________________
(१५००) भाव अभिधानराजेन्द्रः।
भाव नणु अक्खऽस्थावत्ती, अप्पचक्खत्तहाणी वा।।१७४६॥ इह किल पडावा भवन्ति । विशिष्टहेतुभिः स्वतो वा अथ स्याम्मतिः-परमध्यभागौ न स्तः, अप्रत्यक्षत्वात् ,खर. जीवानां सत्तद्रूपतया भवनानि भवन्त्येभिरुपमशमाऽऽदिभिः विषाणषत् । तदसवे च तदपेक्षया निर्दिश्यमान आराद्भागो. पर्यायैरिति वा भावाः । किनामानः पुनस्ते?, इत्याह ( उ. ऽपि नास्यतःसर्वशून्यतेस्यभिप्रायः। तदयुक्तम् । यतोऽक्षमक्ष- बसमन्वयमीसादयेत्यादि ) अत्र सूचकत्वात् सूत्रस्यैवं प्र. मिन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोऽ- योगः । (उवसमित्ति) औपमशमिको भावः। (वय तिक्षाप्रत्यक्षः, तद्भावोऽप्रत्यक्षत्वं, तस्मादप्रत्यक्षवादित्युच्यमाने यिको भावः। ( मीस ति) क्षायौपशमिको भावः । ( उ. नन्वक्षाणामर्थस्य चाऽऽपत्तिःसत्ता प्राप्नोति,तदापत्तौ च शून्य दय त्ति) औदयिको भावः। (परिणाम त्ति ) पारिणामिताऽभ्युपगमहानिः। शून्यतायां वा अप्रत्यक्षवलक्षणस्य हेतो. को भावः । (६४ गाथा) (कर्म० ४ कर्म०) द्विभेद औपशनिः, अक्षार्थानामभावे प्रत्यक्षाप्रत्यक्षव्यपदेशानुपपत्तेरिति मिको भावः, नव-भेदः क्षायिकः, अष्टादशभेदः क्षायोपशभावः॥ १७४६ ॥
मिकः, एकविंशतिभेद औदयिका, त्रिभेदः पारिणामिकः । अपि च-अप्रत्यक्षवादित्यनकान्तिको हेतुरिति दर्शयत्राह
सर्वेऽपि भावपञ्चकभदात्रिपञ्चाशदिति ॥६६॥ अस्थि अपच्चक्खं पि हु, जह भवनो संसयाइविन्नाणं ।
प्ररूपितं समभेदं भावपञ्चकम् । अधुना सांनिपातिकाऽऽण्यप. अहनस्थि मुम्पया का, कास व केणोवलद्धा वा ! १७४७) ष्ठभावभेवप्ररूपलायोपक्रम्यते तत्र च यधप्यौपशमिकाऽऽदि. नवप्रत्यक्षमप्यस्ति किश्चिद्वस्तु, यथा भवतः संशयाऽऽदि- भावानां पञ्चानामिति द्विकाऽऽदिसंयोगभङ्गाः पविशतिर्भवविज्ञानमन्येषामप्रत्यक्षमप्यस्ति, ततो यथैतत्तथा परमभ्य - म्ति । तद्यथा-प्रौपशमिकक्षायिकक्षायोपशमिकौदयिकपा. भागाचप्रत्यक्षो भविष्यत इत्यनैकान्तिको हेतुः। अथ भवत्सं- रिणामिक इति भावपञ्चकं पट्टकाऽऽदावालिख्यते. ततो दशशयादिविज्ञानमपि नास्ति तर्हि का नाम भ्यता, कस्य
द्विकसंयोगा वक्षसञ्चारणया लभ्यन्ते-दशैव त्रिकसंयोगाः, वाऽसौ ?, केन घोपलब्धाभिवत एवेह तपकिल संशयः,स- पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोग इति; तथापि षड़ेचेनास्ति, तहि कस्यान्यस्य ग्रामनगराउदिसखे विप्रतिप- व संयोगा जीवेध्वविरुद्धाः सम्भधान्त, शेषास्तु विंशतिः त्तिः, इति भावः ॥ १७४७॥ विशे०।
संयोगभङ्गाःप्ररूपणामात्रभावित्वेनासम्भविन एव, अतः स(४)भवति भविष्यति भूतवांश्चेति भावः। अथवा-भवन्स्य- म्भविषभेदद्वारेण गत्याश्रिता यावन्तः सानिपातिकभावस्मिन् स्वागता उत्पादविगमध्रौव्याऽऽस्याः परिणामवि- भेदाःसम्भवन्ति यावन्तश्च न सम्भवन्ति तदेतत्प्रकटयन्नाहशेषा इति भावः । अस्तिकाये, दश. १०। वस्तुधर्म, चउ चउगईसु मीसग-परिणामुदाहि चउ सखइएहि । विशा० । भावप्रत्ययश्च यस्य गुणस्य हि भावाद उवसमजुएहि वा चउ-कवलिपरिणामुदयखइए॥६७।। द्रव्ये शब्दनिवेशस्तदभिधाने स्वतलाविति । सूत्र० १७० १२ अ० । शुक्लाऽऽदिके वस्तुपीये , दर्श० १ तव ।
