Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४e१) अभिधान राजेन्द्रः ।
भट्ठि
"
इति सूत्रेण शौरसेभ्यामनयोः सौ परे नस्य मः 1 " किं एत्थ भवं हिरण चिंतेदि । प्रा० ४ पाद । भूशत्रुः । वर्त्तमानकालार्थे, भवनकर्तरि च । स्त्रियामुभपत्र ङीप् । वाच० । शत्रस्तस्य नुम् । वाच ● | भवंत-भवान्त पुं० । भवस्य संसारस्यान्तो भवान्तः । भव नाशे, जं० १ बक्ष० । भवस्व संसारस्यान्तहेतुत्वाद् भवान्तः । भिक्षौ, 'भवक्षयाद् भवन्तिच 'भवक्षयात्संसारनाशात् । द्वा०२७ द्वा०| “नेरद्र्याइभधस्स वि घंतो जं तेणं सो भवतो” भट्टिइणिरूवण--भवस्थितिनिरूपण - न० । संसारस्थितिपस्था० ३ ठा० १३० । ( भयं खिवंतो भवंतो य ) भयं संसारं क्षपयन् भवान्तो भवति । दश०१० अ० नि० चू० । भवेतर भवान्तर- न० | जन्मान्तरे, सूत्र० १ ० १ ० १ उ० । कल्प० । "पच्छित्तं भवतरकडाएं | जन्मान्तरोपासानामिति । पञ्चा० ६ विष० । "घेएह भवंतरे जीवो " पं० ६० ४ द्वार ।
13
भवंतिय- भवान्तिक न० । मरणे, " श्रहवा उक्कसिते भवं
लिए। " सूत्र० १० २ श्र० ३ उ० । भवसार--भवकान्तार-न संसारारये " भवतारं ह कगीतो । " पञ्चा० ११ विव० । दर्श० । [..न० । संसारहेतौ द्वा० १४ द्वा० । भवकारण-भवकारण भ्रवक्खय- भवचय- पुं० । भवनिबन्धनभूतानां कर्मणां गयादीनां निर्जर, नि० १ ० ५ धर्म १ ० ॥ भ० औ०। विपा० । स्था० । कल्प० ।
भत्रगहण - भवगहन - पुं०। जम्मनाऽतिदुस्तरे संसारे, तुरशी तियोनिलक्षप्रमाणत्वात् । सूत्र० १० १२ अ० । भवगुण-भवगुपुं० तेषु तेषु स्थाने
ति वारकाऽऽदिर्भवः, तत्र तस्य वा गुण। भवगुणः । गुणभेदे, स च जीवविषयः । तद्यथा-नारकास्तीयतरवेदनास हिष्वस्तिशसिन्धानिनोऽवधिमन्ता भवगुणादे
भवन्ति तिषेध सदसद्विवेक विकला अपि सन्तो ग गनगमनलब्धिमन्तो गवादीनां च तृणाऽऽदिकमप्यशनं
भाप मनुनाऽशेषकर्मक्षयो देवानां च सर्वशुभानुभावो भवगुणादेव । श्राचा० १० २ श्र०१ उ० । भवग्गहण - भवग्रहण - न० । भवस्य जन्मनो ग्रहणमुपादानं भवग्रहणम् । स० १ सम० । जन्मोपादाने भ० २५ श० ६ उ० । क्षुल्लक भवग्रहणप्रमाण कालः 'बन्धण 'शब्देऽस्मिन्नेत्र भांगे १२२६ पृष्ठे गाथाभिर्निरूपितः ) ?
