Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५०२) भाव अभिधानराजेन्द्रः।
भावकप्प द्विविधोभवति भावः-लौकिको लोकोत्तरश्चेति।समासतःपु. यथासा गृहस्थाहिरण्याऽऽदिपरिहीनासजाता,दुःखभागिनि नः एकैको द्विविधः-प्रशस्तोऽप्रशस्तश्च । लौकिकः प्रशस्तोऽ. च जाता, एवं साधुरपि त्रिकेण शानदर्शनचारित्रलक्षणेन प्रशस्तश्च, एवं लोकोत्तरोऽपि । तत्रोदाहरणमुच्यते-"एग हीनो दुःस्वस्य भागी भवति । उक्नो लोकोत्सरोऽप्रशस्तः । म्मि सविसे दो भाउया वाणिया. ते य परोप्परं विरिका । इदानीं लोकोत्तरप्रशस्तभावप्रदर्शनायातत्थ पगो गामे गंतूण करिसणं करेइ. अशी वि तहेव । तस्थ पायरियगिलाणट्ठा, गिएडइ ण महंति एव जो साह। एकस्स सुमहिला,अन्नस्स य दुम्महिला । या सा दुम्महिला यो वारूवहे, आहारे एस उ पसत्थो ।। ५.१॥ सागोसे उट्टिया मुहोदगतपक्खालणप्रहागफलिहमाईहिम
प्राचार्यादीनामय गृह्णाति न ममेदं योग्य कित्वाचार्या संती अस्थत कम्मारगाईणं ण किश्चि विजोगक्खेम बहति, कल्लेउयं च करेइ । अन्नस्स य जा सा सुमहिला कम्मारमाई
ऽऽदेः,एवं यः साधुर्गद्वाति, शेषं सुगमम् । उक्लो लोकोत्तर शंजोगक्खेमं वहइ. अप्पणो य सकजं मंडणादि करेह । |
प्रशस्तो भावः। ग्रोध० । स्था। सूत्र० । अनु० । विशे।
पा०म०। (भावप्ररूपणाय दृष्टान्ताऽदिसूत्रद्वयम् 'पुतत्थ जा सा अप्पणो चेव मंडणे लग्गा अत्थर, तीए अधिरे
रिसजाय' शब्देऽस्मिन्नेव भागे १०२४ पृष्ठे गतम्) (गुणणं कालेणं घरं परिक्खीणं. इयरीए घरं धणधनेणं समिद्धं जायं एवं च जो साहू बन्नहेउं रुवहउँ वा आहारं पाहारेइ.
स्थानकेषु भावाः · गुणट्ठाण ' शब्दे तृतीयमागे १२३ ण वि प्रायरिए णवि बालबुडगिलाणदुव्वले पडियग्गति।
पृष्ठे गताः ) ( जीवस्थान केषु भावाः • जीवट्ठाण ' अप्पणो य गहाय पजत्तं णियत्तति, एवं सो अप्पपोसो,
शब्दे चतुर्थभागे १५५२ पृष्ठे गताः ) भवनं भाषः, सहा सा चुक्का हिरण्णाईणं, एवं सो वि निजरालाभो त.
भवन्स्यस्मिन्निति चा भावः । कर्मविपाके, दश०११०। स चुक्किहिति, पसत्थो इमो-जो णो वन्नहेउं रूवहे
परमार्थे, सूत्र० १ थु० १२ प्र० । " सुहषुहि भावो पापाहारं पाहारेह, बालादाणं दाउ पच्छा आहारह, सो
गणंतेणं । " भावतः परमार्थतः । पञ्चा०८ विव० । स्वरूपे, णाणदंसणचरित्ताणं आभागी भवति । एवं पसत्येण भावेण
प्रा० म०१०।नं। आव० । स्वभाव, अनु० । सत्ताया आहारेयवो सो पिंडो।”
म्, विशे०। सूत्र० स०।नं० पश्वासअने० । प्रा०म०। (E) इदानीमेनमेवार्थ गाथाभिरुपसंहरबाह
सम्म० । विधौ, "भावाभावमणता, पसत्ता पत्थमंगसि ।" सज्झिलगा दो वणिया, गामं गंतण करिसणाऽऽरंभो।।
भावा विधयोऽभावा निषेधाः। भ०४१ श० १६६ उ.वि
शाने, सम्म०३ काण्ड । “णाणं ति वा संवेयर्ण ति वा अहि एगस्स देहमंडण-बाउसिमा मारिया अलसा ।।४६५॥
गमो शिवा वेयणि त्ति वा भावो त्ति वा एगट्ठा। "प्रा०० मुहधोवण दंतवणं, अदागाईण कल्लावासं ।
१०ाशानात्मके निक्षेपभेदे च । उपयोगो भावनिक्षेप पुन्चएकरणमप्पण, उक्कोसयरं च मज्झरहे ॥ ४६६॥ इति वचनात् । पिं०। तणकट्ठहारगाणं, न देइ न य दासपेसवग्गस्स । "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि समास्यातः। न य पेसणे निउंजइ,पलाणि हिय हाणि गेहस्स ॥४६७|| सर्वरिन्द्राऽऽदिव-दिहेन्दनाऽऽदिक्रियाऽनुभावात्॥१॥"इति। बिइयस्स पेसवग्गं, वावारे अन्नपेसणे कम्मे ।।
अत्रायमर्य:-भवनं विवक्षितरूपेण परिणामनं भावः।काले देहाऽऽहारं, सयं च उवजीवई इडी॥ ४६॥
थवा-भवति विवक्षितरूपेण संपद्यत इति भावः। कः पुन. सुगमा, नवरं 'वाउसिया''विहूसणसीला' ॥ ४६५॥ मु.
