________________
भाव अभिधानराजेन्द्रः।
भाव सत्र कार्य कारणेन क्रियत इति कारणाऽऽयत्त एव तस्य | कल्पयुक्तिभिरुत्पादो न घटते,इति शून्यतैव युक्ता इति।१६६३ कार्यस्वव्यपदेशो, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं कि
एतदेऽऽवाहमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्याऽऽयत्त एव जायाजापोभयो, न जायमाणं व जायए जम्हा । सस्य कारणत्वव्यपदेशो, न तु तस्य कारणत्वं स्वतः सिद्धं अणवत्थाऽभावोभय--दोसाओ सुनया तम्हा ॥१६६४॥ किश्चिदस्ति । तदेवं कार्याऽऽविभावः स्वतो न सिध्यति । इह तावन्न जातं जायते, जातत्वादेव, निप्पनघटवत् । अथ यच स्वतो सिखें तस्य परतोपि सिग्निोस्ति, यथा जातमपि जायते, तीनवस्था, जातत्वाविशेषेण पुनःपुनखरविषाणस्य । ततश्च न स्वतः कार्यादिभावो, नापि पर. जन्मप्रसङ्गात् । अथाजातं जायते। तत्रोत्तरमाह-(प्राभव तः।स्वपरोभयतस्तर्हि तस्य सिद्धिरिति चेत् । तदयुक्तम्. व्य. त्ति) सूचकत्वात्सूत्रस्य , तीभावोऽपि खरविषाणलक्षणा स्तादुभयतस्तत्सिद्धेरभावात्तत्समुदायेऽपि तदयोगात्। न हि
आयताम्-अजातत्त्वाविशेषात् अथ जाताजातरूपं जायते । सिकताकणेषु प्रत्येकमसत्तलं तत्समुदाये प्रादुर्भवति। अपि
तदप्ययुक्तम् । कुत इत्याह-उभयदोषात्प्रत्ये कोभयपक्षोक्तदो. च-उभयतः सिद्धिपक्ष इतरेतराऽऽश्रयदोषःप्राप्नोति । यावद्धि षाऽऽपत्तेरित्यर्थः। किञ्च एतजाताजातलक्षणमुभयमस्ति वा, कार्य न सिद्ध्यति न तावत्कारणसिद्धिरस्ति, यावच का. नवा?, यद्यस्ति तर्हि जातमेव तन्त्र पुनरुभयं तत्र चोक्लो दोषः। रणं न सिध्यति न तावत्कार्य सिद्धिमासादयति । अत इतरे. अथ नास्ति तथापि नोभयं तस्विजातमेव, तत्राप्यभिहितराश्रयदोषः । तस्मान्नोभयतोऽपि कार्याऽऽदिभावसि- तमेव दृषणम । नापि जायमानं जायते, सर्वोक्लविकल्पद्वया. द्धि। नाप्यन्यतः-अनुभयत इत्यर्थः स्वपरोभयव्यतिरेकेणा- नतिवृत्तेः। तथाहि-तदपि जायमानमस्ति, न वा । यद्यस्ति, म्यस्य वस्तुनोऽसत्वेन निर्हेतुकत्वप्रसाङ्गात् एवं इस्वदीर्घल- तर्हि जातेमव तत् , नास्ति चेत् तर्हि जावमेव । पक्षद्वयेऽपि क्षणे इयान्तेऽपि अपेक्षात इत्यस्य इस्वदीर्घत्वासिद्धिलक्षणन चास्मिन्नभिहित एव दोषः। उक्तंच;"गतं न गम्यते ताव-मगतं साध्येनान्धयो भावनीयः । तथाहि-प्रदेशिन्या अष्ठमपे. नैव गम्यते । गतागतविनिर्मुक्त, गम्यमानं न गम्यते ॥१॥" क्ष्य दीर्घत्वं प्रतीयते, मध्यमांत्वपेक्ष्य इस्वत्वं, परमार्थेन इत्यादि । यस्मादेवं, तस्मादनवस्थाऽऽदिदोषप्रसङ्गेन वस्तूनास्वियं स्वतो न इस्वा, नापि दीर्घा । तदेवं न स्वतो इस्वदी.
