Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भावगुण अभिधानराजेन्द्रः।
भावणय सायिकोऽपि भाषाक्षीणमोहभवस्यकेवलावस्थायां दानलाभ
भावग्ग-भावान-म० भाव एवाग्रं भावाग्रम् । अग्रभेदे, त. भोगोपभोगवीर्यलब्धिपश्चक, चारित्रं चाऽश्रित्य साविसपर्य
स्त्रिविधम्-प्रधानानं, भूताग्रं, उपकाराप्रश्च। (तानि च यसितत्वलक्षणे प्रथमभवर्तत इति । ननुचारित्रसिद्धस्याप्य 'अम्ग' शब्दे प्रथमभागे १६४ पृष्ठे गतानि) शब्द, नि० चू०१ स्तीति तदाधित्यापर्यवसान एवार्य किमिति न भवति', इति
उ०। आचा० । भावयुतमनं भावाप्रम् । क्रमानभेदे , चेत् , तदयुक्तम् , “सिधे नो वरिप्ती नों अचरिती" इति
नि० चू०१ उ०। वचनादिति । कायिकसम्यक्त्व केवलझान केवलदर्शनसिगुरषानि पुनः सिद्धाऽवस्थायामपि भवन्स्यतस्तान्या- कित्य-भावडा स्वियमेव क्षायोपशमिकभाववर्तिवात् ।
भावचूला-भवाचूडा-स्त्री० घूटामेदे, प्राचाराङ्गलिकाम. श्रित्य तायिको भावः सादिरपर्यवसान इति द्विती
श्राचा०२ श्रु०१०१०१ उ०नि० चू०। येऽपिभने वर्तते । शेषौ तु वाविह शून्यावेव । अन्ये तु वाना. उऽदिलब्धिपञ्चकंचारित्रं च सिद्धस्यापीच्छन्ति, तदावरणस्य
भावचंचल-भावचश्चल-पुं० । भावतश्चञ्चले. चञ्चलभेदे , पृ. तत्राप्यभावात् , श्रावरणाभावेऽपि च तदसत्वे क्षीणमोहा.
१ उ० । ('चंचल' शब्दे तृतीयभागे १०६१ पृष्ठे व्या
ख्या गता) इदिष्वपि तदसवप्रसङ्गात् । ततस्तन्मतेन चारित्राउदीनां सिद्ध्यवस्थायामपिसद्भावेनापर्यवसितवादेकस्मिन् द्वितीय
भावनाम-भावयज्ञ-पुं० । परमार्थयागे, पश्चा० - विव० । भङ्ग एव क्षायिको भावो,न शेषेषु त्रिश्चिति । केवलयर्जामि शे.
प्रति० । पाणि चत्वारि ज्ञानान्याश्रित्यक्षायोपशमिको भावप्रथमे भो इत्यं चेषोऽधिकत्यागा-त्सदारम्भः फलान्वितः । वर्तते । सादिरनन्त इति द्वितीयभङ्गोऽत्रापि शून्यः । मति- प्रत्यहं भाववृद्धयाऽऽप्-र्भावयज्ञः प्रकीर्तितः॥४॥ भुताशाने समाश्रित्य भव्यानामनादिः सान्सश्चेति तृती- (इस्थमिति) इत्थं च यतनावस्वे च , एष प्रकृत भारम्भः, यभगः । अभव्यानां तु ते पवाङ्गीकृत्यानादिरनम्त इति अधिकत्यागानिष्फलाधिकाऽऽरम्भनिवृत्तेः । फलान्वितः चरमश्चतुथों भङ्ग इति । सर्वोऽपि पुलधम्मों द्वषणुका55-1 श्रेयाफलयुक्तः सदारम्मः, प्रत्यहं प्रतिदिवस, भाववृ. दिपरिणामः सादिः सातश्चति प्रयमः परिणामिकमावभ- शया कृताकृतप्रत्युपेक्षणाऽऽदिशुभाशयानुबन्धरूपया आप्तः जो भवति । सादिरनन्त इतीहापि द्वितीयो भाः शून्यः । साधुभिः , भावयज्ञो भावपूजारूपः प्रकीर्तितः । तदाहभव्यत्वमाश्रित्य पुनरनादिः सान्त इति तृतीयो भाः। "ति. "एतदिह भाषयः" इति । न चैवं द्रव्यस्तवन्यपदेशावे नो भब्वे नो अभब्वे" इति बचनास्सिद्धावस्थायां भव्या- नुपपत्तिः , व्यभावयोरन्योऽग्य समनुवेधेऽपि द्रव्यप्राधाभव्यत्वनिवृत्तेः । जीवत्वमभन्यत्वं चानादिरनन्त इति चर•
