________________
(१४e१) अभिधान राजेन्द्रः ।
भट्ठि
"
इति सूत्रेण शौरसेभ्यामनयोः सौ परे नस्य मः 1 " किं एत्थ भवं हिरण चिंतेदि । प्रा० ४ पाद । भूशत्रुः । वर्त्तमानकालार्थे, भवनकर्तरि च । स्त्रियामुभपत्र ङीप् । वाच० । शत्रस्तस्य नुम् । वाच ● | भवंत-भवान्त पुं० । भवस्य संसारस्यान्तो भवान्तः । भव नाशे, जं० १ बक्ष० । भवस्व संसारस्यान्तहेतुत्वाद् भवान्तः । भिक्षौ, 'भवक्षयाद् भवन्तिच 'भवक्षयात्संसारनाशात् । द्वा०२७ द्वा०| “नेरद्र्याइभधस्स वि घंतो जं तेणं सो भवतो” भट्टिइणिरूवण--भवस्थितिनिरूपण - न० । संसारस्थितिपस्था० ३ ठा० १३० । ( भयं खिवंतो भवंतो य ) भयं संसारं क्षपयन् भवान्तो भवति । दश०१० अ० नि० चू० । भवेतर भवान्तर- न० | जन्मान्तरे, सूत्र० १ ० १ ० १ उ० । कल्प० । "पच्छित्तं भवतरकडाएं | जन्मान्तरोपासानामिति । पञ्चा० ६ विष० । "घेएह भवंतरे जीवो " पं० ६० ४ द्वार ।
13
भवंतिय- भवान्तिक न० । मरणे, " श्रहवा उक्कसिते भवं
लिए। " सूत्र० १० २ श्र० ३ उ० । भवसार--भवकान्तार-न संसारारये " भवतारं ह कगीतो । " पञ्चा० ११ विव० । दर्श० । [..न० । संसारहेतौ द्वा० १४ द्वा० । भवकारण-भवकारण भ्रवक्खय- भवचय- पुं० । भवनिबन्धनभूतानां कर्मणां गयादीनां निर्जर, नि० १ ० ५ धर्म १ ० ॥ भ० औ०। विपा० । स्था० । कल्प० ।
भत्रगहण - भवगहन - पुं०। जम्मनाऽतिदुस्तरे संसारे, तुरशी तियोनिलक्षप्रमाणत्वात् । सूत्र० १० १२ अ० । भवगुण-भवगुपुं० तेषु तेषु स्थाने
ति वारकाऽऽदिर्भवः, तत्र तस्य वा गुण। भवगुणः । गुणभेदे, स च जीवविषयः । तद्यथा-नारकास्तीयतरवेदनास हिष्वस्तिशसिन्धानिनोऽवधिमन्ता भवगुणादे
भवन्ति तिषेध सदसद्विवेक विकला अपि सन्तो ग गनगमनलब्धिमन्तो गवादीनां च तृणाऽऽदिकमप्यशनं
भाप मनुनाऽशेषकर्मक्षयो देवानां च सर्वशुभानुभावो भवगुणादेव । श्राचा० १० २ श्र०१ उ० । भवग्गहण - भवग्रहण - न० । भवस्य जन्मनो ग्रहणमुपादानं भवग्रहणम् । स० १ सम० । जन्मोपादाने भ० २५ श० ६ उ० । क्षुल्लक भवग्रहणप्रमाण कालः 'बन्धण 'शब्देऽस्मिन्नेत्र भांगे १२२६ पृष्ठे गाथाभिर्निरूपितः ) ?
