________________
(१४९२) भारह अभिधानराजेन्द्रः।
भाष एतयोः समहारतः। तं संग्राहिता भवति । साधर्मिकस्य पर्यये दोषदर्शनात् । भरतेन चिह्नितं तस्येदं वा अण् । समामभयानसामाचारीकस्य ग्लायमानस्य गाढागाढकारणे
"हिमा दक्षिणं वर्षे भरताय ददौ पिता । तस्माच भारत समुत्पने माहारीविना विना सीवता यथास्थाम यथाश- वर्षम्" इत्युक्ते जम्बूद्वीपान्तर्गते वर्षभेदे, वाच. । झया यापत्ये उवर्शनभक्तपानाऽऽनयनदानवद्योतीषधकर. भारत भरतक्षेत्रम् । दश• । अ० १ उ० । ०प्र०। पसंस्तारकास्तरणप्रतिलेखनरूपे अभ्युत्थाताभादरपरो भ.
उत्त। विशे० भिरतेन मुनिना प्रोक्तम् । अणु० । भरतवति३, समानधार्मिकाणां साधूनाम् (अहिगरणंसित्ति)वि. कृते नाटकशास्त्रादौ च। तदधीते भण् । नटे, अग्नी, रोधे उत्पने, तत्र साधर्मिकेषु निश्रितं रागा, उपाश्रितं द्वेषः। भरतस्य गोत्रापत्यम् । भरतनृपस्य श्य, चाच०। भरअथवा-मिश्रितमाहारादिलिप्सा उपाश्रितं शिष्यकुलाऽऽद्य. तक्षेत्र प्रकाशकत्वाद् भारतः भरतवर्षस्थे सूर्ये च। पुं०। पैक्षा, तार्जितो यः सोऽनिधितोपथितः, न पर्व शास्त्रबोधित चं०प्र०१पारा भरते जातः, भरतेवाऽस्य निवासः" तब प्रहातीत्यपक्षमाही । अत एव मध्यस्थभावभूतः प्रयोज्यस्य जातः सोऽस्य निवास" इति वाऽण् । भरतवर्षात्पने, तमि. तथा स भवेदिति शेषः। (सम्म ति) सम्यक व्यवहारं श्रुः वासिनीच । त्रि०। भनु० स्था। ताऽऽदिकं तत्र पवाहरन् प्रवृति विदधन् न्यायान् व्यवहरन् भारहर-भारघर-पु०। भारं धरतीति भारधरः भारधारपापम्पबहारे पा व्यषहरन् तस्योत्पन्नस्याधिकरणस्य | के. उत्त०१२ अ०। विरोधस्य मर्षणव्युपशमनार्थतया सदा सर्वकालमभ्युत्थाताभारिय-भारिक-पुं० । भारं वहति । भार ठक् । भारवाहभवतिक केन प्रकारेण, नु वितर्के सार्मिकाःसाधवी.
के, वाच. । भारवति, शा० १ भु. ५० । दुर्निवाहे, अपशब्दा विगतरागाऽऽदिकाः, अत्राल्पशब्दो भाववचन,प्र.
प्रश्न०२आश्रद्वार। पदमा विगतदण्डा तथाविधाशुभवचनाः , अल्पतुमतुमाः
भाल-भाल-नाललाटे, “ भासं प्रति निहालं।" पार अविचमानवमन्तः स्वल्पापराधिनि अपित्वमेवं पुरा - समान स्वमेवं सदाऽपि करोषीत्यादि न पुनः पुनः प्रलपनं
ना० ११२ गाथा। पेषा ते तथा पा, विगतऋधिकृतमनोविकारविशेषाः, भवि- | भाव-भाव-पुं० सत्तास्वभावाभिप्रायवेटाऽऽत्मजन्मसुक्रिया. पन्तीति शेषः। इति भावयन्तो महामुनयः संयमयाहुल्या: | लीलापदार्थेषु विभूतिबन्धजन्तुषु, १०(१) भावयति वि. सपमाऽभवषिरमणादिकं बहिति बहुसंख्यं यथा भवत्ये- न्तयति पदाथोन् । भू अन् । मायोक्की, पंजाम्ति पम्ति स्वाभिप्रायो विशुद्धशुद्धतरं पुनः पुनः संय. चिन्तके पण्डिते, भावयति शापयति वयगतम् । भू-णि मं कुर्वन्तीति संयमबाला, मयूरव्यंसकाऽऽदित्वात्समासः।। अच् । हन्नतावस्थाऽऽवेदके मानस विकारे स्वेदकम्पाऽऽदौ पदिपा-बहुल: प्रभूता