Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भाव अभिधानराजेन्द्रः।।
भाव भावेन युतैः कलितः पूर्वोक्तः क्षायोपशमिकपारिणामिकौद- नाऽऽवरणदर्शनाऽवरणमोहनीयान्तरायलक्षणानांघातिकर्म. विकैरेव निष्पन्नस्य सांनिपातिकभावस्य गतिखतुष्कं प्रती. णामेव क्षयोपशमो भवति, न स्वाघातिकर्मणामिति । भएकस्य चत्वारचतुःसंख्या भेदा भवन्तीति शेषः । तद्यथा-क्षा मसुशानाऽवरणऽऽचन्तरायावसानेषु चः पुनरर्थे । अरसु. योपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वम् , औदयिकी कर्मसु पुनः शेषा औदायिकक्षायिकपारिणामिकभाषा भवनरकगतिः, औपशमिकं सम्यक्त्वमित्येको नरकगत्याश्रितः न्ति । तत्रोदयो विपाकानुभवनं. क्षयोऽत्यन्ताभाषः, परिणाचतकसंयोगः । एवं तिर्यड्मनुष्यदेवगत्यभिलापेन यो मस्तेन तेन रूपेण परिणमनमित्यक्षरार्थः । भावार्थस्वयमभाा अन्येऽपि वाच्याः । तदेवमभिहिता गतिचतुष्टयमा | मोहनीयकर्मणः पञ्चापि भावाः प्राप्यन्ते, मोहनीयवर्जितश्रित्य केन त्रिकसंयोगेन द्वाभ्यां चतुष्कसंयोगाभ्यां द्वादश शानाऽऽधरणदर्शनाधरणान्तरायलक्षणानां तु त्रयाणांघाति. विकल्पाः । संप्रति शुद्धसंयोगत्रयस्वरूपं शेष भेदत्रयं निरूप- कर्मणामुदयक्षयक्षयोपश्चमपरिणामस्वभावाश्चत्वार एष भाषा यिषुराद-(केलिपरिणामुदय स्खइप ति) केवली केवलशानी | भवन्ति न पुनरुपशमः । शेषाणां वेदनीयाऽऽयुर्नामगोत्रस्वरू. पारिणामिकौदयिकक्षायिके सांनिपातिकभेदे त्रिकसंयोगरूपे | पाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणात्य वर्तते । यतस्तस्य पारिणामिकं जीवत्वाऽऽदि मौदयिकी | एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति । प्रतिपादिता मनुजगतिः, क्षायिकाणि शानदर्शनचारित्राणि , तदेवमेक- जीधेषु तदानितकर्मसु च पश्चापि भावाः। अधुना तामजीवेषु त्रिकसंयोगः केवलिषु संभवतीति ।
विभणिषुराह-(धम्माइ इत्यादि) इह पदैकदेशे पदसमुदायोखयपरिणामिसिद्धा, नराण पण जोगुवसमसेदीए ।
पचारादू धर्मस्तिकायः,अधर्मास्तिकायः,माकाशास्तिकाया,
पुद्रलास्तिकायः, कालद्रव्यं चेति परिग्रहः । (कर्म०४कर्म०) त्य पर संनिवाइय-भेया वीसं असंभविणो ॥६॥
(धर्मास्तिकायव्याख्या धम्मस्थिकाय' शब्द चतुर्थभागे १७२८ सिद्धा निर्दिग्धसालकमेन्धनाः क्षायिकपारिणामिके सां.
पृष्ठे गता) (अधर्मास्तिकायव्याख्या 'अधम्मस्थिकाय' शब्द निपातिकमेवे शिकसयोगरूपे घर्तते । तथाहि-सिद्धानां
प्रथम भागे ५६७ पृष्ठे गता)(आकाशास्तिफायः 'भागासस्थि. क्षायिकं शानदर्शनाऽऽदि, पारणामिकं जीवत्वमिति द्विकसं.
काय' शब्ने द्वितीय भागे ६८ पृष्ठे गतः)(पुनलास्तिकायापी. योगो भवति । नराणां मनुष्याणां पञ्चकसंयोगः सांनिपाति.
गलत्थिकाय' शब्देऽस्मिन्नेव भागे १९०६ पृष्ठे गतः) (काल. कभेद उपशमश्रेण्यामेष प्राप्यते, यतो यः क्षायिकसम्यग्- द्रव्यम्-'कालदव्य' शब्दे तृतीय भागे ४६१ पृष्ठे निरूपितम् ) रधिमनुष्य उपशमणि प्रतिपद्यते तस्योपशमिकं चारि- ततो धर्मास्तिकायाधर्मास्तिकायाऽऽकाशास्तिकायपुरलास्ति.