मुत्पादायोगाजगतः शून्यतैव युक्तति ॥१६६४॥ घंत्वयोः सिद्धिः ततः स्वतः परतः उभयत, अनुभयतश्च
प्रकारान्तरेणापि वस्तूत्पाययोगतः तत्सिद्धधभावो यथोक्तवद्रावनीयः तदुक्तम्
शून्यतासाधनार्थमाह"न दीर्धेस्तीह दीर्घत्वं, न इस्वे नापि च द्वये।
हेऊपञ्चयसाम-ग्गिवीसु भावेसु नो व जंकजं । तस्मादसिद्ध शून्यत्वा-सदित्याख्यायते व हि ॥१॥ हस्वं प्रतीत्य सिखं, दीर्घ दीर्घ प्रतीत्य हस्वमपि ।
दीसह सामाग्गिमयं, सम्वाभावण सामग्गी॥१६६५॥ न किश्चिदस्ति सिखं, व्यवहारवशावदन्त्येवम् ॥२॥"॥१६६२॥ हेतव उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि,तेषां इनश्च सर्व जगच्छून्यता, कुत्तः १ , इत्याह
हेतुप्रत्ययानां या सामग्री तस्याविश्वम्भावेषु पृथगवस्थासु अस्थित्तघडेआणे-गया व सने गयाइदोसाओ।
यनार्य न दृश्यते,दृश्यते च सामग्रीमयं संपूर्ण सामयवस्थायां सम्वेऽणभिलप्पा वा, सुष्मा वा सव्वहा भावा।।१६६३॥
पुनदृश्यत इत्यर्थः । एवं च सति कार्यस्य सर्वाभाव
एव युक्त इति शेषः। सर्वाभावे च न सामग्री, नैव नन्वस्तिवघटयोरेकत्वम. अनेकत्वं वा ? । यद्येकत्वं,
सामग्रीसद्भावः प्रामातीत्यर्थः। ततः सर्वशून्यतेवेति भावः तर्हि सर्वंकता प्रानोतिन्यो योऽस्ति स स घट इत्यस्ति..
इदमत्र हदयम् -हेतषश्च प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः स्वे घटस्य प्रवेशात्सर्वस्य घटत्वप्रसङ्गः स्यात् । न पटाऽऽदि.
कुर्वन्ति संभूय वा? न तावदैकैकशस्तथाऽनुपलब्धेः । तत पदार्थान्तरम् । घटी वा सर्वसत्वाव्यतिरेकात्सर्वाऽऽश्मकः
पकैकस्मानार्यस्याभावारसामयामीप तदभाव एवं स्या. स्याद् । अधवा-यो घटः स एवास्तीति घटमात्रेऽस्ति
सिकताकणतेलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पस्य. स्वं प्रविष्टं, ततोऽन्यत्र सस्वाभावात् घटस्य सर्वस्याप्यभा
भाव सामग्रीसद्भावो न प्रामाति, अनुत्पनायाः सामया वप्रसङ्गतो घट एवैकः स्यात् । सोऽपि वा न भवेद्, अघट
अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं चव्यावृत्ती हि घटो भवति, यदा च तत्प्रतिपक्ष भूतोऽघट
" हेतुप्रत्ययसामग्री, पृथग्भावेवदर्शनात् । एव नास्ति, तदा किमपेक्षोऽसौ घटः स्यात् ?. इति सर्बश.
तेन तेनाभिलप्या हि, भावाः सर्वे स्वभावतः॥१॥ भ्यत्वमिति अथ घटसत्वयोरन्यत्वमिति द्वितीयो विकल्पः।
खोके यावत्संज्ञा, सामघ्यामेव दृश्यते यस्मात् । तर्हि सस्वरहितत्वाइसन् घटः, खरविषाणवदिति । अपि व
तस्मान्न सन्ति भावाः, भावे सति नास्ति सामग्री ॥२॥" सतो भावः सत्वमुच्यते, तस्य च स्वाऽऽधारभूतेभ्यो घटाss.
इस्यादि। दिभ्यः सद्भ्योऽन्यत्वेऽसत्वमेव स्याद्, प्राधारादम्यत्वे प्रा.
अस्य च व्याख्या-पृथग्भावेघदर्शनाक्कार्यस्येति शेषः। तेन धेयस्याप्यनुपपत्तेः तदेवमस्तित्वेन सह घटाऽऽदीनामेकत्वा
ते घटाऽऽदयो भाषाः सर्वेऽपि स्वभावतः स्वरूपतो नाभिलान्यत्वविकल्पाभ्यामुतन्यायेन सर्वकताऽऽदिदोषप्रसङ्गात्सर्वे- |
प्याः पृथगेकै कावस्थायां कार्यस्यानुत्पादात् उत्पत्तिमन्तरेण ऽपि भावा अनभिलप्या वा भवेयुः,सर्वथा शून्या वास्युः,सर्व. च घटाऽऽदिसंशा प्रवृत्तेः संज्ञाऽभाव थाभिलप्तुमशक्यत्या. थैव तेषामभावो वा भवेदित्यर्थः । अपि च-यन्नोत्पद्यते तत्ता.
दिति कुतः पुनः पृथगवस्थायां संहाऽप्रवृत्तिः१.स्याह लोके वनिर्विवाद खरविषाणबदसदेव, इति निवृत्ता तरकथा य. यावदिस्यादि । लोके यावत् संशा घटोऽयमित्यादिसंशाप्रवृत्तिदप्युत्पत्तिमलाके उभ्युपगम्यते, तस्यापि जाताजाताऽऽदिघि स्तावासंपूर्ण कार्य सम्पूर्णसामध्यामेय यस्मार श्यते पृथग
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org