Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४८३) भवभंग अभिधानराजेन्द्रः।
भवविभत्ति "भवत्थकेवलनाणे दुविहे पामते । तं जहा-सजोगिभवत्थ- भवभमण-भवभ्रमण-न । संसारभ्रमणे, दर्श०४ तव । केवलणाणे नेव,अजोगिभवत्येकवलणारी चेव "स्था०२ भवभय-भवभय-न । संसारभीती, "णो विम्हनो ण भवठा. १ उ०। (व्याख्या स्वस्वस्थाने)
भयं ।" पश्चा० ३ विव० । अष्ट। भवत्थजीव-भवस्थनीव-पुं० । भवन्ति कर्मवशवर्तिनः प्रा.भवभयहर-भवभयहर-पुं० । स्तम्भनकतीर्थस्थे जिने, ती० णिनोऽस्मिमिति भवस्तत्र तिष्ठतीति भवस्था, स चासो
। ४३ कल्प। जीवधेति विशेषणसमासः । उसका संसारिजीवे. भवभव विगमणिबंधण-भवभवविगमनिबन्धन-न० । संसा. "पायं बंधो भवत्यजीवाणं ।" पत्रा०१६ विवः।
रमोक्षयोः करणे, " भवभवविगमनिबन्धन-मालोच्यं शा. भवदंड-भवदएड-पुं० । संसारभ्रमणे, जी० २०। अधि०।। तचेतोभिः।" षो०१६ विव० । परभवे हस्तच्छेदनाऽऽदिके दराडे, यस्तीर्थकरगणधराऽऽदी.
भवभवविगमविभेय-भवभवविगपविभेद-पुं० । संसारमोक्ष. नामाज्ञां भनक्ति तस्य परभवे हस्तच्छेदनाऽऽदीनि भवन्ती.
| योदे, " भवभवविगमविभेद-स्तदा कथं युज्यते मुख्यः?" ति । व्य०६०।
षो० १६ विव०॥ भवदिम-भवदत्त--पुं० । स्वनामख्याते साधौ, स्था०१० ठाभवमंडल-भवमएडल-न० । संसारमण्डले, "भवमंडलममभवदेव--भवदेव-पुं० । जम्बूस्वामिनः पूर्वभवनामधेये, दर्श०३ | ण दुक्खपारमुक्क।.
| ण दुक्खपरिमुक्कं । " मण्ड। तव । ५० र० । स्वनामख्याते प्राचार्य, (तत्कथा 'पुरिसो.
भवमग्ग-भवमार्ग-पुंग। संसारपथे, "तिनि हुँति भवमग्गा।" त्तम' शम्देऽस्मिन्नेव भागे १०५२ पृष्ठे गता
दर्श० ३ तत्व।
भवरोग--भवरोग-पुं० । संसारामये , "भवरोगसदोषधं भवधारणिज-भवधारणीय-नि। भवे धार्यते तदिति तं वा
यदन पायम् ।" षो०६ विव०। भवं धारयतीति भवधारणीयम् । स्था० ४ ठा. ४ उ० । भ.
भवलोय-भवलोक--पुं० । भव एव लोकः । लोकभेदे , पार पधारण निजजम्मातिवाहनं प्रयोजनं यस्य तद्भवधारणीयम्।
म. २01 भाजन्मधरणीये, भ०१श०५ उ० । जन्मतो मरणा. वधि धारणीये, स्था०४ ठा० ४ उ० । भवे नारकाऽऽदिपर्या.
