Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५०३) भावकाल अभिधानराजेन्द्रः।
भावकाल वसमितिहिं गुत्तो । हतरागदोसणिम्मम-समदमणियमट्टिः
अथ भावकालमाहतो णिच्च ॥१॥"इत्युक्तलक्षणे कल्पभेदे. पं०भा०1 पं० ०। साई सपज्जवसिमो, चउभंगविभागभावणा एत्थं । ..........................भावे कप्पं अतो वोच्छं। . श्रोदयाईयाणं, तं जाणसु भावकालं तु ॥ २०७५ ।। दंसणणाणचरित्ते, तवपवयणपंचसमितिहिं गुनों। इहौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभाषाइसरागदोसनिम्मम-समदमणियमट्टियो नि । नां या स्थितिरसौ भावकालः । अत एषाऽऽह-सादिः भणगृहियबलविरिओ, परकमति जो जहुत्त साउत्तो ।। सपर्यवसित इत्यादीनां वक्ष्यमाणस्वरूपाणां चतुर्णा भाका. प्रचढकरणजुत्तो, गुणभावणभावणिकंपो ।।
नांयाऽसौ विभागभावना क भावे को भतः संभवति, को पयानो दारगाहारो।
चान संभवति', इत्येवं विषयविभागेन स्थापना । केषामि
स्याह-प्रौदयिकाऽदिभावानाम् । तं चतुर्मविभागभावना. रिद्धीहि कुलिंगाणं. ण य देववतीहि जस्स तू भावो ।
विषयं पुनर्भावकालं जानीहीति नियुक्किगाथाऽर्थः ॥२०७५।। दंसणविगले जायति, दंसणमाराहियं तेण ।।
भय के ते औदयिकाऽऽदिभावानां प्रत्येकं चत्वारो भना। णाणं दुवालसंगं, तं चेव य परयणं तु संघो वा । काच तेषां विभागभावना ?, इत्याह भाष्यकार:गहणम्मि उजतो पा-रतो व तह वच्छलो यावि ।। साई संतोऽणतो, एवमणाई वि एस चउभंगो। चरणे णिज्जुत्तो मू-लगुणेसुं सउत्तरगुणेसुं।
प्रोदश्याईयाणं, होइ जहाजोगमाउज्जो ।। २०७६ ।। ण य अतियारं कुणती, पच्छित्तेणं व सोहिकतं ॥ सादिर्भावः सान्तः, तथा सादिरनन्तः । एवमनादिरपि तववारसंगजुत्तो, समितीसहितो तिगुत्तिगुत्तो य । सान्तोऽनन्तश्च पाच्य इति । एवमेते चत्वारो भा औद. रागदोसनिहता, णिममो णियए सरीरे ति ।।
यिकाऽऽदिभावानां यथायोगं यथासंभवमायोजनीयाः । कोहं जिणति खमाए, पदवमादीहि सेसकलुसो वि ।
यो यत्र भावो नरकाऽऽदिगतिमाश्रित्य संभवति स तत्र
घाच्यः, शेषस्तु निषेधनीय इति ॥ २०७६ ॥ दमणियमा दो वेकं इंदिय णोइंदिया होति ॥
प्रत पवैतेषां भड़कानामौदयिकाऽऽदिभावेषु विभागभाषाणाणाऽऽदिएहि प्रणगू-हितो तु कम्मरस निजरद्वाए।
नां विषयविभागस्थापनां चिकीर्षुराहउज्जमति परक्कमती, घडइ ति य होति एगट्ठा ।।
जो नारगाइभावो, तह मिच्छत्ताऽऽदो वि भन्वाणं । जह सुते णिहिट्ठो, तह कुव्वति. जो तु अप्पसाएंतो।
ते चेवाभन्वाणं, मोदइयो वितियवज्जोऽयं ॥२०७७।। सो तु जहुत्ताऽऽउत्तो, एवं मतिमं वियाणेजा ।। (दारं)।
