________________
(१४८४) भवसिद्धिय अभिधानराजेन्द्रः।
भवसिद्धिय. भवविरतचित्त-भवविरक्तचित्त-त्रि० । संसारविरक्तचित्ते, "सब्बे विणं भंते ! भवसिद्धिया जीवा सिज्झिस्संति" "पवजा भवविरत्तचित्ताणं । " पं० २०१द्वार ।
इत्यांवि-('जयंती' शब्दे चतुर्थभागे १४१६ पृष्ठ विस्तरतो भवविरय-भवविरजम्-न । नरकाऽऽविभवरूपे बिरजसि,
गतम्) "भवविरयं अग्गीतो।" व्य०३ उ०।
भवसिद्धिए णं भंते ! नेरइए,नेरइए भवसिद्धिए । गोय. भवविरह-भवविरह-पुं० । संसारवियोगे मोक्षे, "भाषा भ.
योगे मोक्षे."भावा; भ मा! भवसिद्धिए सिय नेरइए, सिय अनेरइए , नेरइए वविरहसिद्धिफलाः। "पो०१६ बिया पक्षा।"भववि. वि य सिय भवसिद्धिए, सिय प्रभवसिद्धिए, एवं दंडो रहफलं जहा होह ।" पञ्चा० ६ विव० । " भवविर.
| जाव वेमाणियाणं | भ.६ श० १.उ.1 हवीयभूत्रो जाया चारित्तपरिणामो।" पञ्चा.१ विव० संतेगडया भवसिद्धिया जे जीवा ते एगेणं भवग्गहणेसं "भवविरहरच्छमाणस्स।" पश्चा०५ विव० ।
सिभिस्संति,बुझिस्संति, सम्वदुक्खाणमंतं करिस्सति । भवविवाग-भवविपाक-पुं० । भवे नारकाऽऽदिरूपे स्वस्थयो
सन्ति विद्यन्ते ' एगइया 'पके केचन (भवसिद्धिय सि) ग् विपाकः फलदानाभिमुखता भवविपाकः। आयुष्कर्मणो
भवा भाषिनी सिद्धिर्मुक्तिर्येषां ते भवसिद्धिका भव्याः (भ. मारकाऽऽविभवे फलदानाभिमुखतायाम् , कर्म०६ कर्म।
वग्गहणेणं ति ) मवस्य मनुष्यजन्मनो प्रहणमुपादानं भव. पं०सं०।
प्रहणं तेन सेत्स्यन्ति अविधमहर्थिप्राप्स्या भोत्स्यम्ते भवविवागि (ए)-भवविपाकिन-निका भवे नारकाऽऽदिरूपे केवलशानेन तवं मोक्षं ते कर्मराशेः परिनिर्वास्यन्ति स्वस्थयोग्य विपाकः स विद्यते यस्य तत् भवषिपाकि । प्रा. कर्मकृतविकाराच्छीतीभविष्यन्ति। किमुक्तं भवति -सर्वदुःयुष्कर्मप्रकृती, निबद्धमप्यायुर्यावन्नाद्यापि सर्वभवक्षयेण स्व. खानामन्तं करिष्यन्तीति ।स.१ सम। योग्यो भवः प्रत्यासमो भवति तावोदयमायाति ह्यतो भव.
एवं क्रमश प्राहविपाकीति । पं० सं०३ द्वार। (यथाऽऽयुष्कर्मप्रकृतीनामेव भवविपाकित्वं नान्यास तथा विपाकतः कर्मप्रकृतीनां भे.
