________________
भाव अभिधानराजेन्द्रः।।
भाव भावेन युतैः कलितः पूर्वोक्तः क्षायोपशमिकपारिणामिकौद- नाऽऽवरणदर्शनाऽवरणमोहनीयान्तरायलक्षणानांघातिकर्म. विकैरेव निष्पन्नस्य सांनिपातिकभावस्य गतिखतुष्कं प्रती. णामेव क्षयोपशमो भवति, न स्वाघातिकर्मणामिति । भएकस्य चत्वारचतुःसंख्या भेदा भवन्तीति शेषः । तद्यथा-क्षा मसुशानाऽवरणऽऽचन्तरायावसानेषु चः पुनरर्थे । अरसु. योपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वम् , औदयिकी कर्मसु पुनः शेषा औदायिकक्षायिकपारिणामिकभाषा भवनरकगतिः, औपशमिकं सम्यक्त्वमित्येको नरकगत्याश्रितः न्ति । तत्रोदयो विपाकानुभवनं. क्षयोऽत्यन्ताभाषः, परिणाचतकसंयोगः । एवं तिर्यड्मनुष्यदेवगत्यभिलापेन यो मस्तेन तेन रूपेण परिणमनमित्यक्षरार्थः । भावार्थस्वयमभाा अन्येऽपि वाच्याः । तदेवमभिहिता गतिचतुष्टयमा | मोहनीयकर्मणः पञ्चापि भावाः प्राप्यन्ते, मोहनीयवर्जितश्रित्य केन त्रिकसंयोगेन द्वाभ्यां चतुष्कसंयोगाभ्यां द्वादश शानाऽऽधरणदर्शनाधरणान्तरायलक्षणानां तु त्रयाणांघाति. विकल्पाः । संप्रति शुद्धसंयोगत्रयस्वरूपं शेष भेदत्रयं निरूप- कर्मणामुदयक्षयक्षयोपश्चमपरिणामस्वभावाश्चत्वार एष भाषा यिषुराद-(केलिपरिणामुदय स्खइप ति) केवली केवलशानी | भवन्ति न पुनरुपशमः । शेषाणां वेदनीयाऽऽयुर्नामगोत्रस्वरू. पारिणामिकौदयिकक्षायिके सांनिपातिकभेदे त्रिकसंयोगरूपे | पाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणात्य वर्तते । यतस्तस्य पारिणामिकं जीवत्वाऽऽदि मौदयिकी | एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति । प्रतिपादिता मनुजगतिः, क्षायिकाणि शानदर्शनचारित्राणि , तदेवमेक- जीधेषु तदानितकर्मसु च पश्चापि भावाः। अधुना तामजीवेषु त्रिकसंयोगः केवलिषु संभवतीति ।
विभणिषुराह-(धम्माइ इत्यादि) इह पदैकदेशे पदसमुदायोखयपरिणामिसिद्धा, नराण पण जोगुवसमसेदीए ।
पचारादू धर्मस्तिकायः,अधर्मास्तिकायः,माकाशास्तिकाया,
पुद्रलास्तिकायः, कालद्रव्यं चेति परिग्रहः । (कर्म०४कर्म०) त्य पर संनिवाइय-भेया वीसं असंभविणो ॥६॥
(धर्मास्तिकायव्याख्या धम्मस्थिकाय' शब्द चतुर्थभागे १७२८ सिद्धा निर्दिग्धसालकमेन्धनाः क्षायिकपारिणामिके सां.
पृष्ठे गता) (अधर्मास्तिकायव्याख्या 'अधम्मस्थिकाय' शब्द निपातिकमेवे शिकसयोगरूपे घर्तते । तथाहि-सिद्धानां
प्रथम भागे ५६७ पृष्ठे गता)(आकाशास्तिफायः 'भागासस्थि. क्षायिकं शानदर्शनाऽऽदि, पारणामिकं जीवत्वमिति द्विकसं.
काय' शब्ने द्वितीय भागे ६८ पृष्ठे गतः)(पुनलास्तिकायापी. योगो भवति । नराणां मनुष्याणां पञ्चकसंयोगः सांनिपाति.
गलत्थिकाय' शब्देऽस्मिन्नेव भागे १९०६ पृष्ठे गतः) (काल. कभेद उपशमश्रेण्यामेष प्राप्यते, यतो यः क्षायिकसम्यग्- द्रव्यम्-'कालदव्य' शब्दे तृतीय भागे ४६१ पृष्ठे निरूपितम् ) रधिमनुष्य उपशमणि प्रतिपद्यते तस्योपशमिकं चारि- ततो धर्मास्तिकायाधर्मास्तिकायाऽऽकाशास्तिकायपुरलास्ति.
