________________
भावगुण अभिधानराजेन्द्रः।
भावणय सायिकोऽपि भाषाक्षीणमोहभवस्यकेवलावस्थायां दानलाभ
भावग्ग-भावान-म० भाव एवाग्रं भावाग्रम् । अग्रभेदे, त. भोगोपभोगवीर्यलब्धिपश्चक, चारित्रं चाऽश्रित्य साविसपर्य
स्त्रिविधम्-प्रधानानं, भूताग्रं, उपकाराप्रश्च। (तानि च यसितत्वलक्षणे प्रथमभवर्तत इति । ननुचारित्रसिद्धस्याप्य 'अम्ग' शब्दे प्रथमभागे १६४ पृष्ठे गतानि) शब्द, नि० चू०१ स्तीति तदाधित्यापर्यवसान एवार्य किमिति न भवति', इति
उ०। आचा० । भावयुतमनं भावाप्रम् । क्रमानभेदे , चेत् , तदयुक्तम् , “सिधे नो वरिप्ती नों अचरिती" इति
नि० चू०१ उ०। वचनादिति । कायिकसम्यक्त्व केवलझान केवलदर्शनसिगुरषानि पुनः सिद्धाऽवस्थायामपि भवन्स्यतस्तान्या- कित्य-भावडा स्वियमेव क्षायोपशमिकभाववर्तिवात् ।
भावचूला-भवाचूडा-स्त्री० घूटामेदे, प्राचाराङ्गलिकाम. श्रित्य तायिको भावः सादिरपर्यवसान इति द्विती
श्राचा०२ श्रु०१०१०१ उ०नि० चू०। येऽपिभने वर्तते । शेषौ तु वाविह शून्यावेव । अन्ये तु वाना. उऽदिलब्धिपञ्चकंचारित्रं च सिद्धस्यापीच्छन्ति, तदावरणस्य
भावचंचल-भावचश्चल-पुं० । भावतश्चञ्चले. चञ्चलभेदे , पृ. तत्राप्यभावात् , श्रावरणाभावेऽपि च तदसत्वे क्षीणमोहा.
१ उ० । ('चंचल' शब्दे तृतीयभागे १०६१ पृष्ठे व्या
ख्या गता) इदिष्वपि तदसवप्रसङ्गात् । ततस्तन्मतेन चारित्राउदीनां सिद्ध्यवस्थायामपिसद्भावेनापर्यवसितवादेकस्मिन् द्वितीय
भावनाम-भावयज्ञ-पुं० । परमार्थयागे, पश्चा० - विव० । भङ्ग एव क्षायिको भावो,न शेषेषु त्रिश्चिति । केवलयर्जामि शे.
प्रति० । पाणि चत्वारि ज्ञानान्याश्रित्यक्षायोपशमिको भावप्रथमे भो इत्यं चेषोऽधिकत्यागा-त्सदारम्भः फलान्वितः । वर्तते । सादिरनन्त इति द्वितीयभङ्गोऽत्रापि शून्यः । मति- प्रत्यहं भाववृद्धयाऽऽप्-र्भावयज्ञः प्रकीर्तितः॥४॥ भुताशाने समाश्रित्य भव्यानामनादिः सान्सश्चेति तृती- (इस्थमिति) इत्थं च यतनावस्वे च , एष प्रकृत भारम्भः, यभगः । अभव्यानां तु ते पवाङ्गीकृत्यानादिरनम्त इति अधिकत्यागानिष्फलाधिकाऽऽरम्भनिवृत्तेः । फलान्वितः चरमश्चतुथों भङ्ग इति । सर्वोऽपि पुलधम्मों द्वषणुका55-1 श्रेयाफलयुक्तः सदारम्मः, प्रत्यहं प्रतिदिवस, भाववृ. दिपरिणामः सादिः सातश्चति प्रयमः परिणामिकमावभ- शया कृताकृतप्रत्युपेक्षणाऽऽदिशुभाशयानुबन्धरूपया आप्तः जो भवति । सादिरनन्त इतीहापि द्वितीयो भाः शून्यः । साधुभिः , भावयज्ञो भावपूजारूपः प्रकीर्तितः । तदाहभव्यत्वमाश्रित्य पुनरनादिः सान्त इति तृतीयो भाः। "ति. "एतदिह भाषयः" इति । न चैवं द्रव्यस्तवन्यपदेशावे नो भब्वे नो अभब्वे" इति बचनास्सिद्धावस्थायां भव्या- नुपपत्तिः , व्यभावयोरन्योऽग्य समनुवेधेऽपि द्रव्यप्राधाभव्यत्वनिवृत्तेः । जीवत्वमभन्यत्वं चानादिरनन्त इति चर•
