________________
भाव अभिधानराजेन्द्रः।
भाव सर्वशून्यतायां चेष्यमाणायां स्वप्नास्वप्नाऽदिव्यबहा- अयमन भावार्थ:-न खल्वापेक्षिकमेव वस्तूनां सवं, किंतु राभावप्रसङ्ग एवेति दर्शयत्राह
स्वविषयमानजननाऽऽद्यक्रियाकारित्वमपि । ततश्च स्व. सवाभावे च को,सुमिणोऽसुमिणो ति सच्चमलियं ति।। दी?भयाभ्यात्मविषयं चेज्मानं जनयन्ति तदा सन्स्येव तानि, गंधवपुरं पाहलि-पुत्तं तत्थोपयारो ति॥ १७०५॥
कथं तेषामसिद्धिः। यदप्युक्तम्-मध्यमाञ्जलिमपेचय प्रदेशिकजं ति कारणं ति य, सज्झमिण साहणं ति कत्त ति ।।
न्यां स्वत्वमसदेवोच्यते इति । तदप्ययुक्तम्,यतो यदि मध्य बचा बयणं वच्चं, परपक्खोऽयं सपक्खोऽयं ॥१७०६।।
मामपेक्ष्य प्रदेशिन्यां स्वतः सर्वथाऽसल्यामपिस्वत्वं भवति,
तदा विशेषाभावात् स्वरविषाणेऽपि तद्भवेदतिदीश्चिन्द्रयकिचेह विरदवोसिखचलया-अरुवित्तणाइँ निययाई ।
धादिष्वपि च तत्स्यात् । अथ वा प्रदेशिन्या:स्वापेक्षया स्वा. सदादो य गज्मा, सोत्ताईयाइँ महणाई ?॥१७०७॥ त्मन्यपिस्वत्वं स्यात्.सर्वत्रासरवाविशेषात् । न चैवम् । तस्मा समया विवजओ वा, सन्चागहणं व किं न सुम्मम्मि || स्वतः सत्यामेव,प्रदेशिन्यां वस्तुतोग्नन्तधर्मात्मकत्वात् त. किं सुन्नया व सम्मं, सग्गहो किं व मिच्छत्त॥१७०८।।
त् सहकारिसन्निधौ तत्तद्रूपाभिव्यक्तस्तत्तज्ञानमुत्पद्यते,न पु.
नरसत्यामेव तस्यामपेक्षामात्रत एव स्वज्ञानमुपजायते । एवं किह सपरोभयबुद्धी, कहं च तेसिं परोप्परमसिद्धी ।।
दी|भयाऽऽदिष्वपि वाच्यम्। अथेदंहस्थमिदं दीर्घमेतमोभय. अह परमईऍ भन्मइ, सपरमइविसेसणं कत्तो ॥१७०६।।
मित्यादि स्वपरोभयबुद्धिः परमत्या पराभ्युपगमेनोच्यते, न सर्वाभावे च सर्वशून्यतायों चाभ्युपगम्यमानायां स्वप्नो. पुनः स्वतः सिद्धं स्वविषयज्ञानजनक हस्वाऽऽदिकं किश्चिदउयम अस्वप्नोऽयमिति कुतः किंकृतोऽयं विशेषः१, इत्यर्थः। स्त्यतो न कश्चित् पूर्वापरविरोध इत्यत्राह-ननु सर्वशून्यत्वे सथा सस्यमिदम् अलीकं पा; तथा गन्धर्वपुरमेतत् पाट
इदं स्वमतम्, एतच्च परमतमित्येतदपि स्वपरभावेन विशेषणं लीपुत्राऽऽदि चेदं तथा-" तत्थोवयारो ति" अयं
कुतो?,न कुतश्चिदित्यर्थः,स्वपरभावेऽपि"समयाविजओ वा" तथ्यो निरूपचरितो मुख्यश्चतुष्पदविशेषः सिंहा, अयं
इत्याद्येवावर्तत इति भावः । स्वपरभावाऽऽद्यभ्युपगमे च शूः स्वीपाचारिके मनुष्य विशेषो माणवकः । तथा कार्यमिदं
न्यत्वाभ्युपगमहानिरिति ॥ १७०५ ॥ १७०६ ॥ १७०७ ॥ १७०८ घटादि, कारणं चेदं मृत्पिण्डाऽऽदि, तथा साध्यामिदम- ॥१७०६॥ नित्यावाऽदि. साधनं कृतकवादि, कर्ता घटाऽऽदे कु
अपि चखालाऽऽदितथा अयं वक्ता बादी, बचनं चदं व्यवयव पश्चा- जुगवं कमेण वा ते, विमाणं होज दीहहस्सेसु । वयवं पारदं च वाच्यमभिधेयमस्य शब्दसन्दर्भस्य तथाऽयं |
जह जुगवं काऽवेक्खा,कमेण पुन्वम्मि काऽवेक्खा? १७१० स्वपक्षा, अयं च परंपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते । कि वेह थिरेत्यादि।' पृथिव्याः स्थिरत्वम्, अ.