नायिकं सम्यक्त्व, शायोपशमिकानीन्द्रियाणि औदया कायकालद्रव्याणि पारिणामिक तेम सेन रूपेण परिणमनस. की मनुजगतिः, पारिणामिकं जीवत्वं, भव्यत्वं चेति । भाष पर्यायविशेषे,वर्तन्त इति शेषः। तथाहि-धर्माधर्माका . स्यमुना दर्शितप्रकारेण गस्यादिषु संयोगषटूचिन्तनलक्षणे- शास्तिकायानामनादिकालादारभ्य जीवानां पुरलानां च गति नपरस्परविरोधाभावेन संभषिनः पञ्चदश सांनिपातिक- स्थित्युपएम्भावकाशदान परिणामेन परिणतत्वादमादिपार. भेवाः षभावविकल्पाः प्ररूपिता इति शेषः । ( वीस णामिकभाववर्तित्व, कालरूपसमयस्याप्यपरापरसमयोस्पति असंभषिलो ति ) विशतिसंख्याः संयोगाः असंभविनः । तयाऽवलिकाऽऽविपरिणामपरिणतत्वादनादिपारिणामिकभा. प्ररूपणामात्रभाषित्वेन न जीवेषु तेषां संभवोऽस्तीति । वर्तित्वमेव, घणुकाऽऽदिस्कन्धानां सादिकालासन रोग ननु पविशतिभवाः प्राक प्रदर्शिताः, इह तु पञ्चदशानां स्वभाषन परिणामाद सादिपारिणामिकत्वमेनादिस्कन्धानां. विशतेच मीलने पञ्चत्रिंशत्संख्या भेदाः प्राप्नुवन्तीति त्वनादिकालात्तेन तेन रूपेण परिणामादनादिपारिणामिकमा कथं न विरोधः । अत्रोच्यते-ननु विस्मरशाला देवानां- ववर्तित्वं ति। पाह-कि सर्वेऽप्य जीवापारिणामिक एष भावे प्रियो यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः वर्तन्ते, पाहोस्वित् केचिदन्यस्मिन्नपीत्याह-(संधा उपवेवि 'पञ्चदश भवन्ति , मौला व्यादिसंयोगास्तु पडेप तथा को
ति) स्कन्धा भमन्तपरमाएवात्मका न तु केवलाणषा, तेषां विकसंयोगः द्वौ त्रिंकसंयोगी, द्वौ चतुष्कसंयोगौ,एकः पञ्च
जीवेनाग्रहणात् । मौदयिकेऽप्योदयिकभावेऽपि न केवलं पा. कसंयोग इति षसां विंशस्या मीलने बिंशतिसंख्यधोपजायते
रिणामिक इत्यपिशब्दार्थः। तपाहि-शरीरादिनामोदयजमित इति नात्र कचन बिरोध इति ॥ ६८ ॥ अभिहिताः सप्रमेदा
भौदारिकाऽऽविशरीरतयौदारिकाऽऽदीनां स्कन्धानामेषो जीवानामौपशमिकाऽऽदयो भावाः।
दय इति भाषः। उदय एकादयिक इति व्युत्पत्तिपक्षे तुकर्म. (६) साम्प्रतमतानेव कर्मविषये चिन्तयत्राह- स्कन्धलक्षणेष्वजीवेश्वौदयिकभाषो भवतीति भाषः । तथामोहे व समो पीसो, चउघाइसु भट्टकम्मसु य सेसा।
हि-क्रोधाऽऽयुदये जीवस्य कर्मस्कन्धानामुदयस्तेषामेधौद. धम्माइपारिणामिय-भावे खंधा उदाए वि ।। ६६ ।।
यिकस्वमिति । नम्बेवं कर्मस्कन्धाऽऽश्रिता औपशमिकाऽऽद. मोहे एव षष्ठीसप्तम्योरथै प्रत्यभेदाद् यथा वृक्षे शाखा
योऽपि भावाअजीवानां संभवन्त्यतः तेषामपि भणनं प्राप्नोतिवृक्षस्य शाखा, मोहनीयस्पैष कर्मणः शम उपशमोऽनुदया.
सत्यं तेषामविवक्षितत्वात् , अत पर कैश्चिदजीवानां पारिवस्था भस्मच्छभाग्नेरिख न तु समस्तानां कर्मणां ( मीसो
णामिक व भावोऽभ्युपगम्यत इति ॥ व्याश्याता मजीवाबउधारसु सि मिश्रः पयोपसमस्तत्र क्षय उदयावस्थ.
ऽभिता अपि भावाः । कर्म०४ कर्म०। प्रब०। स्यात्यन्ताभाषस्तेन सहोपशमोऽनुश्यावस्था परविध्यातय
(७) द्विविधभावमाहहिवत् क्षयोपशमः, अतुषु चतुःसंरपेषु धातिपुहानाऽदिगु.
दुविहो य होइ भावो, लोइय लोउत्तरो सपासे। माघात केषु कर्मखित्युसरोक्लममापि संबन्धनीयम्। ततःका- एक्केको बिय दुविहो, पसस्थभो अप्पसस्थो या४६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org