Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४८४) भवसिद्धिय अभिधानराजेन्द्रः।
भवसिद्धिय. भवविरतचित्त-भवविरक्तचित्त-त्रि० । संसारविरक्तचित्ते, "सब्बे विणं भंते ! भवसिद्धिया जीवा सिज्झिस्संति" "पवजा भवविरत्तचित्ताणं । " पं० २०१द्वार ।
इत्यांवि-('जयंती' शब्दे चतुर्थभागे १४१६ पृष्ठ विस्तरतो भवविरय-भवविरजम्-न । नरकाऽऽविभवरूपे बिरजसि,
गतम्) "भवविरयं अग्गीतो।" व्य०३ उ०।
भवसिद्धिए णं भंते ! नेरइए,नेरइए भवसिद्धिए । गोय. भवविरह-भवविरह-पुं० । संसारवियोगे मोक्षे, "भाषा भ.
योगे मोक्षे."भावा; भ मा! भवसिद्धिए सिय नेरइए, सिय अनेरइए , नेरइए वविरहसिद्धिफलाः। "पो०१६ बिया पक्षा।"भववि. वि य सिय भवसिद्धिए, सिय प्रभवसिद्धिए, एवं दंडो रहफलं जहा होह ।" पञ्चा० ६ विव० । " भवविर.
| जाव वेमाणियाणं | भ.६ श० १.उ.1 हवीयभूत्रो जाया चारित्तपरिणामो।" पञ्चा.१ विव० संतेगडया भवसिद्धिया जे जीवा ते एगेणं भवग्गहणेसं "भवविरहरच्छमाणस्स।" पश्चा०५ विव० ।
सिभिस्संति,बुझिस्संति, सम्वदुक्खाणमंतं करिस्सति । भवविवाग-भवविपाक-पुं० । भवे नारकाऽऽदिरूपे स्वस्थयो
सन्ति विद्यन्ते ' एगइया 'पके केचन (भवसिद्धिय सि) ग् विपाकः फलदानाभिमुखता भवविपाकः। आयुष्कर्मणो
भवा भाषिनी सिद्धिर्मुक्तिर्येषां ते भवसिद्धिका भव्याः (भ. मारकाऽऽविभवे फलदानाभिमुखतायाम् , कर्म०६ कर्म।
वग्गहणेणं ति ) मवस्य मनुष्यजन्मनो प्रहणमुपादानं भव. पं०सं०।
प्रहणं तेन सेत्स्यन्ति अविधमहर्थिप्राप्स्या भोत्स्यम्ते भवविवागि (ए)-भवविपाकिन-निका भवे नारकाऽऽदिरूपे केवलशानेन तवं मोक्षं ते कर्मराशेः परिनिर्वास्यन्ति स्वस्थयोग्य विपाकः स विद्यते यस्य तत् भवषिपाकि । प्रा. कर्मकृतविकाराच्छीतीभविष्यन्ति। किमुक्तं भवति -सर्वदुःयुष्कर्मप्रकृती, निबद्धमप्यायुर्यावन्नाद्यापि सर्वभवक्षयेण स्व. खानामन्तं करिष्यन्तीति ।स.१ सम। योग्यो भवः प्रत्यासमो भवति तावोदयमायाति ह्यतो भव.
एवं क्रमश प्राहविपाकीति । पं० सं०३ द्वार। (यथाऽऽयुष्कर्मप्रकृतीनामेव भवविपाकित्वं नान्यास तथा विपाकतः कर्मप्रकृतीनां भे.
