Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५००) भाव अभिधानराजेन्द्रः।
भाव नणु अक्खऽस्थावत्ती, अप्पचक्खत्तहाणी वा।।१७४६॥ इह किल पडावा भवन्ति । विशिष्टहेतुभिः स्वतो वा अथ स्याम्मतिः-परमध्यभागौ न स्तः, अप्रत्यक्षत्वात् ,खर. जीवानां सत्तद्रूपतया भवनानि भवन्त्येभिरुपमशमाऽऽदिभिः विषाणषत् । तदसवे च तदपेक्षया निर्दिश्यमान आराद्भागो. पर्यायैरिति वा भावाः । किनामानः पुनस्ते?, इत्याह ( उ. ऽपि नास्यतःसर्वशून्यतेस्यभिप्रायः। तदयुक्तम् । यतोऽक्षमक्ष- बसमन्वयमीसादयेत्यादि ) अत्र सूचकत्वात् सूत्रस्यैवं प्र. मिन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोऽ- योगः । (उवसमित्ति) औपमशमिको भावः। (वय तिक्षाप्रत्यक्षः, तद्भावोऽप्रत्यक्षत्वं, तस्मादप्रत्यक्षवादित्युच्यमाने यिको भावः। ( मीस ति) क्षायौपशमिको भावः । ( उ. नन्वक्षाणामर्थस्य चाऽऽपत्तिःसत्ता प्राप्नोति,तदापत्तौ च शून्य दय त्ति) औदयिको भावः। (परिणाम त्ति ) पारिणामिताऽभ्युपगमहानिः। शून्यतायां वा अप्रत्यक्षवलक्षणस्य हेतो. को भावः । (६४ गाथा) (कर्म० ४ कर्म०) द्विभेद औपशनिः, अक्षार्थानामभावे प्रत्यक्षाप्रत्यक्षव्यपदेशानुपपत्तेरिति मिको भावः, नव-भेदः क्षायिकः, अष्टादशभेदः क्षायोपशभावः॥ १७४६ ॥
मिकः, एकविंशतिभेद औदयिका, त्रिभेदः पारिणामिकः । अपि च-अप्रत्यक्षवादित्यनकान्तिको हेतुरिति दर्शयत्राह
सर्वेऽपि भावपञ्चकभदात्रिपञ्चाशदिति ॥६६॥ अस्थि अपच्चक्खं पि हु, जह भवनो संसयाइविन्नाणं ।
प्ररूपितं समभेदं भावपञ्चकम् । अधुना सांनिपातिकाऽऽण्यप. अहनस्थि मुम्पया का, कास व केणोवलद्धा वा ! १७४७) ष्ठभावभेवप्ररूपलायोपक्रम्यते तत्र च यधप्यौपशमिकाऽऽदि. नवप्रत्यक्षमप्यस्ति किश्चिद्वस्तु, यथा भवतः संशयाऽऽदि- भावानां पञ्चानामिति द्विकाऽऽदिसंयोगभङ्गाः पविशतिर्भवविज्ञानमन्येषामप्रत्यक्षमप्यस्ति, ततो यथैतत्तथा परमभ्य - म्ति । तद्यथा-प्रौपशमिकक्षायिकक्षायोपशमिकौदयिकपा. भागाचप्रत्यक्षो भविष्यत इत्यनैकान्तिको हेतुः। अथ भवत्सं- रिणामिक इति भावपञ्चकं पट्टकाऽऽदावालिख्यते. ततो दशशयादिविज्ञानमपि नास्ति तर्हि का नाम भ्यता, कस्य
द्विकसंयोगा वक्षसञ्चारणया लभ्यन्ते-दशैव त्रिकसंयोगाः, वाऽसौ ?, केन घोपलब्धाभिवत एवेह तपकिल संशयः,स- पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोग इति; तथापि षड़ेचेनास्ति, तहि कस्यान्यस्य ग्रामनगराउदिसखे विप्रतिप- व संयोगा जीवेध्वविरुद्धाः सम्भधान्त, शेषास्तु विंशतिः त्तिः, इति भावः ॥ १७४७॥ विशे०।
संयोगभङ्गाःप्ररूपणामात्रभावित्वेनासम्भविन एव, अतः स(४)भवति भविष्यति भूतवांश्चेति भावः। अथवा-भवन्स्य- म्भविषभेदद्वारेण गत्याश्रिता यावन्तः सानिपातिकभावस्मिन् स्वागता उत्पादविगमध्रौव्याऽऽस्याः परिणामवि- भेदाःसम्भवन्ति यावन्तश्च न सम्भवन्ति तदेतत्प्रकटयन्नाहशेषा इति भावः । अस्तिकाये, दश. १०। वस्तुधर्म, चउ चउगईसु मीसग-परिणामुदाहि चउ सखइएहि । विशा० । भावप्रत्ययश्च यस्य गुणस्य हि भावाद उवसमजुएहि वा चउ-कवलिपरिणामुदयखइए॥६७।। द्रव्ये शब्दनिवेशस्तदभिधाने स्वतलाविति । सूत्र० १७० १२ अ० । शुक्लाऽऽदिके वस्तुपीये , दर्श० १ तव ।
