________________
भावणय
"
1
भावेयः पर्यायेोऽर्थान्तरभूतं मिथे कि नाम द्रव्यम् नोच्यते-' परिणाममितमित्यादि । नतु भाव एवायं यदिदं दृश्यते भुवनेऽपि वस्तुनिकुरम्यमिति । यदि हि किञ्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तराऽऽरम्भे व्यप्रियेत तदा न्याय्या स्यादियं कल्पना यावता प्रतिक्षणं मनमेषाऽनुभूयते । किमुक्तं भवति इत्याह- भावस्यैकस्य पर्यायस्याssपत्तिरुत्तिः, अपरस्य तु विपत्तिर्विनाशः । “न माणगया भग्गा, पुजो नस्थि अणागए। निव्वया नेय चिट्ठेति, भारगे सरसवोवमा ॥१॥ इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तुत्पत्तिरित्यर्थः॥ इति गाथाऽर्थः ॥ ६६ ॥ भाइ- ननु ये भावस्याऽऽपत्ति-विपसी प्रोच्यते, ते तावदे. स्वन्तरमपेक्ष्य भवतः यच्च यन्तरमपेक्षते
( १५०५ ) अभिधान राजेन्द्रः ।
,
Jain Education International
,
1
,
,
कारणं तदेव द्रम्यम् अतोभावस्थंतरभूयं किं दग्यम् इत्यादिनाऽयुक्रमेष इव्यमपा क्रियते इत्याशुयाऽह न य भावो भावंतर - मवेक्खए किंतु हेउनिरवेक्खं । उपजड़ तयांतर - मवेइ तमहेउ चेव ॥ ७० ॥ म भावो घटाऽऽदिरुत्पद्यमानो भाषान्तरं मृत्पिण्डाऽऽदि. कमपेक्षते, किन्तु निरपेक्ष एवोत्पद्यते । अपेक्षा हि विद्यमानस्यैव भवति । न च मूत्पिण्डाऽऽदिकारणकाले घटाऽऽदि का मस्ति अविद्यमानस्य चापेक्षायां खरविषाणस्यापि स. थाभावप्रसङ्गात् । यदि चोत्पत्तिणात् प्रागपि घटाऽऽदिरस्ति किं परादाद्यपेक्षया तस्य स्वतएवद्यमान स्वात् । अथोत्पन्नः सन् घटादिः पश्चाद् मृत्पिण्डाऽऽदिकम. तदिदं सुतिशिरसो दिनचर्या चनम् यदि हि स्वत एव कथमपि निष्पश्नो घटाऽऽदिः, किं तस्य पश्चाद् मृत्पिण्डाद्यपेक्षया मानवस्थायामसी तम पेक्षते केयं नामोत्पद्यमानता ? न तावद् निष्पद्यावयवता रूपमनिष्यन्नस्य वर विषाणस्येवा उपेक्षा प्रयोगात् नापि निष्पक्षता, स्वयं निश्वयपरापेक्षा वैयर्थ्यात् नाप्य निष्पक्षता पात्तत्राि कल्पनाऽऽदाने कोषोपनिपातसम्भवात् । किञ्च -सांश सायामपि किमनिष्यः कारणमपेक्षते वा उभ पानयम् निष्प्रभाऽनिष्ययोरायाः प्रति वित्तोऽपि न यान् उभयपक्षोदङ्गात् समा पिडा सरकालं भवनमेव घटाऽऽदेस्तदपेक्षा पिण्डादेरपि कार्यस्थाभिमता घटाऽऽदेाभाषि स्वमेव कारयत्यम्न पुनर्घटादिजन्मनि स्यात्रियमाणत्वम् । व्यापारो दिवो मित्रः श्रभिश्रो वा । यदि मिश्रः सर्दि तस्य निर्व्यापारताप्रसङ्गः । अथाऽभिनः व्यापाराभावः । कारणव्यापारजन्यं जन्माऽपि जन्मवतो भिन्नम् अभिनं वा ? । भेदे जम्मवतोऽजम्मप्रसङ्गः । अभेदे तु ज। तस्मात् पूर्वोत्तरकालाविवाचैवायं कार्यकारणभावी वस्तूनां लोके प्रसिद्धः, न अन्यजनकभावेन | यदपि मृत्पिण्डघटाऽऽदीनां पूर्वात्तर कालभावित्वम् तदप्यनादिकालात् तथाप्रवृत्तक्षणपरम्परारूढम् न पुनः कस्यचित् केनचिद् निर्वर्तितम् इति न कस्यचितु भावस्य कस्यापि सम्बन्धिम्यपेक्षा । ततो देखन्तरनिर पेक्ष एव सर्वो भाषः समुत्पद्यत इति स्थितम् । विनश्यति सा कथम् इत्यादयतरमित्यादि । तदनन्तरमुत्पत्तिसमनन्तरमेत्रापैति विनश्यति भावः । तदपि च वि ३७७
