________________
(१५०२) भाव अभिधानराजेन्द्रः।
भावकप्प द्विविधोभवति भावः-लौकिको लोकोत्तरश्चेति।समासतःपु. यथासा गृहस्थाहिरण्याऽऽदिपरिहीनासजाता,दुःखभागिनि नः एकैको द्विविधः-प्रशस्तोऽप्रशस्तश्च । लौकिकः प्रशस्तोऽ. च जाता, एवं साधुरपि त्रिकेण शानदर्शनचारित्रलक्षणेन प्रशस्तश्च, एवं लोकोत्तरोऽपि । तत्रोदाहरणमुच्यते-"एग हीनो दुःस्वस्य भागी भवति । उक्नो लोकोत्सरोऽप्रशस्तः । म्मि सविसे दो भाउया वाणिया. ते य परोप्परं विरिका । इदानीं लोकोत्तरप्रशस्तभावप्रदर्शनायातत्थ पगो गामे गंतूण करिसणं करेइ. अशी वि तहेव । तस्थ पायरियगिलाणट्ठा, गिएडइ ण महंति एव जो साह। एकस्स सुमहिला,अन्नस्स य दुम्महिला । या सा दुम्महिला यो वारूवहे, आहारे एस उ पसत्थो ।। ५.१॥ सागोसे उट्टिया मुहोदगतपक्खालणप्रहागफलिहमाईहिम
प्राचार्यादीनामय गृह्णाति न ममेदं योग्य कित्वाचार्या संती अस्थत कम्मारगाईणं ण किश्चि विजोगक्खेम बहति, कल्लेउयं च करेइ । अन्नस्स य जा सा सुमहिला कम्मारमाई
ऽऽदेः,एवं यः साधुर्गद्वाति, शेषं सुगमम् । उक्लो लोकोत्तर शंजोगक्खेमं वहइ. अप्पणो य सकजं मंडणादि करेह । |
प्रशस्तो भावः। ग्रोध० । स्था। सूत्र० । अनु० । विशे।
पा०म०। (भावप्ररूपणाय दृष्टान्ताऽदिसूत्रद्वयम् 'पुतत्थ जा सा अप्पणो चेव मंडणे लग्गा अत्थर, तीए अधिरे
रिसजाय' शब्देऽस्मिन्नेव भागे १०२४ पृष्ठे गतम्) (गुणणं कालेणं घरं परिक्खीणं. इयरीए घरं धणधनेणं समिद्धं जायं एवं च जो साहू बन्नहेउं रुवहउँ वा आहारं पाहारेइ.
स्थानकेषु भावाः · गुणट्ठाण ' शब्दे तृतीयमागे १२३ ण वि प्रायरिए णवि बालबुडगिलाणदुव्वले पडियग्गति।
पृष्ठे गताः ) ( जीवस्थान केषु भावाः • जीवट्ठाण ' अप्पणो य गहाय पजत्तं णियत्तति, एवं सो अप्पपोसो,
शब्दे चतुर्थभागे १५५२ पृष्ठे गताः ) भवनं भाषः, सहा सा चुक्का हिरण्णाईणं, एवं सो वि निजरालाभो त.
भवन्स्यस्मिन्निति चा भावः । कर्मविपाके, दश०११०। स चुक्किहिति, पसत्थो इमो-जो णो वन्नहेउं रूवहे
परमार्थे, सूत्र० १ थु० १२ प्र० । " सुहषुहि भावो पापाहारं पाहारेह, बालादाणं दाउ पच्छा आहारह, सो
गणंतेणं । " भावतः परमार्थतः । पञ्चा०८ विव० । स्वरूपे, णाणदंसणचरित्ताणं आभागी भवति । एवं पसत्येण भावेण
प्रा० म०१०।नं। आव० । स्वभाव, अनु० । सत्ताया आहारेयवो सो पिंडो।”
म्, विशे०। सूत्र० स०।नं० पश्वासअने० । प्रा०म०। (E) इदानीमेनमेवार्थ गाथाभिरुपसंहरबाह
सम्म० । विधौ, "भावाभावमणता, पसत्ता पत्थमंगसि ।" सज्झिलगा दो वणिया, गामं गंतण करिसणाऽऽरंभो।।
भावा विधयोऽभावा निषेधाः। भ०४१ श० १६६ उ.वि
शाने, सम्म०३ काण्ड । “णाणं ति वा संवेयर्ण ति वा अहि एगस्स देहमंडण-बाउसिमा मारिया अलसा ।।४६५॥
गमो शिवा वेयणि त्ति वा भावो त्ति वा एगट्ठा। "प्रा०० मुहधोवण दंतवणं, अदागाईण कल्लावासं ।
१०ाशानात्मके निक्षेपभेदे च । उपयोगो भावनिक्षेप पुन्चएकरणमप्पण, उक्कोसयरं च मज्झरहे ॥ ४६६॥ इति वचनात् । पिं०। तणकट्ठहारगाणं, न देइ न य दासपेसवग्गस्स । "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि समास्यातः। न य पेसणे निउंजइ,पलाणि हिय हाणि गेहस्स ॥४६७|| सर्वरिन्द्राऽऽदिव-दिहेन्दनाऽऽदिक्रियाऽनुभावात्॥१॥"इति। बिइयस्स पेसवग्गं, वावारे अन्नपेसणे कम्मे ।।
अत्रायमर्य:-भवनं विवक्षितरूपेण परिणामनं भावः।काले देहाऽऽहारं, सयं च उवजीवई इडी॥ ४६॥
थवा-भवति विवक्षितरूपेण संपद्यत इति भावः। कः पुन. सुगमा, नवरं 'वाउसिया''विहूसणसीला' ॥ ४६५॥ मु.