"
भवचक्कपुर- भवचक्रपुर - न० । भवचतुर्गतिरूपचक्राऽऽत्मिका यामादिस्वकृतकर्मपरिणामनृपस्य राजधान्याम्
"
।
,
चक्रपुरस्थोऽपि न मूढः प्रतिविद्यते "अनादिस्वकृत कर्मपरिणामनृपराजधानी रूपभववतुर्गतिरूपचक्रोडगतः ।
अष्ट० ४ अष्ट० 1
भजल हि भवजलधि-- पुं० । संसारसमुद्रे, “भवजल हिपोयभूर्य" संसारसमुद्रस्थिकद्वार भव भवार्थ- पुं० [अब एवार्थो भयार्थः। भवरूपे प्रयोजने
भ० १३ श० ४ उ० ।
भवद्वि-भवस्थिति स्त्री० भने
वा स्थितिर्भव स्थितिः । भवकाला 53मके स्थितिभेदे. जी. २ प्रति० । ३७१
Jain Education International
भवण
''
दो भवट्टिई पत्ता, तं जहा- देवाणं चैव । नेशयेयाणं चैव ॥
देवनारकाणां भवस्थितिरेव देवाऽऽदेः पुनर्देवाऽऽदित् नानुत्पत्तिरिति । स्था० २ ठा० ३ उ० | भवट्टिइकाल- भवस्थितिकाल - पुं० । भवे एकस्मिन् स्थितिमेवस्थितिस्तस्था कालो भवस्थितिक सं० २ द्वार ।
लोचना"चा
वि
39
०
भवख भवन- न० । भू भावे ल्युट् । भावे, जन्मनि वाच० । भवनं जन्मोत्पादः । श्रने० ३ अधि० । सत्तायाम्, विशेष | श्रावासे, " भवणं घरमावासो निलो बसही निदेलखं श्रगारं । पाइ० ना० ४६ गाथा | आधारे ल्युट् । गृह, श्रा चा० २ ० ३ ० तं । रा० । स्था० । शास्यादिविशेषिते चतुःशालाऽऽदिके गृह विशेष प्रश्न १० द्वार 1 स्था० भवनप्रासादयोः को विशेषः ? उपते. भवनमायामापेक्षया किञ्चिन्न्यूनोच्छायमानं भवति । प्रासादस्तु श्रायामद्विगुणोच्छाय इति । शा० १ ० १ ० 1 असु रादीनां दशानां भवन पतिदेव विशेषायां भवनभूमिकारूपे आवासविशेषे, श्राव० ४ श्र० । भवनानामावासानां वायं विशेषः - भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधः कर्णिकासंस्थानानि । श्रावासास्तु कायमानस्थानीया महा मण्डप विचित्रमरप्रभाभासिता प्रव० १६४ द्वार । भवनान्यसुराऽऽवीनां विमानानीति । स० ३ श्रङ्ग । म० । प्रज्ञा० | दर्श० | जं० । भवनवासिनां भवनसंख्यामाह
।
सत्तेव य कोडीओ, हवंति बावत्तरी सयसहस्सा । एसो भवसमासो भव विषाणिजा | ११६१। 'भवनवासिनां देवानां दशस्वपि निकायेषु सपिण्ड्य चि. न्त्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च शतसहस्राणि लक्षाः । एष भवनपतिनां भवनसमासो भवनसङ्ख्या इति विजानीयात् पतनि तिसहस्राधिकलक्षयोजनबाहल्याया रत्नप्रभायाश्चाध उपरि च प्रत्येकं योजन सहस्रमेकं मुक्त्या सर्वत्रापि यथासम्भ वमावासा इति । शेषेऽष्टसप्ततिसहस्राधिक लक्षयोजनप्रमाणे
भागेऽवगम्यानि अन्य स्याडुर्नययोजन सहस्राणामधस्ताद् भवनानि । श्रन्यत्र च उपरितनमधस्तनं च । योजन सहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति । सम्प्रति भवनवासिनामेव प्रतिनिकायं भवनसख्यामाद
1
चट्टी असुराणं, नागकुमाराण होड़ चुलसीई । बावचार कणगाणं, वाउकुमाराय उई ।। ११६२ || दीवदिसाउदही, बिज्जुकुमारिंदथणियश्रग्गीणं । छपि जुमला, रिमो रस्सा ११६३। असुराणामसुर कुमाराऽऽदीनां दक्षिणोतरदिग्भाविन सङ्घस्यया भवनानि चतुःषष्टिशतसहस्राणि लक्षा भवन्ति । एवं नागकुमाराणां चतुरशीतिलक्ष | कनकानां सुवर्ण
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652