Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भाव अभिधानराजेन्द्रः।
भाव सर्वशून्यतायां चेष्यमाणायां स्वप्नास्वप्नाऽदिव्यबहा- अयमन भावार्थ:-न खल्वापेक्षिकमेव वस्तूनां सवं, किंतु राभावप्रसङ्ग एवेति दर्शयत्राह
स्वविषयमानजननाऽऽद्यक्रियाकारित्वमपि । ततश्च स्व. सवाभावे च को,सुमिणोऽसुमिणो ति सच्चमलियं ति।। दी?भयाभ्यात्मविषयं चेज्मानं जनयन्ति तदा सन्स्येव तानि, गंधवपुरं पाहलि-पुत्तं तत्थोपयारो ति॥ १७०५॥
कथं तेषामसिद्धिः। यदप्युक्तम्-मध्यमाञ्जलिमपेचय प्रदेशिकजं ति कारणं ति य, सज्झमिण साहणं ति कत्त ति ।।
न्यां स्वत्वमसदेवोच्यते इति । तदप्ययुक्तम्,यतो यदि मध्य बचा बयणं वच्चं, परपक्खोऽयं सपक्खोऽयं ॥१७०६।।
मामपेक्ष्य प्रदेशिन्यां स्वतः सर्वथाऽसल्यामपिस्वत्वं भवति,
तदा विशेषाभावात् स्वरविषाणेऽपि तद्भवेदतिदीश्चिन्द्रयकिचेह विरदवोसिखचलया-अरुवित्तणाइँ निययाई ।
धादिष्वपि च तत्स्यात् । अथ वा प्रदेशिन्या:स्वापेक्षया स्वा. सदादो य गज्मा, सोत्ताईयाइँ महणाई ?॥१७०७॥ त्मन्यपिस्वत्वं स्यात्.सर्वत्रासरवाविशेषात् । न चैवम् । तस्मा समया विवजओ वा, सन्चागहणं व किं न सुम्मम्मि || स्वतः सत्यामेव,प्रदेशिन्यां वस्तुतोग्नन्तधर्मात्मकत्वात् त. किं सुन्नया व सम्मं, सग्गहो किं व मिच्छत्त॥१७०८।।
त् सहकारिसन्निधौ तत्तद्रूपाभिव्यक्तस्तत्तज्ञानमुत्पद्यते,न पु.
नरसत्यामेव तस्यामपेक्षामात्रत एव स्वज्ञानमुपजायते । एवं किह सपरोभयबुद्धी, कहं च तेसिं परोप्परमसिद्धी ।।
दी|भयाऽऽदिष्वपि वाच्यम्। अथेदंहस्थमिदं दीर्घमेतमोभय. अह परमईऍ भन्मइ, सपरमइविसेसणं कत्तो ॥१७०६।।
मित्यादि स्वपरोभयबुद्धिः परमत्या पराभ्युपगमेनोच्यते, न सर्वाभावे च सर्वशून्यतायों चाभ्युपगम्यमानायां स्वप्नो. पुनः स्वतः सिद्धं स्वविषयज्ञानजनक हस्वाऽऽदिकं किश्चिदउयम अस्वप्नोऽयमिति कुतः किंकृतोऽयं विशेषः१, इत्यर्थः। स्त्यतो न कश्चित् पूर्वापरविरोध इत्यत्राह-ननु सर्वशून्यत्वे सथा सस्यमिदम् अलीकं पा; तथा गन्धर्वपुरमेतत् पाट
इदं स्वमतम्, एतच्च परमतमित्येतदपि स्वपरभावेन विशेषणं लीपुत्राऽऽदि चेदं तथा-" तत्थोवयारो ति" अयं
कुतो?,न कुतश्चिदित्यर्थः,स्वपरभावेऽपि"समयाविजओ वा" तथ्यो निरूपचरितो मुख्यश्चतुष्पदविशेषः सिंहा, अयं
इत्याद्येवावर्तत इति भावः । स्वपरभावाऽऽद्यभ्युपगमे च शूः स्वीपाचारिके मनुष्य विशेषो माणवकः । तथा कार्यमिदं
न्यत्वाभ्युपगमहानिरिति ॥ १७०५ ॥ १७०६ ॥ १७०७ ॥ १७०८ घटादि, कारणं चेदं मृत्पिण्डाऽऽदि, तथा साध्यामिदम- ॥१७०६॥ नित्यावाऽदि. साधनं कृतकवादि, कर्ता घटाऽऽदे कु
अपि चखालाऽऽदितथा अयं वक्ता बादी, बचनं चदं व्यवयव पश्चा- जुगवं कमेण वा ते, विमाणं होज दीहहस्सेसु । वयवं पारदं च वाच्यमभिधेयमस्य शब्दसन्दर्भस्य तथाऽयं |
जह जुगवं काऽवेक्खा,कमेण पुन्वम्मि काऽवेक्खा? १७१० स्वपक्षा, अयं च परंपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते । कि वेह थिरेत्यादि।' पृथिव्याः स्थिरत्वम्, अ.