न्माभावः
"
,
-
+
•
भावण्य नामदेव रेपिनिपाताऽऽदिसम्यपेक्षा घटाssयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेत् । विभागात्। तथाहि मुरा5दिना विनाशकाले किं घटादिदेव क्रियते आहोस्वित् कपालाऽऽदय उत तुच्छ पोऽभावः इति त्रयी गतिः । तत्र न ताब्द् घटास्याला दिसामग्रीत एवोत्पतेः । नापि कपालादयः, तस्कर घटाऽऽदेस्तदवस्थत्वप्रसङ्गात्. नान्यस्य करणेऽन्यस्य निवृत्तिर्युक्रिमती, एक निवृत्तौ शेषभुषन्त्रयस्यापि प्रिङ्गादनापि तुच्छरूपोऽभाषः खरहस्य भीतस्य कर्तुमशक्यत्वात् करणे वा घटाऽऽदेवदास करणेऽभ्यनिवृत्यसम्भवात् । घटा ऽऽदिलायो विहितस्तेन घटाऽऽदेर्निवृ त्तिः इति बेन वाऽनुपपत्तेः तथाहि कि पूर्व घटः पञ्चदभावः, पचात् वा घटः पूर्वमभावः, समकालं वा घटाभावौ ? इति विकल्पभयम् । तत्राऽऽद्यधिकल्प द्वय पक्ष सम्बन्धानुपपतेरिय सम्बन्धस्य द्विष्ठत्वेन भिन्नकालयोस्तद सम्भवात् अन्यथा मरियमर्थ्यादीनामतीतेः सगराऽऽदिमिरसम्बन्धले दीयविकल्पपप घटा भावयोर्यदिशमात्रमपि सङ्घावस्थितिरभ्युपगम्यते सामप्यसी स्वात् विशेषाभावात् तथाच सति स एष घटाल घडाऽऽयुपमना ते तो पानिवृति, इति । ननु को यमुपमद नाम न ताव घटाऽऽदिः, तस्य स्वहेतुत एवोत्पतेः । नापि कपालादयः तद्भावे पटारेरसाद वस्थ्यप्रसङ्गात् नापि
9
;
,
रूपा हि सति घटाउन पटाप भावो जायत इत्युक्तं स्यात्, न चैतदुच्यमानं हास्यं न जनयति श्रात्मनेारमभवनानुपपते। तखावू मुराद इकारिकारणात् बिखरा कपालादिक्षण उत्प
"
ते घटक निर्हेतुकः स्वरसर्ति इत्येताभ्यामेव शोमनम्। अतो हेतुव्यापार निरपेक्ष एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसत एव विनश्यन्ति नहेतुव्यापारात् इति स्थितम् । तस्माजम्म किञ्चित्ते अपेक्षणीयाभावाच्न स्वचित् कारणम्। तथा च सति न किञ्चित् इयम् किन्तु पूर्वापरीभूताऽपरापरक्षणुरूपाः पर्याया एव सन्त इति । अत्र बहु वक्तव्यम्, ततु नोच्यते, प्रन्थगहनता भयात् सुगतशास्त्रिषु विस्तरेणोक्तत्वाच इति गाथाऽर्थः ॥ ७० ॥
.
9
यद्रयवादिनापि कारण पर्षद परिणाम श्रस्यायुक्तम् तथाऽस्माभिरप्येतद् वकुं शक्यत एवेति किम् ?, इत्याह
पिंडो की पइसम - यभावाज जह दहिं तहा सव्वं । काभावाड नत्थि, कारणं खरविसाणं व ॥ ७१ ॥ मृदादिकार्यमेव न तु कारणम् । कुतः या इत्या इ - प्रति समयमपरापरक्षण रूपेण भावात् दध्यादिवदिति । प्रति समयमपरापरक्षण भवनमसिद्धमिति चेत् । न वस्तू. नां पुराणादिभावाभ्धाऽनुपपत्तेः । उच
,
"
प्रतिसमयं यदि न भवेदपरापररूपतेद्द वस्तूनाम् । न स्यात् पुराणभावो न युवत्वं नापि वृद्धत्वम् ॥ १ ॥ अन्मानन्तरसमये न स्यात् यद्यपररूपताऽर्थानाम् । तर्हि विशेषाभावादू न शेषकालेऽपि सा युक्ता ॥ २ ॥ " किं पिएड एव कार्यम् ? । न इत्याह तथा सर्वे यथा प्रतिसमयं भावात् पिण्डः कार्ये तथा सर्वमपि घटपटा
For Private & Personal Use Only
www.jainelibrary.org