Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1533
________________ भावणा अभिधानराजेन्द्रः। भावणा वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवी। जम्बूद्वीपे भ्रमन्तौ च द्वी चन्द्रौ द्वौ च भास्करी। वेलम्बा प्रभजनश्व, सुधौषमहाघोषकी ॥ १२ ॥ चत्वारो लवणाम्भोधा, चन्द्राः सूर्याश्व कीर्तिताः ॥ ३७॥ जलकान्तो जलप्रभ-स्ततः पूर्णो विशिष्टकर। धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि। अमितो मितवाहन. इन्द्राऽऽनेया द्वयोर्दिशोः ॥१३॥ फालोदे द्विचत्वारिंश चन्द्राः सूर्याश्व कीर्तिताः ॥ ३८॥ अस्या एव पृथिव्या, उपरितने मुनयोजनसहस्रम् । पुष्कराचे द्विसप्तति-श्चन्द्राः सूर्याश्च मानुषे । योजनशतमध उपरिच, मुक्त्वाऽष्टसु योजनशतेषु ॥ १४॥ क्षेत्र द्वत्रिशमिन्दूनां, सूर्याणां च शतं भवेत् ॥ ३८ ॥ पिशाचाऽऽद्यष्टभेदानां, व्यन्तराणां तरस्विनाम् । मानुषोत्तरतः पञ्चा-शद्योजनसहरकैः। नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः॥१५॥ चन्द्रग्न्तरिताः सूर्याः. सूर्यैरन्तरिताश्च ते ॥४०॥ पिशाचा भूता यक्षाच, राक्षसाः किन्नरास्तथा। मानुषक्षेत्रचन्द्रार्क-प्रमाणार्धप्रमाणकाः।। किंपुरुषा महोरगा, गन्धर्वा इति तेऽधा ॥१६॥ तत्क्षेत्रपरिधवृद्धधो, वृद्धिमन्तश्च सत्यया ॥४१॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । स्वयम्भूरमणं व्याप्य, घण्टाकारा असंख्यकाः। द्वा द्वाविन्द्रो समानाती, यथासङ्ख्यं सुबुद्धिभिः ॥ १७ ॥ शुभलेश्या मन्दलेश्या-स्तिष्ठन्ति सततं स्थिराः॥ ४२ ॥ कालस्ततो महाकालः, सुरूपः प्रतिरूपकः। समभूमितलाई. सार्धरजी व्यवस्थिता। पूर्णभद्रो माणिभद्रो, भीमो भीमो महाऽऽदिकः ॥ १८॥ कल्पावनल्पसम्पत्ती, सौधर्मेशाननामकौ ॥ ४॥ किन्नर किंपुरुषो सत्पुरुषमहापुरुषनामको तदनु। सार्धरज्जुद्वये स्यातां, समानी दक्षिणोत्तरी। अतिकायमहाकायौ, गीतरतिश्चैव गीतयशाः॥१६॥ सनत्कुमारमाहेन्द्रौ, देवलोकी मनोहरौ॥४४॥ अस्या एव पृथिव्या, उपरि च योजनशतं हि यन्मुक्तम् । ऊर्द्धलोकस्य मध्ये च , ब्रह्मलोकः प्रकीर्तितः । तन्मध्यादध उपरि च, योजनदशकं परित्यज्य ॥ २० ॥ तदुई लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥ ४५ ॥ मध्ये ऽशीताविह यो-जनेषु तिष्ठन्ति वनचरनिकायाः। देवलोकः सहस्रारो-ऽथाष्टमो रज्जुपञ्चके। अप्राप्तिकमुख्या अष्टावल्पर्धिकाः किश्चित् ॥ २१ ॥ एकेन्द्रौ चन्द्रववृत्ता-वानतप्राणतो ततः॥४६॥ अत्र प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महाद्युती। रज्जुषट्के ततः स्याता-मेकेन्द्रावारणाच्युतौ। दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२ ॥ चन्द्रवर्तुलावेवं, कल्पा द्वादश कीर्तिताः॥४७॥ योजनल क्षोतिना, स्थितेन मध्ये सुवर्णमयवपुषा । प्रैवेयकास्त्रयोऽधस्त्या-त्रयो मध्यमकास्तथा । मेरुगिरिणा विशिष्ट. जम्बूद्वीपे भवन्त्यत्र ॥२३॥ प्रयचोपरितनाः स्यु-रिति प्रैवेयका नव ॥४८॥ वर्षाणि भारताऽऽदीनि, सप्त वर्षधरास्तथा । अनुत्तरविमानानि, तदुई पञ्च तत्र च । पर्वता हिमवम्मुख्याः, षट् शाश्वतजिनाऽऽलयाः ॥ २४ ॥ प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते ॥४॥ योजनल क्षमिता-जम्बूद्वीपात्परो द्विगुणमानः। प्रतीच्यां तु जयन्ताऽऽख्य-मुदीच्यामपराजितम् । लवणसमुद्र परत-स्तद्विगुणद्विगुणविस्ताराः ॥२५॥ सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ ५० ॥ बोधव्या धातकीखण्ड-कालोदाऽऽद्या असङ्ख्यकाः। स्थितिप्रभावलेश्याभि-विशुद्धधवधिदीप्तिभिः। स्वयम्भूरमणान्ताच,द्वीपवारिधयः कमात् ॥२६॥ सुखाऽऽदिभिश्च सौधर्मा- द्यावत्सर्वार्थसिद्धिदम् ॥५१॥ प्रत्येकरससम्पूर्णा श्वत्वारस्तोयराशयः। पूर्वपूर्वत्रिदशेभ्य स्तेऽधिका उत्तरोत्तरे। त्रयो जलरसा अन्ये, सर्वेऽपीसुरसाः स्मृताः॥२७॥ होनहीनतरा देह-गतिगर्वपरिग्रहः ॥ ५२ ॥ सुजातपरमद्रव्य-हृद्यमद्यसमोदकः। घनोदधिप्रतिष्ठानाः, विमानाः कल्पयोर्वयोः। वारुणीवरवाधिः स्यात् , क्षीरोदजलधिः पुनः ।। २८ ।। त्रिषु वायुप्रतिष्ठाना-स्त्रिषु वायूदधिस्थिताः॥ ५३ ॥ सम्यकथितखण्डाऽऽदि-मुग्धदुग्धसमोदकः। ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः। घृतवरः सुतापित-नव्यगव्यघृतोदकः ॥ २६ ॥ इत्यूर्द्धलोकविमान-प्रतिष्ठानविधिः स्मृतः॥ ५४॥ लवणाब्धिस्तु लवणा-Sऽस्वादपानीयपूरितः। सर्वार्थसिद्धाद् द्वादश, योजनेषु हिमोज्वला। कालोदः पुष्करवरः, स्वयम्भरमणस्तथा ॥३०॥ योजनपश्चचत्वारिं-शक्षाऽऽयामविस्तरा ॥ ५५ ॥ मेघौदकरसाः किन्तु, कालोदजलधेर्जलम् । मध्येऽष्टयोजनपिण्डाश्च, शुद्धस्फटिकनिर्मिताः। कालं गुरुपरिणाम, पुष्करोदजलं पुनः ॥ ३१ ॥ सिद्धशिलेषत्प्रारभारा, प्रसिद्धा जिनशासने ॥५६॥ हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । तस्या उपरि गव्यूत-त्रितयेऽतिगते सति ।. स्वयम्भरमणस्यापि, जलजलमीदृशम् ॥ ३२॥ तुर्यगव्यूतिषभागे, स्थिताः सिद्धा निरामयाः ॥ ५७ ॥ त्रिभागाऽऽवर्तसुचतु-र्जातकेचुरसोपमम् । अनन्तसुखविज्ञान-चीर्यसद्दर्शनाः सदा । शेषाऽसख्यसमुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ लोकान्तस्पर्धिनोऽन्योन्या-वगाढाः शाश्वताश्च ते ॥ ५८ ॥ समभूमितलाई, योजनशतसप्तके। एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावना. गते नवतिसंयुक्ने, ज्योतिषां स्यादधस्तलः ॥ ३४॥ संसारकनिबन्धने न विषयग्रामे मनो धावति । तस्योपरि च दशसु, योजनेषु दिवाकरः। किन्त्वन्यान्यपदार्थभावनसमुन्मीलस्प्रबोधोजुरं, तदुपर्यशीतिसख्य योजनेषु निशाकरः ॥ ३५ ॥ धर्मध्यानविधाविह स्थिरतरं तज्जायते सन्ततम् ॥ ५६॥" तस्योपरि च विशत्यां. योजनेषु प्रहाऽऽदयः। (बोधिदुर्लभत्वभावना बोहिदुल्लदत्तभावणा ' शब्बेऽस्मि. स्यादेवं योजनशतं, ज्योतिलोको दशोचरम् ॥ ३६ ॥ | व भागे १३३३ पृष्ठे गता) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652