चत्वारो भङ्गाश्चतसृषु गतिषु चिन्यमानासु भवन्ति । कैः
कृत्वेत्या?--मिश्नकपारिणामिकौदायिकौयिकैर्भावैर्ध्यावर्णिविशे० । पाव०। अनु०। उत्त०। कर्म । स्था०। श्रा०म० ।।
तस्वभावैः । इयमत्र भावना-गतिचतुष्टयद्वारेण चिनि० ० । सम्म० । द्रब्यस्य विशिष्टावस्था भाव इति।।
म्त्यमानः क्षयोपशमिकपारिणामिकौदयिकलक्षण एकोऽप्यश्राचा०२७०१०४ अ०१ उ• भवन्ति विशिएहेतुभिः
य त्रिकसंयोगरूपः सांमिपातिको भावश्चतुर्दा भवति । स्वतो वा जीवानां तत्तद्रूपतया भवनं भावः । भवन्त्येभिरूपशमादिभिः पर्यायरिति भावः । कर्म० ४ कर्म० । प्रवक।
सथाहि-क्षायोपशमिकानीन्द्रियाणि पारिणामिक जीतेन रूपेण भवनं भावः । अथवा-तेन तेन रूपेण भवतीति
बत्वाऽऽदि, औदायकी नरकगतिः, इत्येको नरकगत्या.
भिस्त्रिकसंयोगः । एवं तिर्यङ्ममुष्यदेवगत्यभिलापेन प्रयो. भावः। पद्वा-भवति तेभ्यः, तेषु वा भवतीति भावः । यद्वा-भवन्ति तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणे.
भलका अन्यऽपि बाच्याः । इत्येचं चतुर्विधां गात प्रतीस्य ति भावः । औदयिकाऽऽदिके वस्तुपरिणामविशेष, अनु।
त्रिकसंयोगेन चत्वारो भेदा निरूपिताः । संप्रति चतुःसंयो. दशाभावशब्दो बर्थः । क्वचिद् द्रव्यवाचकः। तद्यथा-"णा.
गेन चतुरो भेदानाह-(चउ सस्थइपहिं ति ) चत्वारो भेना सो भुवि भावस्ल, सद्दो हवति केवलो।"भाषस्य द्रव्यस्य
भवन्ति कैरिस्याह-सह क्षायिके रण वर्तन्ते ये क्षायोपशमिकपा. वस्तुन इति गम्यते । कचिच्छुका नियपि वर्तते ।
रिणामिकौदयिक लक्षणा भावास्ते सक्षायिकास्तैः सहायिकैः। "जं जंज जे भाव परिण महः" इत्यादि । यान् यान् शुक्लाss.
अयमर्थ:-गतिचतुएयद्वारेण चिम्त्यमानः क्षायोपशमिकपादीन भावानिति गम्यते, कचिदौदयिकाउदिष्वपि वर्तते या रिणामिकौदायकक्षायिकल क्षण एकोऽप्ययं चतुष्कसंयोगथा-"श्रोदयिए उवसमिए।"इत्यायुक्त्वा ।"छब्धिहो भावलो- रूपः सानिपातिको भावश्चता भवति । तद्यथा-क्षायो। गो उ।" औदयिकाऽऽदय पव भाषा लोक्यमानत्वादावलोक पशमिकानीन्द्रियाणि पारिणामिक जीवत्वाऽऽदि, प्रौदयिकी इति तदेवमनेकार्थवृत्तिः सन्नौदयिकाउदिवेव वर्तमान रह
नरकगतिः, क्षायिकं सम्यक्त्वमित्येको नरकगत्याश्रितःचत. गृहीत इनि, भवन भावः,भवन्त्यस्मिन्निति बा भावः । दश.
कसंयोगः। एवं तिर्यमनुष्यदेवगन्यभिलापेन त्रयो भाका : (भावानां पड्डिधत्वम् 'प्राणुपुब्बी' शब्दे द्वितीय.
अन्येऽपि वाच्याः । इत्येवं चतुर्विधां गति प्रतीत्यैकप्रकारेण भागे १५३ पृष्ठे गतम्)
चतुष्कसयोगेन चत्वारो भेदा निरूपिताः। (५) भावद्वारं व्याधिख्यासुराह
अधुना प्रकारान्तरण चतुष्कसंयोग एव चतुरो भेदानाउवसमखयमीमोदय-परिणामा दुनवऽठार इगवीमा।
ह- उबसमजुपाई वा चउ ति ) वाशब्दोऽथवाशब्दार्थः । तियभेय संनिवाइय, सम्म चरणं पढमभावे ।। ६४ ॥ । अथवा क्षायिकभावाभाव औपशमिकेन प्रदर्शितस्वरूपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org