नायिकं सम्यक्त्व, शायोपशमिकानीन्द्रियाणि औदया कायकालद्रव्याणि पारिणामिक तेम सेन रूपेण परिणमनस. की मनुजगतिः, पारिणामिकं जीवत्वं, भव्यत्वं चेति । भाष पर्यायविशेषे,वर्तन्त इति शेषः। तथाहि-धर्माधर्माका . स्यमुना दर्शितप्रकारेण गस्यादिषु संयोगषटूचिन्तनलक्षणे- शास्तिकायानामनादिकालादारभ्य जीवानां पुरलानां च गति नपरस्परविरोधाभावेन संभषिनः पञ्चदश सांनिपातिक- स्थित्युपएम्भावकाशदान परिणामेन परिणतत्वादमादिपार. भेवाः षभावविकल्पाः प्ररूपिता इति शेषः । ( वीस णामिकभाववर्तित्व, कालरूपसमयस्याप्यपरापरसमयोस्पति असंभषिलो ति ) विशतिसंख्याः संयोगाः असंभविनः । तयाऽवलिकाऽऽविपरिणामपरिणतत्वादनादिपारिणामिकभा. प्ररूपणामात्रभाषित्वेन न जीवेषु तेषां संभवोऽस्तीति । वर्तित्वमेव, घणुकाऽऽदिस्कन्धानां सादिकालासन रोग ननु पविशतिभवाः प्राक प्रदर्शिताः, इह तु पञ्चदशानां स्वभाषन परिणामाद सादिपारिणामिकत्वमेनादिस्कन्धानां. विशतेच मीलने पञ्चत्रिंशत्संख्या भेदाः प्राप्नुवन्तीति त्वनादिकालात्तेन तेन रूपेण परिणामादनादिपारिणामिकमा कथं न विरोधः । अत्रोच्यते-ननु विस्मरशाला देवानां- ववर्तित्वं ति। पाह-कि सर्वेऽप्य जीवापारिणामिक एष भावे प्रियो यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः वर्तन्ते, पाहोस्वित् केचिदन्यस्मिन्नपीत्याह-(संधा उपवेवि 'पञ्चदश भवन्ति , मौला व्यादिसंयोगास्तु पडेप तथा को
ति) स्कन्धा भमन्तपरमाएवात्मका न तु केवलाणषा, तेषां विकसंयोगः द्वौ त्रिंकसंयोगी, द्वौ चतुष्कसंयोगौ,एकः पञ्च
जीवेनाग्रहणात् । मौदयिकेऽप्योदयिकभावेऽपि न केवलं पा. कसंयोग इति षसां विंशस्या मीलने बिंशतिसंख्यधोपजायते
रिणामिक इत्यपिशब्दार्थः। तपाहि-शरीरादिनामोदयजमित इति नात्र कचन बिरोध इति ॥ ६८ ॥ अभिहिताः सप्रमेदा
भौदारिकाऽऽविशरीरतयौदारिकाऽऽदीनां स्कन्धानामेषो जीवानामौपशमिकाऽऽदयो भावाः।
दय इति भाषः। उदय एकादयिक इति व्युत्पत्तिपक्षे तुकर्म. (६) साम्प्रतमतानेव कर्मविषये चिन्तयत्राह- स्कन्धलक्षणेष्वजीवेश्वौदयिकभाषो भवतीति भाषः । तथामोहे व समो पीसो, चउघाइसु भट्टकम्मसु य सेसा।
हि-क्रोधाऽऽयुदये जीवस्य कर्मस्कन्धानामुदयस्तेषामेधौद. धम्माइपारिणामिय-भावे खंधा उदाए वि ।। ६६ ।।
यिकस्वमिति । नम्बेवं कर्मस्कन्धाऽऽश्रिता औपशमिकाऽऽद. मोहे एव षष्ठीसप्तम्योरथै प्रत्यभेदाद् यथा वृक्षे शाखा
योऽपि भावाअजीवानां संभवन्त्यतः तेषामपि भणनं प्राप्नोतिवृक्षस्य शाखा, मोहनीयस्पैष कर्मणः शम उपशमोऽनुदया.
सत्यं तेषामविवक्षितत्वात् , अत पर कैश्चिदजीवानां पारिवस्था भस्मच्छभाग्नेरिख न तु समस्तानां कर्मणां ( मीसो
णामिक व भावोऽभ्युपगम्यत इति ॥ व्याश्याता मजीवाबउधारसु सि मिश्रः पयोपसमस्तत्र क्षय उदयावस्थ.
ऽभिता अपि भावाः । कर्म०४ कर्म०। प्रब०। स्यात्यन्ताभाषस्तेन सहोपशमोऽनुश्यावस्था परविध्यातय
(७) द्विविधभावमाहहिवत् क्षयोपशमः, अतुषु चतुःसंरपेषु धातिपुहानाऽदिगु.
दुविहो य होइ भावो, लोइय लोउत्तरो सपासे। माघात केषु कर्मखित्युसरोक्लममापि संबन्धनीयम्। ततःका- एक्केको बिय दुविहो, पसस्थभो अप्पसस्थो या४६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652