रयम् ? ,इत्याह-वनुर्विवक्षिता इन्दनज्वलनजीवनाऽऽदिका. खधावनं करोति, तथा ( कल त्ति) कल्यपूपकम् प्राव.
या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितकिश्यक पूर्वारहे करोत्यात्मना वोत्कृष्टतरं च घृतपूर्णाऽऽदि म.
याऽनुभूतियुक्तः,सर्वः समाख्यातः।क इवेत्याह-इन्द्रादि. ध्या भक्षयत्येकाकिनी ॥४६॥ तृणकाष्ठहारकाणां न कि. वत्स्वर्गाधिपाऽऽदिवत् । श्रादिशब्दात् ज्वलनजीवाऽऽदिपरिश्चिददाति दासबर्गस्य तथा प्रेष्यो यः कश्विस्प्रेष्यते तद- प्रहः। सोऽपि कथं भाव इत्याह-इन्दनाऽऽदिक्रियाऽनुभवादि. र्गस्य च न किञ्चिद्ददाति, न च प्रेषणे कार्ये नियडके क. ति,पादिशब्देन ज्वलनजीवनाऽदिक्रियास्वीकारः विवक्षिते. मकरान् , ततश्च भोजनाऽऽदिना विना (पलाणा) नष्टाः, हतं म्दनाऽदिक्रियाऽन्वितो लोके प्रसिद्धः पारमार्थिकपदार्थों च यत्किञ्चिद् गृहे रिक्थमासित, एवं हानिर्जाता गेहस्य, भाव उच्यते । विशाअनु०। प्रा० म०। (द्रव्याऽधारत्वं तत्राऽयं लौकिकोऽप्रशस्तो भावः ॥ ४६७ ॥ इदानी लौकि. भावस्य ' अणुयोग' शब्दे प्रथमभागे ३४३ पृष्ठे गतम्) कप्रशस्तभावप्रतिपादनायाऽऽह-द्वितीयस्य या भार्या सा प्रे.
भावविषयसूचीध्यवर्ग व्यापारयित्वा प्रेषणाकार्ये कर्मणि च विविध काले (१) भावनिर्वचनम्। च तेषामाहारं ददाति,स्वयं व काले आहारमुपजीवति । प्र. (२) भावानां सिद्धिप्रतिपादने सर्वशून्यताशमितम्। । यं च लौकिको प्रशस्तो भाव उक्तः॥४६॥
(३) तत्प्रतिविधानम्। इदानी लोकोसराप्रशस्तभावप्रतिपादनायाऽऽह
(४) प्रकारान्तरेण भावान्याख्यानम् । वक्षवलरूबहे, आहारे जो उ लाभि लभंते ।
(५) भावद्वारम्। भइरेगंण उ गिराहर, पाउम्गगिलाणमादीणं ॥४६8 । (६) औपशमिकभावानामेव कर्मविषये चिमनम्। वर्णवलरूपहेतुमाहारयति यश्च लाभे क्षीराऽऽदौसभ्यमाने (७) लौकिकलोकोत्तरयोरपि प्रशस्ताप्रशस्तवर्णनम् । सति प्रायोग्यं ग्लानाऽऽदीनामतिरिक्तं न गृह्णाति ॥ ४६॥ | (८) तत्र वणिद्वयदृष्टान्तः। जह सा हिरमपाइसु, परिहीणा होइ दुक्खाभागी। | भावइया-देशी। धर्मपरम्याम् , दे० ना०६ वर्ग १०४ गाथा । एवं तिगपरिहीयो, साहू दुक्खस्स भाभागी ।। ५००।। भावकप्प-भावकल्प-पुं० । "दंसपणाणचरिते,तषपषयम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652