"
भवचक्कपुर- भवचक्रपुर - न० । भवचतुर्गतिरूपचक्राऽऽत्मिका यामादिस्वकृतकर्मपरिणामनृपस्य राजधान्याम्
"
।
,
चक्रपुरस्थोऽपि न मूढः प्रतिविद्यते "अनादिस्वकृत कर्मपरिणामनृपराजधानी रूपभववतुर्गतिरूपचक्रोडगतः ।
अष्ट० ४ अष्ट० 1
भजल हि भवजलधि-- पुं० । संसारसमुद्रे, “भवजल हिपोयभूर्य" संसारसमुद्रस्थिकद्वार भव भवार्थ- पुं० [अब एवार्थो भयार्थः। भवरूपे प्रयोजने
भ० १३ श० ४ उ० ।
भवद्वि-भवस्थिति स्त्री० भने
वा स्थितिर्भव स्थितिः । भवकाला 53मके स्थितिभेदे. जी. २ प्रति० । ३७१
Jain Education International
भवण
''
दो भवट्टिई पत्ता, तं जहा- देवाणं चैव । नेशयेयाणं चैव ॥
देवनारकाणां भवस्थितिरेव देवाऽऽदेः पुनर्देवाऽऽदित् नानुत्पत्तिरिति । स्था० २ ठा० ३ उ० | भवट्टिइकाल- भवस्थितिकाल - पुं० । भवे एकस्मिन् स्थितिमेवस्थितिस्तस्था कालो भवस्थितिक सं० २ द्वार ।
लोचना"चा
वि
39
०
भवख भवन- न० । भू भावे ल्युट् । भावे, जन्मनि वाच० । भवनं जन्मोत्पादः । श्रने० ३ अधि० । सत्तायाम्, विशेष | श्रावासे, " भवणं घरमावासो निलो बसही निदेलखं श्रगारं । पाइ० ना० ४६ गाथा | आधारे ल्युट् । गृह, श्रा चा० २ ० ३ ० तं । रा० । स्था० । शास्यादिविशेषिते चतुःशालाऽऽदिके गृह विशेष प्रश्न १० द्वार 1 स्था० भवनप्रासादयोः को विशेषः ? उपते. भवनमायामापेक्षया किञ्चिन्न्यूनोच्छायमानं भवति । प्रासादस्तु श्रायामद्विगुणोच्छाय इति । शा० १ ० १ ० 1 असु रादीनां दशानां भवन पतिदेव विशेषायां भवनभूमिकारूपे आवासविशेषे, श्राव० ४ श्र० । भवनानामावासानां वायं विशेषः - भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधः कर्णिकासंस्थानानि । श्रावासास्तु कायमानस्थानीया महा मण्डप विचित्रमरप्रभाभासिता प्रव० १६४ द्वार । भवनान्यसुराऽऽवीनां विमानानीति । स० ३ श्रङ्ग । म० । प्रज्ञा० | दर्श० | जं० । भवनवासिनां भवनसंख्यामाह
।
सत्तेव य कोडीओ, हवंति बावत्तरी सयसहस्सा । एसो भवसमासो भव विषाणिजा | ११६१। 'भवनवासिनां देवानां दशस्वपि निकायेषु सपिण्ड्य चि. न्त्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च शतसहस्राणि लक्षाः । एष भवनपतिनां भवनसमासो भवनसङ्ख्या इति विजानीयात् पतनि तिसहस्राधिकलक्षयोजनबाहल्याया रत्नप्रभायाश्चाध उपरि च प्रत्येकं योजन सहस्रमेकं मुक्त्या सर्वत्रापि यथासम्भ वमावासा इति । शेषेऽष्टसप्ततिसहस्राधिक लक्षयोजनप्रमाणे
भागेऽवगम्यानि अन्य स्याडुर्नययोजन सहस्राणामधस्ताद् भवनानि । श्रन्यत्र च उपरितनमधस्तनं च । योजन सहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति । सम्प्रति भवनवासिनामेव प्रतिनिकायं भवनसख्यामाद
1
चट्टी असुराणं, नागकुमाराण होड़ चुलसीई । बावचार कणगाणं, वाउकुमाराय उई ।। ११६२ || दीवदिसाउदही, बिज्जुकुमारिंदथणियश्रग्गीणं । छपि जुमला, रिमो रस्सा ११६३। असुराणामसुर कुमाराऽऽदीनां दक्षिणोतरदिग्भाविन सङ्घस्यया भवनानि चतुःषष्टिशतसहस्राणि लक्षा भवन्ति । एवं नागकुमाराणां चतुरशीतिलक्ष | कनकानां सुवर्ण
For Private & Personal Use Only
www.jainelibrary.org