औदयिको भावः सादिरपर्यवसितो न कचित्संभवत्यत ए. अत्तहा मोक्खट्टा, ण तु इहलोगाऽऽदिहेतुगं कुणति । व द्वितीयभनकवोऽयं द्रष्टव्यः। तत्र यो नारकाऽऽविभावो करणं जोगतिएणं, जयणाजुत्तो ति अववादे ॥ नारकतिर्यनरामरगतिलक्षणो य औदायको भाव इत्यर्थः, स गुणमूल उत्तरे जा, भावणा पणुवीस णिच्चयादी य । सादिः सपर्यवसान इति द्रष्टव्यम् । नारफाऽऽदीनां प्रत्येक मेत्तीपमोदकारुण-ममत्थादीहि निकंपो ।। (दाएं) सर्वेषामपि सादित्वासान्तत्वाथेति सादिरपर्यवसान इति एसो तु भावकप्पो, अहवाणाणादितो पुणो तिनिहो।।
द्वितीयो भक्तः शून्यः । तथा मिथ्यात्वाऽऽदयोऽपि भव्याना
तृतीयः, इदमुक्तं भवति-मिथ्यात्वं, कषायाः वेदत्रयम् प्रक्षा. दंसणपढमं भमति, णाणचरित्ता तदायत्ता ।। पं०भा०
नासंयतत्वासिद्धत्वानि, लेश्याश्चेत्येवं यः सप्तदशविध औद. ? कल्प । नि० चू०।
यिको भावः स भन्यानाश्रित्य अनादिसपर्यवसानः अभव्याभावकम्म-भावकर्मन्-न अवाधामुन्नध्य स्वोदयेनोदी
नाश्रित्य पुनः स एवानादिरपर्यवसानधेति ।। २०७७॥ रणाकरणेन चोदीः पुद्गलाः प्रदेशविपाकेभ्यो भवक्षेत्र
औपशमिकाऽऽदीनाश्रित्याहपुगलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्ते, इत्युक्तल
सम्मत्तचरित्ताई, साई संतो य ओवसमिभोऽयं । क्षणे कर्मभेदे, प्राचा०१७०२ १०१ उ०। भावकाय-भावकाय-पुंगभावानां कायो भावकायः। कायभेदे,
दाणाइलद्धिपणगं,चरणं पि य खाइयो भावो ॥२०७८॥ माव
सम्मत्तनाणदंसण-सिद्धत्ताई तु साईओऽणतो। __ भावकायप्रतिपादनायाऽऽह
नागां केवलवज, साई संतो खोवसमा ॥ २०७६ ॥ दुग तिग चउरो पंचव, भावा बहुअा व जत्य विति।
महअनाणाईया, भवाभवाण तइयचरमोऽयं । सो होइ भावकाओ, जीवमजीवे विभासायो॥१४४६।।
सो पोग्गलधम्मो, पढमो परिणामिभो होडा२००॥ द्वौत्रयश्चत्वारः पञ्च वा भाषा औदायिकाऽऽदयः प्रभूता
भवत्तं पुण तइयो, जीवाऽभवाई चरमभंगो उ। घाऽम्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स भवति
भावाणमयं कालो, भावावस्थाणमोऽणको ॥२०८१॥ मायकायः । भावानां कायो भावकाय इति । (जीवमजीवे सम्बकृत्यचारित्रेसमाथित्य सादिःसपर्यवसान इति प्रथममा विभासाप्रो) जीवाजीवयोर्विभाषा खल्वागमानुसारेण का पवौपशमिको भावः संभवति,प्रथमसम्यकस्यलाभकाले उपशयेति गाथाऽर्थः॥१४४६ ॥ श्राव.५१०।
मधेरायां चौपशमिकसम्यक्त्वस्योपशमयां तु चारित्रस्यो. भावकाल-भावकाल-पुं० । भावानामौदयिकाऽऽदीनां स्थि- पशमिकस्य लाभात् तयोग्यावश्यं सादिसपर्यवसितत्वात् । तिःकालो भावकाला काल भेदे, विशे।
| ततः शेषाखयो भा रहशून्या एव । न केवलमपशामिकतथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652