अत्थगइया भवसिद्धिया जीवा जे दोहिं भवम्गहणेहि ददर्शनावसरे 'कम्म' शब्दे तृतीयभागे २६७ पृष्ठे निरूपितम्) | सिज्झिस्संति, मुश्चिस्संति,बुज्झिस्संति, परिनिव्वाइस्संति, भववीय-भवचीज-न । संसारकारणे , “दिखता भववीज सम्बदक्खाणमंतं करिस्संति ॥२॥ ( स० २ सम०) था।" द्वार० १२ द्वार।
संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहि सि- भवचीरिय-भववीर्य-न० । वीर्यभेदे , नि० चू० १ उ० । जिमस्संति, बुज्झिस्संति, मुञ्चिसंति, परिनिम्बाइसति, ( स्वरूपं 'बीरिय' शब्दे वदयते)
सव्वदुक्खाणमंतं करिस्संति ॥३॥ (स.३ सम० ) भवबुद्धि-भवद्धि-स्त्री० । संसारवर्द्धने, पश्चा० १७ विव० । प्रत्येगइया भवसिद्धिया जीवा जे चउहि भवग्गहणेडि भवसंकड--भवसंकट-न० । भवगहने, प्रश्न. ३ आश्र० सिज्झिस्संति जाव सव्वदुक्खाण अंतं करिस्संति ॥४॥
( स० ४ सम ) संतगइया भवसिद्धिया जीवा जे भवसंसरण-भवसंसरण-न। संसारसंसृती, "जह भव. पंचहिं भवम्गहणेहिं सिज्झिस्संति .जाव अंतं करिस्संसंसरणामो, निम्विन्नो रे तुम जीव।" जी०१ अधि। ति ॥५॥ ( स०५ सम० ) संतेगड्या भवसिद्धिया भवसमुह-भवसमद्र--पुं० । संसारार्णवे , दर्श०५ तव । “दु. जीवा जे छहिं भवग्गहणेहिं सिज्झिस्सति जाप सम्बदसहमणुमत्तम् भवसमुदे।" पं००१द्वार।
क्खाणमंतं करिस्संति ॥ ६॥ (स.६ सम.) संतेगभवसम्म-भवशर्मन्-न। विषयसुखे, "भवाभिनन्दिन सा
इया भवसिद्धिया जीवा जे सत्तहिं भवग्गहणेहि सिज्झिस्सं. स, भवशम्मोत्कटेच्छया ॥"भवशर्मरगो विषयसुखस्योरका रेच्छया । द्वा०
ति, बुज्झिस्संति • जाब सम्बदुक्खाणमंतं करिस्संति भवसागर--भवसागर-पुं० । संसारसमुद्र, "परीतिभवसाग ॥७॥ ( स० ७ सम०) संतेगइया भवसिद्धिया जीवा जे रमणतं।" पं०प०२ द्वार । " भीमे भयसायरम्मि दुक्ख.
अदहिं भवग्गहणेहिं सिज्झिरसंति ० जाव अंतं करिस्संति नं।" दर्श० ५ तव।
॥८॥ ( स०८ सम. ) संतगइया भवसिद्धिया भवसिद्धिय-भवसिद्धिक-पुं० । भवे भवैर्वा सिद्धिर्यस्यासो जीवा जे नहिं भवग्गहणेहि सिम्झिस्संति आव सम्बभवत्तिद्धिकः । प्रा०म० ११० । रा। भविष्यतीति भवा दुक्खाणमंतं करिस्संति ॥ ६ ॥ (स.६ सम.) संभाषिनी सा सिविनिवृत्तिर्यस्य स भवसिसिका स्था०९ठा। तेगड्या भवसिद्धिया जीवा जे दमहिं भवग्गहणेहि सिमा०। विशे० । भव्ये . नं0स." सम्मसणलंभ । भव. सिखिया विन लहंति । "पाह-सबैषामेव भये सति सिद्धि.
ज्झिस्संति, बुझिसति, मुचिस्संति, परिनिवाइसंति, भवति, ततः किं भवग्रहणेन ?, सत्यमेतत, केवलं भवप्रहरणा
सम्बदुक्खाणमंतं करिस्सति ॥ १०॥ (स०१० सप० ) दिह तद्भवो गृह्यते इति । प्रा० मा स्थाभ।। संतेगा भवसिद्धिया जीवा एकारसहिं भवग्गहणेहि सि
बार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org