अधुना ( भाष्य ) भवमभिधित्सुराहयलक्षणे प्रायुःसमाप्तिं यावत् ध्रियते या सा भधारणीया नेरइयदेवमणुया, तिरिक्ख जोणीगया य जे सत्ता । सहशरीरगता। अनु। यया भवो धार्यते सा भवधारणी तम्मि भवे बटुंता, भवलोगं तं वियाणाहि ।। २०१॥ या बहुलवचनात् करणेनीयप्रत्ययः । शरीरावगाहनाभेदे। नैरयिकदेवमनुष्यास्तिर्यग्योनिगताश्च ये सवाः प्राणिनस्त्री० । डीप् । जी०१ प्रति० ।
स्तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति तं भवलोकं भवधाराणज्ज सरीर-भवधारणीयशरीर-न० । भवं जन्मापि
जानीहि । प्रा० म०२० । याबद्धार्यते भवं वा धारयतीति भवधारणीयं, तच्च तच्छ.
भववक्कंति-भवव्युत्क्रान्ति-स्त्री० । जन्मत्यागे, कल्प० १ अ. रीरं च भवधारणीयशरीरम् । शरीरभेदे, स्था०३ ठा०१०॥ धि०१क्षण। भवपञ्चइय-भवप्रत्ययिक-न० । भवन्ति कर्मवशवर्तिनः प्रा. भववारि-भववारि-न० । संसारसमुद्रे, "भववारि तर्जुमपणिनोऽस्मिनिति भवो नारकादिजन्म। "पुनाम्नि"-॥५॥३- टुः।" प्रति०। १३० ॥ इति अधिकरणे घप्रत्ययः। भव एव प्रत्ययः कारणं
भववाहि-भवव्याधि-पुं० । संसाराऽऽमये, “यस्मादेते महा यस्य तद्भवप्रत्ययम् अवधिज्ञानभेदे, नंगा भवपच्चइप ति।'
त्मानो, भवव्याधिभिषग्वराः॥"द्वा०२३ द्वा०।। क्षयोपशमस्यापि भवप्रत्ययस्वेन तत्वाधान्येन भवे प्रत्ययो पस्थ तप्रत्ययमिति व्यपदिश्यते । स्था०२ ठा०१उ०।
भवविजय-भवविचय-पुं० । प्रेत्य स्वकृतकर्मफलोपभोगार्थ भवपाय-भवपर्याय-पुं० । भवः संसारस्तस्य पर्यायो
पुनः पुनः प्रार्दुभावो भवः स चारघट्टघटीयन्त्रवत् मूत्रपुरीभवपर्यायः। संसारभावे, "भवपर्यायतां विना।" द्रव्या०
पान्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटराऽदिवजनमावर्तनम्,
तस्य विचयः पर्यालोचनम्भवविचयः। न चात्र किञ्चिजन्तोः ५ अध्या ।
स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं पा सहायभूतं शरण: भवपतिबद्ध--भवमतिबद्ध-त्रि संसारानुषते. पश्चा०४ विष
तां प्रतिपद्यते । इत्यादिभवसंक्रान्तिदोषपर्यालोचने, सम्मा भवपरंपरा-भवपरम्परा--स्त्री०। संसारपरिपाटयाम् , “ भई ३काए। भवपरंपरा।"ग०१ अधिक।
भवविञ्ज-भववैद्य-पुं। संसाररोगभिषग्वरे, "चित्रागी. भवपक्षी- भवपक्षी-खी। भयः संसारः बहुप्राण्युपमर्दो यत्र बवद्यानाम् ।"०२३ वा।
सा पक्षी भवपल्ली। संसारपल्ल्याम् , नि.चू.१ उ०। भवविडवि ()-भवविटापिन-पुं०। संसारवृक्ष" भवधि. भवन्मंति-भवभ्रान्ति-स्त्री० । दीर्घसंसारभ्रमणे, "भषभ्रान्तो डविनिबंधनेसु विसपसु ।" पं००१द्वार। म बाधकम् ।" द्वा० १४.द्वा।
भवविभत्ति-भवविभक्ति-स्त्री० । विभक्तिभेके, सा नारकत्तिभवभंग-भवभा-पुं० । भवविलोपे, स्या।
र्यकमनुष्यामरभेदाचतुर्धा । सूत्र०१०म०१ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652