________________
(१५०३) भावकाल अभिधानराजेन्द्रः।
भावकाल वसमितिहिं गुत्तो । हतरागदोसणिम्मम-समदमणियमट्टिः
अथ भावकालमाहतो णिच्च ॥१॥"इत्युक्तलक्षणे कल्पभेदे. पं०भा०1 पं० ०। साई सपज्जवसिमो, चउभंगविभागभावणा एत्थं । ..........................भावे कप्पं अतो वोच्छं। . श्रोदयाईयाणं, तं जाणसु भावकालं तु ॥ २०७५ ।। दंसणणाणचरित्ते, तवपवयणपंचसमितिहिं गुनों। इहौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभाषाइसरागदोसनिम्मम-समदमणियमट्टियो नि । नां या स्थितिरसौ भावकालः । अत एषाऽऽह-सादिः भणगृहियबलविरिओ, परकमति जो जहुत्त साउत्तो ।। सपर्यवसित इत्यादीनां वक्ष्यमाणस्वरूपाणां चतुर्णा भाका. प्रचढकरणजुत्तो, गुणभावणभावणिकंपो ।।
नांयाऽसौ विभागभावना क भावे को भतः संभवति, को पयानो दारगाहारो।
चान संभवति', इत्येवं विषयविभागेन स्थापना । केषामि
स्याह-प्रौदयिकाऽदिभावानाम् । तं चतुर्मविभागभावना. रिद्धीहि कुलिंगाणं. ण य देववतीहि जस्स तू भावो ।
विषयं पुनर्भावकालं जानीहीति नियुक्किगाथाऽर्थः ॥२०७५।। दंसणविगले जायति, दंसणमाराहियं तेण ।।
भय के ते औदयिकाऽऽदिभावानां प्रत्येकं चत्वारो भना। णाणं दुवालसंगं, तं चेव य परयणं तु संघो वा । काच तेषां विभागभावना ?, इत्याह भाष्यकार:गहणम्मि उजतो पा-रतो व तह वच्छलो यावि ।। साई संतोऽणतो, एवमणाई वि एस चउभंगो। चरणे णिज्जुत्तो मू-लगुणेसुं सउत्तरगुणेसुं।
प्रोदश्याईयाणं, होइ जहाजोगमाउज्जो ।। २०७६ ।। ण य अतियारं कुणती, पच्छित्तेणं व सोहिकतं ॥ सादिर्भावः सान्तः, तथा सादिरनन्तः । एवमनादिरपि तववारसंगजुत्तो, समितीसहितो तिगुत्तिगुत्तो य । सान्तोऽनन्तश्च पाच्य इति । एवमेते चत्वारो भा औद. रागदोसनिहता, णिममो णियए सरीरे ति ।।
यिकाऽऽदिभावानां यथायोगं यथासंभवमायोजनीयाः । कोहं जिणति खमाए, पदवमादीहि सेसकलुसो वि ।
यो यत्र भावो नरकाऽऽदिगतिमाश्रित्य संभवति स तत्र
घाच्यः, शेषस्तु निषेधनीय इति ॥ २०७६ ॥ दमणियमा दो वेकं इंदिय णोइंदिया होति ॥
प्रत पवैतेषां भड़कानामौदयिकाऽऽदिभावेषु विभागभाषाणाणाऽऽदिएहि प्रणगू-हितो तु कम्मरस निजरद्वाए।
नां विषयविभागस्थापनां चिकीर्षुराहउज्जमति परक्कमती, घडइ ति य होति एगट्ठा ।।
जो नारगाइभावो, तह मिच्छत्ताऽऽदो वि भन्वाणं । जह सुते णिहिट्ठो, तह कुव्वति. जो तु अप्पसाएंतो।
ते चेवाभन्वाणं, मोदइयो वितियवज्जोऽयं ॥२०७७।। सो तु जहुत्ताऽऽउत्तो, एवं मतिमं वियाणेजा ।। (दारं)।