संयमी येषां ते बालसंयमाः, सूत्रे व्याभिचारिभाषे, षाचा अभिप्राये, सूत्र० १० १२०। पूर्वीपरमिपातस्यातस्त्रत्वादत एष संबर माधवनिरोधस्तेन | भावश्चित्ताभिप्रायः भाचा०१ श्रु०२५०५ उदासं०। पगुनारालसंबरापा, तत एव समाधिश्चित्तस्वास्थ्य, त. अनु०।" भावो पत्थु पयत्यो।" पार० ना० १५५ गाबहुला, बगुलसमाधयो षा, प्रमत्ता मदाऽऽदिप्रमादयुक्ताः, था। मानसिके परिणामे, पि० । भाषोऽन्तःकरणस्य पमप्रमत्ता अप्रमत्ता (संजमेणं ति) संवरेण ( तवस ति)। रिणतिविशेषः । सूत्र०१७. १५ अ० । प्रश्न । तपसा अनशनाऽऽदिना, पशब्दः समुपयार्थों लुप्तोऽत्र | ध० । भावस्य मोक्षहेतुत्वेन मोक्षे व्यवस्थितम् । मावद्रव्यः । संयमतपोग्रहणं चानयोःप्रधानमोक्षाजवण्यापना. स्यान्तःपरिणामस्येति । द्वा० १०द्वा० अन्तःकरणे, जी०१ य, प्रधान व संयमस्य नवकर्मानुपादानहेतुस्वेन , तपस. अधि.। हृदये, पो०१६ विव० । आत्मनि, योनी, भावाभिभ पुराणकर्ममिर्जरणहेतुत्वेन भवति वाऽभिनवकर्मानुपादा- ख्याः पश्चस्वभावसत्ताऽऽत्मयोन्यभिप्रायाः । अनु० । सहळू. मात् पुराणकर्मक्षपणात् सकलकर्मक्षयलक्षणो मोक्ष इति । द्वानाभ्यवसाये, पञ्चा० ४ घिव । धर्मश्रवणतच्छवानचा. "अप्पाणं भाषमाणा| "मात्मानं वासयन्तः, एवं पूर्वोक्तप्र- रित्राऽऽचरणकर्मक्षयोपशमाऽऽहितविरतिप्रतिपत्युत्साह - कारण, विहरेयुरिति (सेत्तमित्यादि ) व्यक्तम् । दशा लक्षणो भाव इति । सूत्र १९०२ मा स्त्रीणां चेष्टाविशे. भा
षे, भावचित्तसमुनयः । मा० १ ० ० । प्रश्न । भारवा-मारवह-नि० । भारं बहतीति भारषदः । पोट्ठलिका रा० द्रव्यादशघटपदाऽऽदिके वस्तुनि, विशेषामा बाहके, उच० १२ १०नि०यू०पू०
वाभारा०प्रा०म०पी०मेका
भावानां सिचिं प्रतिपिपादयिषुर्यक्रगणधरेण जिनस्य स. मारवादग-भारवाहक-पुंगभारंवहति एवुल्ल । भारवाद्विनि," "रिमा भारवाहगा । (२)" अनु०।
म्बावमुपदर्शयन् प्रथमं सर्वशल्यतालिमतमाह
जह किरन सी परमो, नोभयनो नावि अनमो सिद्धी। भारत-भारत-१० । भरतान भरतर्षश्यामधिकृत्य कृती प्राथः] अय् । भारा बाउ विशात्रेभ्योऽतिसारांशा सस्स्यस्य
भावाणमवेक्खायो, वियत्त ! जहदीहहस्साये । १६६२ । तेवावाचावल्यासप्रणीते लक्षश्लोकात्मकनन्धरूपे
__ व्यक्ती भवतोऽयमभिनायो यथा किलन स्वतः न परतो, लौकिकधुतविशेषे. स्था० । ठा। भारताऽऽविधिदानींतन. नचोभयतो, नाप्यम्यतो भाषामां सिजि सम्भाव्यते । कु. पुरुषायामशतावपि कस्यचितू पुरुषस्य व्यासाऽऽदे शक्तिः तः, इत्याह-अपेक्षाता-कार्यकारणाऽविभावस्थापेक्षिकत्वान भूयते । ०।"पुण्यपी भाभषररहे रामायणं । " भा-1 दित्यर्थः हस्वदीर्घव्यपवेशपत् । तथाहि-यस्किमपि भावजातस्वरामायणयोर्षाचन भषणंषा पूर्वाहापरावयोरेव रूढ, वि.] मस्ति तेन सर्वेखापि कार्येण षा भवितव्यं, कारणेन था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org