अत्थगइया भवसिद्धिया जीवा जे दोहिं भवम्गहणेहि ददर्शनावसरे 'कम्म' शब्दे तृतीयभागे २६७ पृष्ठे निरूपितम्) | सिज्झिस्संति, मुश्चिस्संति,बुज्झिस्संति, परिनिव्वाइस्संति, भववीय-भवचीज-न । संसारकारणे , “दिखता भववीज सम्बदक्खाणमंतं करिस्संति ॥२॥ ( स० २ सम०) था।" द्वार० १२ द्वार।
संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहि सि- भवचीरिय-भववीर्य-न० । वीर्यभेदे , नि० चू० १ उ० । जिमस्संति, बुज्झिस्संति, मुञ्चिसंति, परिनिम्बाइसति, ( स्वरूपं 'बीरिय' शब्दे वदयते)
सव्वदुक्खाणमंतं करिस्संति ॥३॥ (स.३ सम० ) भवबुद्धि-भवद्धि-स्त्री० । संसारवर्द्धने, पश्चा० १७ विव० । प्रत्येगइया भवसिद्धिया जीवा जे चउहि भवग्गहणेडि भवसंकड--भवसंकट-न० । भवगहने, प्रश्न. ३ आश्र० सिज्झिस्संति जाव सव्वदुक्खाण अंतं करिस्संति ॥४॥
( स० ४ सम ) संतगइया भवसिद्धिया जीवा जे भवसंसरण-भवसंसरण-न। संसारसंसृती, "जह भव. पंचहिं भवम्गहणेहिं सिज्झिस्संति .जाव अंतं करिस्संसंसरणामो, निम्विन्नो रे तुम जीव।" जी०१ अधि। ति ॥५॥ ( स०५ सम० ) संतेगड्या भवसिद्धिया भवसमुह-भवसमद्र--पुं० । संसारार्णवे , दर्श०५ तव । “दु. जीवा जे छहिं भवग्गहणेहिं सिज्झिस्सति जाप सम्बदसहमणुमत्तम् भवसमुदे।" पं००१द्वार।
क्खाणमंतं करिस्संति ॥ ६॥ (स.६ सम.) संतेगभवसम्म-भवशर्मन्-न। विषयसुखे, "भवाभिनन्दिन सा
इया भवसिद्धिया जीवा जे सत्तहिं भवग्गहणेहि सिज्झिस्सं. स, भवशम्मोत्कटेच्छया ॥"भवशर्मरगो विषयसुखस्योरका रेच्छया । द्वा०
ति, बुज्झिस्संति • जाब सम्बदुक्खाणमंतं करिस्संति भवसागर--भवसागर-पुं० । संसारसमुद्र, "परीतिभवसाग ॥७॥ ( स० ७ सम०) संतेगइया भवसिद्धिया जीवा जे रमणतं।" पं०प०२ द्वार । " भीमे भयसायरम्मि दुक्ख.
अदहिं भवग्गहणेहिं सिज्झिरसंति ० जाव अंतं करिस्संति नं।" दर्श० ५ तव।
॥८॥ ( स०८ सम. ) संतगइया भवसिद्धिया भवसिद्धिय-भवसिद्धिक-पुं० । भवे भवैर्वा सिद्धिर्यस्यासो जीवा जे नहिं भवग्गहणेहि सिम्झिस्संति आव सम्बभवत्तिद्धिकः । प्रा०म० ११० । रा। भविष्यतीति भवा दुक्खाणमंतं करिस्संति ॥ ६ ॥ (स.६ सम.) संभाषिनी सा सिविनिवृत्तिर्यस्य स भवसिसिका स्था०९ठा। तेगड्या भवसिद्धिया जीवा जे दमहिं भवग्गहणेहि सिमा०। विशे० । भव्ये . नं0स." सम्मसणलंभ । भव. सिखिया विन लहंति । "पाह-सबैषामेव भये सति सिद्धि.
ज्झिस्संति, बुझिसति, मुचिस्संति, परिनिवाइसंति, भवति, ततः किं भवग्रहणेन ?, सत्यमेतत, केवलं भवप्रहरणा
सम्बदुक्खाणमंतं करिस्सति ॥ १०॥ (स०१० सप० ) दिह तद्भवो गृह्यते इति । प्रा० मा स्थाभ।। संतेगा भवसिद्धिया जीवा एकारसहिं भवग्गहणेहि सि
बार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652