रयम् ? ,इत्याह-वनुर्विवक्षिता इन्दनज्वलनजीवनाऽऽदिका. खधावनं करोति, तथा ( कल त्ति) कल्यपूपकम् प्राव.
या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितकिश्यक पूर्वारहे करोत्यात्मना वोत्कृष्टतरं च घृतपूर्णाऽऽदि म.
याऽनुभूतियुक्तः,सर्वः समाख्यातः।क इवेत्याह-इन्द्रादि. ध्या भक्षयत्येकाकिनी ॥४६॥ तृणकाष्ठहारकाणां न कि. वत्स्वर्गाधिपाऽऽदिवत् । श्रादिशब्दात् ज्वलनजीवाऽऽदिपरिश्चिददाति दासबर्गस्य तथा प्रेष्यो यः कश्विस्प्रेष्यते तद- प्रहः। सोऽपि कथं भाव इत्याह-इन्दनाऽऽदिक्रियाऽनुभवादि. र्गस्य च न किञ्चिद्ददाति, न च प्रेषणे कार्ये नियडके क. ति,पादिशब्देन ज्वलनजीवनाऽदिक्रियास्वीकारः विवक्षिते. मकरान् , ततश्च भोजनाऽऽदिना विना (पलाणा) नष्टाः, हतं म्दनाऽदिक्रियाऽन्वितो लोके प्रसिद्धः पारमार्थिकपदार्थों च यत्किञ्चिद् गृहे रिक्थमासित, एवं हानिर्जाता गेहस्य, भाव उच्यते । विशाअनु०। प्रा० म०। (द्रव्याऽधारत्वं तत्राऽयं लौकिकोऽप्रशस्तो भावः ॥ ४६७ ॥ इदानी लौकि. भावस्य ' अणुयोग' शब्दे प्रथमभागे ३४३ पृष्ठे गतम्) कप्रशस्तभावप्रतिपादनायाऽऽह-द्वितीयस्य या भार्या सा प्रे.
भावविषयसूचीध्यवर्ग व्यापारयित्वा प्रेषणाकार्ये कर्मणि च विविध काले (१) भावनिर्वचनम्। च तेषामाहारं ददाति,स्वयं व काले आहारमुपजीवति । प्र. (२) भावानां सिद्धिप्रतिपादने सर्वशून्यताशमितम्। । यं च लौकिको प्रशस्तो भाव उक्तः॥४६॥
(३) तत्प्रतिविधानम्। इदानी लोकोसराप्रशस्तभावप्रतिपादनायाऽऽह
(४) प्रकारान्तरेण भावान्याख्यानम् । वक्षवलरूबहे, आहारे जो उ लाभि लभंते ।
(५) भावद्वारम्। भइरेगंण उ गिराहर, पाउम्गगिलाणमादीणं ॥४६8 । (६) औपशमिकभावानामेव कर्मविषये चिमनम्। वर्णवलरूपहेतुमाहारयति यश्च लाभे क्षीराऽऽदौसभ्यमाने (७) लौकिकलोकोत्तरयोरपि प्रशस्ताप्रशस्तवर्णनम् । सति प्रायोग्यं ग्लानाऽऽदीनामतिरिक्तं न गृह्णाति ॥ ४६॥ | (८) तत्र वणिद्वयदृष्टान्तः। जह सा हिरमपाइसु, परिहीणा होइ दुक्खाभागी। | भावइया-देशी। धर्मपरम्याम् , दे० ना०६ वर्ग १०४ गाथा । एवं तिगपरिहीयो, साहू दुक्खस्स भाभागी ।। ५००।। भावकप्प-भावकल्प-पुं० । "दंसपणाणचरिते,तषपषयम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org