________________
भाव
35
इन्त यदि सर्वशून्यता, ततः किमिति ह्रस्यादेव प्रदेशिनो प्रभृतिद्रव्याद्दीर्घे मध्यमाऽऽदिद्रव्ये दीर्घज्ञानाभिधानव्यवहा ते एवं दीर्घेन ज्ञानाभिधानेन व्यवहारा किं न प्रयाविशेषादिति भावः । एवं "कि दीडाओ हस्से, हस्लाश्रो वेव किं न इस्लम्मि ॥ इत्येतदपि द्र यम् । तथा किमिति वा न खपुष्पाद् दीर्घे ह्रस्वे वा तज्ज्ञा नाभिधानव्यवहृतिर्विधीयते ! तथाऽसत्वाविशेषत एव किमिति खात् एव दानादिव्यवहारो म प्रवर्त्तते । न चैवं, तस्मात्सन्त्येव भावाः, न तु शून्यता जगत इति ॥ १७१२ ॥
(१४६६) अभिधान राजेन्द्रः ।
अपि चकिंवावेवखार चिय, दो मई वा सभाव एवायं । सो भावोति सभावो, बंझाने न सो जुत्ता।। १७१३ ॥ अथवा सर्वस्यापि असवे हस्वाऽऽदेर्दीर्घाऽऽयपेक्षयाऽपि किं कर्तव्यम्, शून्यताप्रतिकूलत्वा तस्याः घटाऽऽद्यर्थसत्ववत् ? । अथ परस्य मनिर्भवेत् खभावादेवाचैव वदीर्घाऽऽदि व्यवहारः प्रवर्तते। न च स्वभावः पर्यनुयोगमईति तथा बोक्रम्-अशिति नाऽऽकाशं, कोऽत्र पर्यनुयुज्यताम् " इति । इन्त इत्थमपि इतोऽसि यत्तः स्वो भावः स्वभावस्ततः स्वपरमावाभ्युपगमात् शून्यताऽभ्युपयमानः न मध्यापुत्र कल्पानामर्थानां स्वभावपरिकल्पना युक्तेति । भवतु वापेक्षा तथापि शून्यतासिद्धिः ॥ १७१३ ॥
कुतः ! इत्याह-
?
etararara वा, विमाणं वाऽभिहाणमेतं वा । दीनि वस् त वन उ सच्चा सम्मा ॥ १७१४ ।। अथवा स्वतः सिद्धेस्तुयात् किम् १, इ. त्याह - विज्ञानमभिधानमात्रं वा । केनोल्लेखेन ?, इत्याहदीर्घमिति वा हस्वमिति वेति । किं पुनर्न भवेदित्याह-न स्वन्यापेक्षया वस्तूनां सत्ता भवति, नाप्यापेक्षिकन्छस्वदीर्घस्याऽऽदिभ्यः शेषाः रूपरसादयो धर्माम्यापेक्षया सिध्यन्ति । उत्पद्यन्ते च वस्तुसत्ताग्राहकाणि, रू. पाऽऽदिधर्मग्राहकाणि च ज्ञानानि । अतोऽन्यापेक्षा भावतः क थं स्वतः सिद्धस्य वस्तुसत्ताऽऽदेरभावः ? तत्सद्भावे च कथं शून्यता जगत० १, इति ॥ १७१४ ॥
कथं पुनः ससाऽऽदयोऽन्यापेक्षा ? इत्याहइहग हस्साभावे, सच्चविणासो हवेज दीहस्स | न यसो तम्हा सचादयोऽणाि पडाईं । १७१५। इतरथा यदि घटादीनां साऽन्योऽप्यन्यापेक्षा भवेयुः तदा स्वाभावे स्वस्य सर्वविना वस्तु सर्वविनाशः स्यात् सापेक्षित्वात् न वैयमसी दीर्घस्य सर्वविना दृश्यते सन्त्यभ्यानपेक्षा एव घटाऽऽदीनां सत्तारूपाऽऽदयो धर्माः तत्सत्वे वापास्ता शून्यतेति ।। १७९५ ॥
"
यदुक्तं न स्वतो नापि परतो नापि चोभयतो भावानां सि. अपेक्षस्यादित्रापेक्षा इति विरुद्ध हेतु विपत्त सादिति पा
जावि अविवि-मक्खिगोलवि
Jain Education International
1
भाव
सान मया सव्वे सुवि, संतेसु न सुनया नाम ॥ १७१६ ॥ याऽपीयं स्वाऽऽदेवघरापेक्षा साम्यदेवं क्रियारूप, तथा अपेक्षकं कर्त्तारमपेक्षणीयं च कर्मानपेचय न मता न वि दुषां सम्मता । ततः किमित्याह - एतेषु चापेक्षणापेक्षा क्षणीयेषु सर्वेषु वस्तुषु सानुन कविता नाम अतोपेशका विपक्ष स्तोत स्वाद्विरुद्धमिति ॥ १७१६ ॥
.