औदयिको भावः सादिरपर्यवसितो न कचित्संभवत्यत ए. अत्तहा मोक्खट्टा, ण तु इहलोगाऽऽदिहेतुगं कुणति । व द्वितीयभनकवोऽयं द्रष्टव्यः। तत्र यो नारकाऽऽविभावो करणं जोगतिएणं, जयणाजुत्तो ति अववादे ॥ नारकतिर्यनरामरगतिलक्षणो य औदायको भाव इत्यर्थः, स गुणमूल उत्तरे जा, भावणा पणुवीस णिच्चयादी य । सादिः सपर्यवसान इति द्रष्टव्यम् । नारफाऽऽदीनां प्रत्येक मेत्तीपमोदकारुण-ममत्थादीहि निकंपो ।। (दाएं) सर्वेषामपि सादित्वासान्तत्वाथेति सादिरपर्यवसान इति एसो तु भावकप्पो, अहवाणाणादितो पुणो तिनिहो।।
द्वितीयो भक्तः शून्यः । तथा मिथ्यात्वाऽऽदयोऽपि भव्याना
तृतीयः, इदमुक्तं भवति-मिथ्यात्वं, कषायाः वेदत्रयम् प्रक्षा. दंसणपढमं भमति, णाणचरित्ता तदायत्ता ।। पं०भा०
नासंयतत्वासिद्धत्वानि, लेश्याश्चेत्येवं यः सप्तदशविध औद. ? कल्प । नि० चू०।
यिको भावः स भन्यानाश्रित्य अनादिसपर्यवसानः अभव्याभावकम्म-भावकर्मन्-न अवाधामुन्नध्य स्वोदयेनोदी
नाश्रित्य पुनः स एवानादिरपर्यवसानधेति ।। २०७७॥ रणाकरणेन चोदीः पुद्गलाः प्रदेशविपाकेभ्यो भवक्षेत्र
औपशमिकाऽऽदीनाश्रित्याहपुगलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्ते, इत्युक्तल
सम्मत्तचरित्ताई, साई संतो य ओवसमिभोऽयं । क्षणे कर्मभेदे, प्राचा०१७०२ १०१ उ०। भावकाय-भावकाय-पुंगभावानां कायो भावकायः। कायभेदे,
दाणाइलद्धिपणगं,चरणं पि य खाइयो भावो ॥२०७८॥ माव
सम्मत्तनाणदंसण-सिद्धत्ताई तु साईओऽणतो। __ भावकायप्रतिपादनायाऽऽह
नागां केवलवज, साई संतो खोवसमा ॥ २०७६ ॥ दुग तिग चउरो पंचव, भावा बहुअा व जत्य विति।
महअनाणाईया, भवाभवाण तइयचरमोऽयं । सो होइ भावकाओ, जीवमजीवे विभासायो॥१४४६।।
सो पोग्गलधम्मो, पढमो परिणामिभो होडा२००॥ द्वौत्रयश्चत्वारः पञ्च वा भाषा औदायिकाऽऽदयः प्रभूता
भवत्तं पुण तइयो, जीवाऽभवाई चरमभंगो उ। घाऽम्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स भवति
भावाणमयं कालो, भावावस्थाणमोऽणको ॥२०८१॥ मायकायः । भावानां कायो भावकाय इति । (जीवमजीवे सम्बकृत्यचारित्रेसमाथित्य सादिःसपर्यवसान इति प्रथममा विभासाप्रो) जीवाजीवयोर्विभाषा खल्वागमानुसारेण का पवौपशमिको भावः संभवति,प्रथमसम्यकस्यलाभकाले उपशयेति गाथाऽर्थः॥१४४६ ॥ श्राव.५१०।
मधेरायां चौपशमिकसम्यक्त्वस्योपशमयां तु चारित्रस्यो. भावकाल-भावकाल-पुं० । भावानामौदयिकाऽऽदीनां स्थि- पशमिकस्य लाभात् तयोग्यावश्यं सादिसपर्यवसितत्वात् । तिःकालो भावकाला काल भेदे, विशे।
| ततः शेषाखयो भा रहशून्या एव । न केवलमपशामिकतथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org