म्येन तदुपपादनादिति द्रष्टव्यम् ॥॥1०५द्वा मश्चतुथों भातदेवं वणितोऽयं भावानामौदयिकादीनां भानजोगिया)-भावागिम-पुं० तस्विकगुमशालान, कालः। ननु सादिसपर्यवसानादिकमवस्थानाऽविकमेवेवं
"विशुद्धं भावयोगिषु ।" द्वा० २१ द्वा० । भावानां, कथं पुनरय कालः?, इत्याह-भावावस्थानतोऽनन्यो. इभिन्नः । यदेव हि जीवाजीवाऽऽदिभावानामवस्थानमयमेष
भावण-भावन-न०। भू-णिच्-त्यु । फलभेदे, भावे स्युट् । कालो नान्य इत्यतस्तगणनेऽभिहित एवं भाव काल इति
चिन्ताभेदे युच् । चिन्तायाम् , अधिवासने , ध्याने, पर्यालो. ॥ २०७८ ॥२०७६ ॥ २०८० ॥ २० ॥ विशे० प्रा० म०।
चनायाम् , वाच० । अभ्यासे, द्वा० २५६० वैद्यकोक्न श्री. भावकुसल-भावकुशल-पुंभावबुद्धिमति,दर्शनभावकुशलो
षधसंस्करभेद, स्त्री०।वाच । बाह्यचेष्टया मनोभावमुपलभ्य तथा प्रवर्तते यथा अभिन.
भावणज्झयण-भावनाऽध्ययन-न । बन्धदशानां सप्तमेsवधर्मश्रद्धावतो भावबुद्धिरुपजायते । दर्श०३ तस्व । तीर्थ
ध्ययने , स्था० १० ठा०। पञ्चमहावतभावमानां प्रतिपादके करे च । नि० चू०१ उ०।
भाचाराङ्गस्य द्वितीयाग्रथुतस्कन्धस्य पञ्चदशेऽध्ययने,साचा. भाव केउ-भावकेतु-पुं०। अष्टाशीतितमे महाग्रहे, "दो भाव २ श्रु०३ चू०। श्राव०। केऊ।" स्था०२ठा०३ उ० । चं०प्र० । सू०प्र०।
भावण य-भावनय-पुं०। नयभेदे , उत्त० १० । भावनय भावग-भावक-पुं० । भावः स्वार्थेकन् । मानस विकारे, पदार्थ.
पाह-" सम्यग्विवच्यमानोऽत्र, भाव एवावशिष्यते। पूर्षाप. चिन्तके च, उरणदके, त्रि.। वाच । पाटलाऽऽदिके गन्ध
रविविक्तस्य , यतस्तस्यैव दर्शनम् ॥ १॥" तथाहि-भावः द्रव्ये, प्रा० चू०३ अ.।।
पर्यायः । तदात्मकमेव च द्रव्यं, तदतिरिक्रमूर्तिकं हि तत् भावगइ-भावगति-स्त्री०। भवन्ति भविष्यन्ति भूवन्तश्चेति
दृश्यम दृश्य वा १, यदि दृश्य,नास्ति तव्यतिरेकेणानुपलभ्यः भावाः अथवा-भवन्त्येतेषु स्वागता उत्पादविगमध्रौव्याss.
मानत्वात्. खरविषाणवत्. न हि चलितमीलितपटीकृतत्रुटि. ख्या:परिणामविशेषा इति भावा अस्तिकायास्तेषां गति.
तसंघटिताऽऽदिविचित्रभवनबहिर्भूतमिह सूत्राऽऽदिद्रव्यमु. तथापरिणामवृत्तिभावगतिः । अस्तिकायानां गतिपरि
पलभ्यमस्ति अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात् ष. णामवृत्तौ , दश०१ ।
ठभूतवत् , ततः प्रतिसमयमुदयव्ययाऽऽत्मकं स्वयं भवनमेव
भावाऽऽख्यमस्ति । उत्त०१०। भावगुण-भावगुण-पुंभावा औयिकाऽऽदयस्तेषां गुणो
भावनयः प्राऽऽहभावगुणः । गुणभेदे, स च द्विविधो जीवाजीवविषयभेदात् ।
भावत्थंतरभूअं, फिदव्यं नाम भाव एवायं । प्राचा० १ श्रु०२१०१ उ०। (ते च 'गुण' शब्दे तृतीयभागे ६०६ पृष्ठे दर्शिताः)
भवनं पइक्खणं चिय, भावावती विवत्तीय ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652