरा ६ नवमा ।। ७६ ।। साधुशोभनोऽहिंसाऽऽदिलक्षणो धर्म इति प्रथमवतभावना। लोगसहावो १० घोहियतथा सत्यमास्मिन्नवाईते प्रवचने साधु शोभनं नान्यति । दुल्लहा ११ धम्मसाहो अरहा १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652