________________
भवणवइ
।
कुमाराणां द्विसप्ततिलक्षाः, वायुकुमाराणां पराणवनिर्लक्षाः, दीपकुमारामार कुमारस्तमितकुमारा कुमाराणां पामपि दक्षितर दिग्ववियुग्मरुपयां प्रत्येक पद सततिः भवन्ति भवनानाम्। पांच सर्वेषामप्येकत्र मीलने प्रागुक्ताः सइया भवन्ति । प्रस० १६५ द्वार । उक्तं चजोभयसहरसमेगं भोगाहिया भवनगराई | रणभाइ सन्चे, इक्कारस जोश्रखसहस्सा || ३२ ॥ तो चउरंसा खलु, श्रहियपखोहरसभावरमखिज्जा । बाहिरओ कि य वट्टा, निम्मलबहरामंधा सब्बे ॥ ३३ ॥ उकिमनगरफलिदा अतिरो भवयवासी । भवनगरा विरायं-ति कणगसुसिक्किलिट्ठपागारा |३४|| बरमझियामं दिवादि हिट्टा सहायलद्वेहिं । सोदिति पाये-दि विविधमभित्तिचिचेहि ||३५|| चंदापट्टि िय आसोसचमलवासेहिं । दारेहि पुरवरा क्लु, पडागमल्लाउरा रम्मा ॥ ३६ ॥ भोसाई, उमिद्धा इति ते दुपारस धूपघटियाउलाई गदामो३षिद्धासि ॥ ३७ ॥ जहि देवा भववई, वरतरूणीगीयवाइयरवेणं । निम्बडिया मुइया, गयंपि कालं न जायंति |३८| ६०५०
.
निवासिनि देवविशेषे, पुं० । आय० ४ श्र० । भवयगिद्दभवनगृह न० कुटुम्बियनगृहे २०३८० ७ उ० । भाखा० । भवनगृहं यत्र । कुटुम्बिनो वास्तव्या भव म्ति स्था० ५ ठा० १ उ० । भवच्छिद भवनच्छिद्र - न० | भवनानामवकाशान्तरे, प्रशा०
२ पद ।
( १२ ) अभिधान राजेन्द्रः ।
9
भवणवासि (ण्) - भवनवासिन् पुं० । भवनेषु अधोलोकदेवा ssवासविशेषेषु वस्तुं शीलमस्येति भवनवासी । असुराSSदिके देवभेदे. स्था० २ ठा० ३ उ० । (ते व 'भवणवा' शब्देऽनन्तरमेव दर्शिताः) (पतेषां भवनाऽऽदिवक्तव्यता 'ठाण' शब्देव
भागे १७०२ पृष्ठे गतः (द्वीपकुमार उदयः सबै समाहारा इत्यादिवव्यता' दीपकुमार' शब्दे चतुर्थभागे २५४२ पृष्ठे उक्का) भवयावास भवनावास पुं० भवनेषु भवनवास्यादिदेवाना मायासस्थानेषु प्रवासी भवनाऽवास भवनवास्वादिमननान्तर्वर्तिन्यावाले, स० ३४ सम० प्रा० । (भवनाऽऽवाल• योर्विशेषो भवण ' शब्देऽत्रैव भागे १४७६ पृष्ठे उक्तः )
मनभवननिष्ट पुंगवादिकये करिं भवशिब्वेय-भवनिर्वेद- पुं० संसारविरागे पञ्च०४ वि चिद् भवनप्रदेशे प्रचा० २ पद ।
0
,
1
भवणपत्थड - भवनमस्नट- पुं० भवनपति निकायाऽऽवासस्था
पान्तराले, प्रशा०२ पद् । भवयवमवनपति-पत
ल० । न हि भवादनिर्विष्ठो मोक्षाय यतते श्रनिर्विशस्य तत्प्रतिबन्धात् । " भयवं भवणिव्वेश्रो ।" ध० २ अधि० । भवाव भवाय पुं० संसारसागरे, “भद्यतरंज्ञाणि शियमेण ।" पंचा० १ विघ० । भवतु भवन्तु पुं०
तम्यते भयोऽनेनेति भवतः ।
भवतृष्णायाम् उत्त० १३ प्र० । भवत्थ-भवस्थ- त्रि० । भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मि' fafe भवः areersऽदिजन्म । भवे तिष्ठतीति भवस्थः "स्थाऽऽदिभ्यः०-"||५३८२ ॥ इति कः संसारस्थे, नं० । उत्त० । भवस्य केवलमायभवस्य केवलज्ञान-पति
निः प्रतिमोमनिति भयो नाराजित भयो मनुष्यभव एव प्राह्यः, अम्यत्र केवलोत्पादाभावात् । भवेतिपुतीति भवस्थः। "स्थादिभ्यः कः ॥ ३८२॥ इति कः प्रत्ययः । तस्य केवलज्ञानं अवश्य केवलज्ञान केवल स्वमेषादि केवलाय दुतीयभावे६४७ पृष्ठे गतम्)
मनो०१६४ द्वारा असुराऽविकेषु देवाख विशेषाधेषु देवाि०२ विष० । स्था ते च दश, तानेवाऽऽद्द
असुरा १ नागा २ त्रिज्जू ३,
सुवा ४ अग्गी अ५ बाउ ६ पथिया व ७ । उदद्दी ८ दीव है दिसा वि य १०, दस भेया ११ भवा
॥ ४३ ॥
Jain Education International
ति तथा
मदनवासिनामवान्तरजातिभेदमधिकृत्य मे असुरा इति परको वारा असुरकुमाराः । एवं नागकुमारा इत्याद्यपि भाव
भवत्थकेवलनात नीयम् अथ करमा कुमारा इति व्यपदिश्यन्ते । उच्यते - कुमारवच्चेष्टनात् । तथाहि - सर्वे एवैते कुमाराङ्गाराभिप्राय कृतविशिष्ट सरीररूपक्रियासमुखतरूपवेष भाषाऽऽभरणप्रहरणावरण्यानवाहना अत्युपरागाः क्रीडनपराश्च ततः कुमारा इव कुमारा इति । गाथानुबन्धाऽऽनुलोम्या 55दिकारणाच्च कुलप ठिताः। प्रज्ञापनादयन्ते तथादि सुरा नागसुवा, विज्जू अग्गी श्र दोष उदही । दिलिपवण पणिश्रनामा. दसहा एए भवनवासी ॥१॥" प्रव० १६४ द्वारा । "एएस दसविहाणं भवणवासी देवाणं दसचेइयरुक्खा पत्ता । तं जहा - अस्सुसत्तिवमे, सामलिउंबर सिरीसदहिवसे | वंजुल पलासवप्पा-यए य कणियाररुक्खे य ॥ १ ॥”
स्था० १० ठा० ।
मेवास्थाय सिद्धाना दिद्वारेषु श्रूयन्ते इति । स्था० १० ठा० । भवववर-भवनवर
"प
दुबारे । " भवनवरेषु भवनश्रेष्ठेषु अवतंसक इव मुकुट व भवनवरावतंसकस्तस्य प्रतिद्वारम् । कल्प० १ अधि० ३ क्षण। उत्त० ।
For Private & Personal Use Only
www.jainelibrary.org