चत्वारो भङ्गाश्चतसृषु गतिषु चिन्यमानासु भवन्ति । कैः
कृत्वेत्या?--मिश्नकपारिणामिकौदायिकौयिकैर्भावैर्ध्यावर्णिविशे० । पाव०। अनु०। उत्त०। कर्म । स्था०। श्रा०म० ।।
तस्वभावैः । इयमत्र भावना-गतिचतुष्टयद्वारेण चिनि० ० । सम्म० । द्रब्यस्य विशिष्टावस्था भाव इति।।
म्त्यमानः क्षयोपशमिकपारिणामिकौदयिकलक्षण एकोऽप्यश्राचा०२७०१०४ अ०१ उ• भवन्ति विशिएहेतुभिः
य त्रिकसंयोगरूपः सांमिपातिको भावश्चतुर्दा भवति । स्वतो वा जीवानां तत्तद्रूपतया भवनं भावः । भवन्त्येभिरूपशमादिभिः पर्यायरिति भावः । कर्म० ४ कर्म० । प्रवक।
सथाहि-क्षायोपशमिकानीन्द्रियाणि पारिणामिक जीतेन रूपेण भवनं भावः । अथवा-तेन तेन रूपेण भवतीति
बत्वाऽऽदि, औदायकी नरकगतिः, इत्येको नरकगत्या.
भिस्त्रिकसंयोगः । एवं तिर्यङ्ममुष्यदेवगत्यभिलापेन प्रयो. भावः। पद्वा-भवति तेभ्यः, तेषु वा भवतीति भावः । यद्वा-भवन्ति तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणे.
भलका अन्यऽपि बाच्याः । इत्येचं चतुर्विधां गात प्रतीस्य ति भावः । औदयिकाऽऽदिके वस्तुपरिणामविशेष, अनु।
त्रिकसंयोगेन चत्वारो भेदा निरूपिताः । संप्रति चतुःसंयो. दशाभावशब्दो बर्थः । क्वचिद् द्रव्यवाचकः। तद्यथा-"णा.
गेन चतुरो भेदानाह-(चउ सस्थइपहिं ति ) चत्वारो भेना सो भुवि भावस्ल, सद्दो हवति केवलो।"भाषस्य द्रव्यस्य
भवन्ति कैरिस्याह-सह क्षायिके रण वर्तन्ते ये क्षायोपशमिकपा. वस्तुन इति गम्यते । कचिच्छुका नियपि वर्तते ।
रिणामिकौदयिक लक्षणा भावास्ते सक्षायिकास्तैः सहायिकैः। "जं जंज जे भाव परिण महः" इत्यादि । यान् यान् शुक्लाss.
अयमर्थ:-गतिचतुएयद्वारेण चिम्त्यमानः क्षायोपशमिकपादीन भावानिति गम्यते, कचिदौदयिकाउदिष्वपि वर्तते या रिणामिकौदायकक्षायिकल क्षण एकोऽप्ययं चतुष्कसंयोगथा-"श्रोदयिए उवसमिए।"इत्यायुक्त्वा ।"छब्धिहो भावलो- रूपः सानिपातिको भावश्चता भवति । तद्यथा-क्षायो। गो उ।" औदयिकाऽऽदय पव भाषा लोक्यमानत्वादावलोक पशमिकानीन्द्रियाणि पारिणामिक जीवत्वाऽऽदि, प्रौदयिकी इति तदेवमनेकार्थवृत्तिः सन्नौदयिकाउदिवेव वर्तमान रह
नरकगतिः, क्षायिकं सम्यक्त्वमित्येको नरकगत्याश्रितःचत. गृहीत इनि, भवन भावः,भवन्त्यस्मिन्निति बा भावः । दश.
कसंयोगः। एवं तिर्यमनुष्यदेवगन्यभिलापेन त्रयो भाका : (भावानां पड्डिधत्वम् 'प्राणुपुब्बी' शब्दे द्वितीय.
अन्येऽपि वाच्याः । इत्येवं चतुर्विधां गति प्रतीत्यैकप्रकारेण भागे १५३ पृष्ठे गतम्)
चतुष्कसयोगेन चत्वारो भेदा निरूपिताः। (५) भावद्वारं व्याधिख्यासुराह
अधुना प्रकारान्तरण चतुष्कसंयोग एव चतुरो भेदानाउवसमखयमीमोदय-परिणामा दुनवऽठार इगवीमा।
ह- उबसमजुपाई वा चउ ति ) वाशब्दोऽथवाशब्दार्थः । तियभेय संनिवाइय, सम्म चरणं पढमभावे ।। ६४ ॥ । अथवा क्षायिकभावाभाव औपशमिकेन प्रदर्शितस्वरूपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652