म्येन तदुपपादनादिति द्रष्टव्यम् ॥॥1०५द्वा मश्चतुथों भातदेवं वणितोऽयं भावानामौदयिकादीनां भानजोगिया)-भावागिम-पुं० तस्विकगुमशालान, कालः। ननु सादिसपर्यवसानादिकमवस्थानाऽविकमेवेवं
"विशुद्धं भावयोगिषु ।" द्वा० २१ द्वा० । भावानां, कथं पुनरय कालः?, इत्याह-भावावस्थानतोऽनन्यो. इभिन्नः । यदेव हि जीवाजीवाऽऽदिभावानामवस्थानमयमेष
भावण-भावन-न०। भू-णिच्-त्यु । फलभेदे, भावे स्युट् । कालो नान्य इत्यतस्तगणनेऽभिहित एवं भाव काल इति
चिन्ताभेदे युच् । चिन्तायाम् , अधिवासने , ध्याने, पर्यालो. ॥ २०७८ ॥२०७६ ॥ २०८० ॥ २० ॥ विशे० प्रा० म०।
चनायाम् , वाच० । अभ्यासे, द्वा० २५६० वैद्यकोक्न श्री. भावकुसल-भावकुशल-पुंभावबुद्धिमति,दर्शनभावकुशलो
षधसंस्करभेद, स्त्री०।वाच । बाह्यचेष्टया मनोभावमुपलभ्य तथा प्रवर्तते यथा अभिन.
भावणज्झयण-भावनाऽध्ययन-न । बन्धदशानां सप्तमेsवधर्मश्रद्धावतो भावबुद्धिरुपजायते । दर्श०३ तस्व । तीर्थ
ध्ययने , स्था० १० ठा०। पञ्चमहावतभावमानां प्रतिपादके करे च । नि० चू०१ उ०।
भाचाराङ्गस्य द्वितीयाग्रथुतस्कन्धस्य पञ्चदशेऽध्ययने,साचा. भाव केउ-भावकेतु-पुं०। अष्टाशीतितमे महाग्रहे, "दो भाव २ श्रु०३ चू०। श्राव०। केऊ।" स्था०२ठा०३ उ० । चं०प्र० । सू०प्र०।
भावण य-भावनय-पुं०। नयभेदे , उत्त० १० । भावनय भावग-भावक-पुं० । भावः स्वार्थेकन् । मानस विकारे, पदार्थ.
पाह-" सम्यग्विवच्यमानोऽत्र, भाव एवावशिष्यते। पूर्षाप. चिन्तके च, उरणदके, त्रि.। वाच । पाटलाऽऽदिके गन्ध
रविविक्तस्य , यतस्तस्यैव दर्शनम् ॥ १॥" तथाहि-भावः द्रव्ये, प्रा० चू०३ अ.।।
पर्यायः । तदात्मकमेव च द्रव्यं, तदतिरिक्रमूर्तिकं हि तत् भावगइ-भावगति-स्त्री०। भवन्ति भविष्यन्ति भूवन्तश्चेति
दृश्यम दृश्य वा १, यदि दृश्य,नास्ति तव्यतिरेकेणानुपलभ्यः भावाः अथवा-भवन्त्येतेषु स्वागता उत्पादविगमध्रौव्याss.
मानत्वात्. खरविषाणवत्. न हि चलितमीलितपटीकृतत्रुटि. ख्या:परिणामविशेषा इति भावा अस्तिकायास्तेषां गति.
तसंघटिताऽऽदिविचित्रभवनबहिर्भूतमिह सूत्राऽऽदिद्रव्यमु. तथापरिणामवृत्तिभावगतिः । अस्तिकायानां गतिपरि
पलभ्यमस्ति अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात् ष. णामवृत्तौ , दश०१ ।
ठभूतवत् , ततः प्रतिसमयमुदयव्ययाऽऽत्मकं स्वयं भवनमेव
भावाऽऽख्यमस्ति । उत्त०१०। भावगुण-भावगुण-पुंभावा औयिकाऽऽदयस्तेषां गुणो
भावनयः प्राऽऽहभावगुणः । गुणभेदे, स च द्विविधो जीवाजीवविषयभेदात् ।
भावत्थंतरभूअं, फिदव्यं नाम भाव एवायं । प्राचा० १ श्रु०२१०१ उ०। (ते च 'गुण' शब्दे तृतीयभागे ६०६ पृष्ठे दर्शिताः)
भवनं पइक्खणं चिय, भावावती विवत्तीय ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org