तस्मात्स्वतः, परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतो, निश्चयतस्तु स्वतः सिद्धा एष सर्वे भावा इति दर्शयति
किंचि सतह परओ, तदुभयच किंचि नियसिद्धं पि जलओ घडओ पुरिसो, तह ववहारभो नेयं ॥ १७१७ ॥ निच्छयो पुरा बाहिर निमित्तमेत्तोवओोगओ सं । होइ सश्रो जमभावो न सिज्झइ निमित्तभावे वि । १७१८। इह किञ्चित्स्वत एव सिद्धयति, यथा कनिरपेक्षस्तत्का रणसंघातविपदः किं वितु परती यथा कुलालको घटः किं विदुभयतो यथा मातापितृभ्यां स्वकृतकर्म्मतश्च पुरुषः । किं चिभित्यसिद्धमेव यथा भा काशम् । एतश्च व्यवहारनयापेक्षया द्रष्टव्यम् निश्चयतस्तु वानिमात्रमेवासि वस्तु स्वत एव सिद्धयति. यद्यस्मात् वाह्यनिमित्तसद्भावेऽपि खरविषाणाऽऽदिरूपोऽभा वः कदाचिदपि न सिद्धयति । उभयनयमतं च सम्यक्त्वमि ति ।। १७१७ ॥ १७१८ ॥
अथ यदुक्तम् - " अत्थित्तघडेगा गया व " इत्यादि, त प्रतिविचानुमा
अस्थिन्त घडेगाणे - गया य पञ्जायमेत्तर्चितेयं ।
अस्थि घडे पडिव इहरा सा किन खरसिंगे ? । १७१६। ददास्ति घठो न तु नास्तीत्येवं प्रतिपन्ने सति तदनन्तरमे वास्तित्वघटयोः फिमेकता अनेकता बेत्यादिना घटारितत्व. धीरेकानेक पर्यायाने भवता कृता भ
ति न तु तयोरभावः सिद्धयति । अन्यथा हाभावरूपा वि. शेपात् यथा घटास्तित्व एवं बरवा ध्याये करवानेकत्वचिस्ता भवतः किं न प्रवर्तते इति ॥ १७१६ ॥ किन? यथा घटास्तिश्वयोरेकायामेकस्यविकल्प एवं घर तथा घटशून्य ते कथम् इत्याह
घडसुन्नयन्नगाए, वि सुन्नया का घडाहिया सोम्म ! | एग पढयो विष, न सुझया नाम पदधम्मो १७२० । ननु घटशून्य तयोरप्यन्यताऽनन्यता वा ? | यद्यन्यता, तर्हि ( सुन्नया का घडाहिया सोम्म त्ति ) सौम्य व्यक्त ! शून्यता का घटrssदिका नाम ? ननु घटमात्रमेव पश्यामो, न पुनः कचिच्छून्यता घटादधिका समीक्ष्यते । अथाऽनभ्यता, तथा पिसोरेका घट वासी प्र बोपलभ्यमानत्वात् न तु शून्य नाम सि प्रमादेरनुपलम्पेरिति ॥ १७२० ॥
अपि -
विमानाई गया तो या सिद्धा ।
For Private & Personal Use Only
www.jainelibrary.org