प्राइमविष्मामं वा, जं बालस्सेह तस्स काऽवेक्खा। पांद्रवत्वं, बरुष्णत्वं, बायोश्चलत्वम्, आकाशस्यारूपित्व- तुल्लेसु व काऽवेक्खा ,परोप्परं लोयणदुगेन ॥१७११॥ मित्यादयो नियताः सर्वदेवैकस्वभावा विशेषाः सर्वशून्यता- ननु मध्यमा प्रदेशिन्यादिहस्वदीर्घयोस्तवाभिप्रायेण स्वा. यां कुतो गम्यन्ते ? । तथा शब्दाऽऽदयो ग्राह्या एव इन्द्रियाणि कारप्रतिभासि शानं किं युगपदेव भवेत्, क्रमेण वा ।य. च श्रोत्रादीनि प्राहकाण्येवेति कुतो नियमसिद्धिः। (समये- दि युगपत्तर्हि परानपेक्षं द्वयोरपि युगपदेव स्वप्रतिभासि. त्यादि) ननु सर्वशून्यतायां स्वप्नास्वनसत्यालीकादीनां विशे- निशाने प्रतिभासाकस्य किल काऽपेक्षा । अथ क्रमेण, पनिबन्धनाभावात् समतैव कस्मान्न भवति यादृशः स्वप्नः, तदापि पूर्वमेव स्वप्रतिभासिना मानेन परानपेक्षमेव इअस्वप्नोऽपि तारश एव, यादृशश्चास्वप्नः स्वमोऽपि तारश स्वस्य प्रदेशिन्यादेहीतत्वादुत्तरस्मिन् मध्यमाऽदीके: दी|. पवेत्यादि । अथवा-विपर्ययः कुतो न भवति-यः स्वतः सो. काउपेक्षा ? । तस्माच्चक्षुरादिसामग्रीसद्भावे परानपेक्षमेष उस्वनो, यस्त्वस्वमः स स्वप्नः इत्यादि । यदि वा सर्वेषामपि स्वकीयविविक्तरूपेण सर्वभावानां स्वक्षाने प्रतिभासारस्वस्वप्नास्वप्नाऽऽदीनां सर्वथा शून्यत्वेऽग्रहणमेव कस्मान्न भव- त एव सिद्धिः। अथवा-बालस्य तत्क्षणमेव जातस्य शितिम्रान्तिवशादेव स्वप्नाऽस्वप्नाऽऽदिग्रहणमिति चेत् । शोर्य दिह नयनोन्मेषानन्तरमेवाऽऽदो विज्ञान, तन्किमपेक्ष्य तदयुक्त देशकालस्वभावाऽऽदिनयत्येन तनाहकशानोत्पत्तेः। प्रादुरस्ति ?। यदि वा-ये नस्वे नापि दी, किंतु परस्पर कि व-इयं भ्रान्तिः कि विद्यते, न वा ?। यदि विद्यते तीभ्यु- तुल्ये एव वस्तुनी, तयोयुगपदेव स्वप्रतिभासिना ज्ञानेने. पगमविरोधः । अथ न विद्यते, तर्हि भ्रान्तेरसस्वाभावग्रा-| व गृह्यमाणयोःका अन्योन्यापेक्षा, न काचित्, यथा तुल्या हकमानस्य निर्धान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः श. स्य लोचनयुग्मस्य । तस्मादल्यादिपदार्थानां नान्यापेक्षमे. न्यतेति । अथवा अन्यत्पृच्छामो भवन्तं ननु सर्वशून्यत्वे शून्य. वरूपं, किंतु स्वप्रतिभासवता मानेनान्यनिरपेक्षा एव ते तैव सम्यक्त्वं सतां भावानां ग्रहणं सग्रहो, भावसत्वग्र. | स्वरूपतोऽपि गृह्यन्ते । उत्तरकालं तु तत्तपजिज्ञासायां त. हणं पूनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः । यदुक्तं न स्वतो | तत्प्रतिपक्षस्मरणाऽऽदिसहकारिकारणान्तरवशाहीर्घहस्थाभावानां सिद्धिरित्यादि तत्प्रतिविधानार्थमाह-(किह स. ऽऽदिव्यपदेशाः प्रवर्तन्ते.इति स्वतः सिद्धा एव सन्ति भावा परोभयेत्यादि ) ननु कथं हस्वदीर्घोभयविषये इदं हस्वमिदं । इति ॥ १७१० ॥ १७११ ॥
अपि चदीर्घम, पतनु तदुभयमित्येवंभूता स्वपरोभयबुधियुगपदा.
किं हस्सानो दीहे, दीहाओ चेव किं न दीहम्पि । धीयते भवता, कथं च तेषां स्वी|भयानां परस्परम सिद्धिरुघुष्यते ?-पूर्वापरविष्यत्वातद्वक्त युज्यत इत्यर्थः।। कीस व न खपुप्फाओ,किन पुखप्फेखपुफानो ११७१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652