प्राइमविष्मामं वा, जं बालस्सेह तस्स काऽवेक्खा। पांद्रवत्वं, बरुष्णत्वं, बायोश्चलत्वम्, आकाशस्यारूपित्व- तुल्लेसु व काऽवेक्खा ,परोप्परं लोयणदुगेन ॥१७११॥ मित्यादयो नियताः सर्वदेवैकस्वभावा विशेषाः सर्वशून्यता- ननु मध्यमा प्रदेशिन्यादिहस्वदीर्घयोस्तवाभिप्रायेण स्वा. यां कुतो गम्यन्ते ? । तथा शब्दाऽऽदयो ग्राह्या एव इन्द्रियाणि कारप्रतिभासि शानं किं युगपदेव भवेत्, क्रमेण वा ।य. च श्रोत्रादीनि प्राहकाण्येवेति कुतो नियमसिद्धिः। (समये- दि युगपत्तर्हि परानपेक्षं द्वयोरपि युगपदेव स्वप्रतिभासि. त्यादि) ननु सर्वशून्यतायां स्वप्नास्वनसत्यालीकादीनां विशे- निशाने प्रतिभासाकस्य किल काऽपेक्षा । अथ क्रमेण, पनिबन्धनाभावात् समतैव कस्मान्न भवति यादृशः स्वप्नः, तदापि पूर्वमेव स्वप्रतिभासिना मानेन परानपेक्षमेव इअस्वप्नोऽपि तारश एव, यादृशश्चास्वप्नः स्वमोऽपि तारश स्वस्य प्रदेशिन्यादेहीतत्वादुत्तरस्मिन् मध्यमाऽदीके: दी|. पवेत्यादि । अथवा-विपर्ययः कुतो न भवति-यः स्वतः सो. काउपेक्षा ? । तस्माच्चक्षुरादिसामग्रीसद्भावे परानपेक्षमेष उस्वनो, यस्त्वस्वमः स स्वप्नः इत्यादि । यदि वा सर्वेषामपि स्वकीयविविक्तरूपेण सर्वभावानां स्वक्षाने प्रतिभासारस्वस्वप्नास्वप्नाऽऽदीनां सर्वथा शून्यत्वेऽग्रहणमेव कस्मान्न भव- त एव सिद्धिः। अथवा-बालस्य तत्क्षणमेव जातस्य शितिम्रान्तिवशादेव स्वप्नाऽस्वप्नाऽऽदिग्रहणमिति चेत् । शोर्य दिह नयनोन्मेषानन्तरमेवाऽऽदो विज्ञान, तन्किमपेक्ष्य तदयुक्त देशकालस्वभावाऽऽदिनयत्येन तनाहकशानोत्पत्तेः। प्रादुरस्ति ?। यदि वा-ये नस्वे नापि दी, किंतु परस्पर कि व-इयं भ्रान्तिः कि विद्यते, न वा ?। यदि विद्यते तीभ्यु- तुल्ये एव वस्तुनी, तयोयुगपदेव स्वप्रतिभासिना ज्ञानेने. पगमविरोधः । अथ न विद्यते, तर्हि भ्रान्तेरसस्वाभावग्रा-| व गृह्यमाणयोःका अन्योन्यापेक्षा, न काचित्, यथा तुल्या हकमानस्य निर्धान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः श. स्य लोचनयुग्मस्य । तस्मादल्यादिपदार्थानां नान्यापेक्षमे. न्यतेति । अथवा अन्यत्पृच्छामो भवन्तं ननु सर्वशून्यत्वे शून्य. वरूपं, किंतु स्वप्रतिभासवता मानेनान्यनिरपेक्षा एव ते तैव सम्यक्त्वं सतां भावानां ग्रहणं सग्रहो, भावसत्वग्र. | स्वरूपतोऽपि गृह्यन्ते । उत्तरकालं तु तत्तपजिज्ञासायां त. हणं पूनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः । यदुक्तं न स्वतो | तत्प्रतिपक्षस्मरणाऽऽदिसहकारिकारणान्तरवशाहीर्घहस्थाभावानां सिद्धिरित्यादि तत्प्रतिविधानार्थमाह-(किह स. ऽऽदिव्यपदेशाः प्रवर्तन्ते.इति स्वतः सिद्धा एव सन्ति भावा परोभयेत्यादि ) ननु कथं हस्वदीर्घोभयविषये इदं हस्वमिदं । इति ॥ १७१० ॥ १७११ ॥
अपि चदीर्घम, पतनु तदुभयमित्येवंभूता स्वपरोभयबुधियुगपदा.
किं हस्सानो दीहे, दीहाओ चेव किं न दीहम्पि । धीयते भवता, कथं च तेषां स्वी|भयानां परस्परम सिद्धिरुघुष्यते ?-पूर्वापरविष्यत्वातद्वक्त युज्यत इत्यर्थः।। कीस व न खपुप्फाओ,किन पुखप्फेखपुफानो ११७१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org