________________
पुरिसजाय
"गंतात १, आता खलु तचा अयागंता चिह्नितपचिट्टिता ३, खिसिदित्ता चैव नो चेव ४ ॥ ९ ॥ हंता य महता य ५, छिंदित्ता खलु तहा मछिंदित्ता ६ । बूतिता अतिता ७, मासिता चैव खो क्षेत्र ॥ २ ॥ दवा व मदचा व ६, त्रिया खलु वा अधुनिया १० मिता ममता ११, पीता चे नो चेत्र १२ ॥ ३ ॥ सुचित्ता असुतित्ता १३, जुज्झिता खलु तहा अजुज्झिता १४ अतिया ना १५ पराजित व नो चेत्र १६ ॥४॥ सदा १७११६, रसा२० य फासा २१ तहेब ठाखा य । ( २१-६-१२६-१-१२७ )
( १०१६)
अभिधानराजेन्रूः ।
निस्सीलस्स गरहिता, पसस्था पूरा सीलवंतस्स ॥ ५ ॥ एवम तिथि तिमि भावगा भाविषथा। सर्व सुखे वा खाने सुजणे ति० ३ एवं मुखे चि०३ सुपीति०३, एवं मनुवा वामेने तुम ये भवति०३ न सुभीति०३, व सुविस्सापीति०३, एवं सवाई गंधाई रसाई फसाई, एकेके व मालावता भाणिवन्या, १२७ मालागा भवंति । ( १६० सूत्र )
(तम्रो पुरखेत्यादि) पुरुषजातानि पुस्वपकारा, सुड मनोवस्था सुमनाः हर्षवान् इत्वर्थ:-दुना बादिमान् द्वित्यर्थः मोना न
"
"
स्थः, सामायिक वानित्य र्थः । सामान्यतः पुरुषप्रकारा उक्ताः, ए सानेव विशेषतो गत्यादिक्रियापेक्षया 'तो' इत्यादिनिः बैराइत गया यारवा कविद्विद्वारा ही नांमति सम्मापनावान् एकः कथित् मनाभवति-पति वयेवा म्यो गोबति अन्यः स पति अतीतकाल सूत्रभित्र वर्तमानमचिरकाल नबरंजामी दिषु इतिशब्द स्वर्थः । ' एवमगंता' इत्यादि प्रतिषेधसूत्रा णे 'आगमनसूत्राणि च सुगमानि 'पत्रम्' एतेनानन्तरे ना मिलान एमपि वव्यानि भयेान्य दुकानि च जाणि संहर गाथापञ्च हवा-मंत्यादि) तामा आमडेयुक्रम् (मनात) "अगं नायेगे तुमसे म बर. अगागंता नामेगे दुम्मणे मंत्र, अद्यागंता नामेगे नेो सु. मनोदुम्मणेभव ३, एवं न अगच्छामीति० ३, एवं न आगमिस्सामीति० ३ " ( चिट्टित त्ति ) स्थित्वा ऊईस्थाने न सुमना दुना अभयं च भवति एवं बिट्ठामीति, वि. हिस्सामीति विद्विषारापात एवं सर्वत्र निनो वेव) षिच नाि
"
Jain Education International
श्व ३. विश्वा द्विधा कृत्वा ३, अच्हित्वा प्रतीतम् ३, । बुद्द सि) उक्त्वा भावा पदवाक्यादिकम् ३ (अनुसति ) ३, (भासिते ति) भाषित्वा संभाय कञ्चन सम्भा नो वेव सि) वित
पीच
२ (दति ) दवा ३, अदस्या ३, भुरे, अभु काना३ अध्या ३, पीरवा ३. (नो चेत्र सि) अपी रहा है, बुलवा है, असुवा ३ युवा ३ युवा ३ ( जस
1
पुरिसजाव ति ) जित्वा परम् ३, अजित्वा परमेव ३ ( पराजिणित्ता) भूशं जित्वा ३ परिभङ्गं वा प्राप्य सुमना भवति, बर्डनकमा - विमहावियपविनिर्मुयात् पराजितान् प्रतिवादिनः सम्भावितान विनिर्मुकमोबेश ) अपराजि जित्य ३ | ४ || सद्देत्यादिगाथा ५ सूत्रत एव बोद्धव्या, प्रतिस्था तारा इति पचाने इत्यादि) मिति यत्या दिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दाऽऽदौ विषये विधिप्रति पेधाभ्यां प्रत्येकं त्रयस्त्रयं आलापकाः-सूत्राणि कालविशेषा
सुमनाः दुना मो सुमना जो दुना इत्येतत्पद यवन्तो भणितव्याः । एतदेव दर्शयन्नाह - ( सद्दमित्यादि ) भवितार्थम्बाई इत्यादि यथा वि. धिनिषेधाभ्यां वयय आलापका भणिता एवं रुवाई प्रा सित्ता' इत्यादयः त्रयस्य एवं दर्शनीयाः । एवञ्च यद्भवति त दाह - (एके इत्यादि) एकैकस्मिन् विषये पडालापका भा नियतीति तत्र शब्दे दर्शिता का पानि मीति वम् घडा ४. न पश्यामीति
पश्वामीति २
मोति षट् ६ एवं गन्धान् धावा ६, रसानास्याद्य ६, स्पर्शान् स्पृष्टुति ६ । स्था०३ ठा० २३० ॥
तो पुरिसजाया पथवा तं जहा-सुतधरे, भवरे, मरे (१६९ छत्र )
'तम्रो' इत्यादि सुबोधम्, नत्ररमेते यथोसरं प्रधाना इति
स्था० ३ ठा० ३ उ० ।
पुरुषकारानेव वृक्षाऽऽदिदृष्टान्तेनाऽऽहचनारि वापस वा तं जहा-भर नावे उभर १ उन नाममेगे पण २, पद्यते नाममेगे उन्नवे ३, पणते नाममेमे पढते ४। १ एवमेव चचारि पुरिसजाता पता । तं जहा उन्नते नामेगे उन्नते, तहेव० नाव पखते नामेगे पखते |२| चचारि रुक्खा पक्षता । तं जहा- उन्न नाममेणे उमतपरिणते १, उसर नामगे पतपरियते २, पणते खाममेगे उन्नतपरिणते ३, पर नाममेगे पणयप रियर ४। ३। एवामेव चचारि पुरिसजाया पसचा | वं जहा- उन्नते नाममेगे उमयपरिणए० चउभंगो ४ । ४ । चचारि दक्खा पाता । तं जहा उनले नामेगे उ अतरूवे ० तदेव चडभंग ४ | ३ । एवमेव चचारे पुरिसजाया प
जहा उमर नामवेगे० ४ ६ बचारि पुरि जाया पष्ठता । तं जहा उनने नाममेगे उन्नतमये उनए० ४. ७ एवं संप्पे ०८, पत्रे ० ६, दिडी ०१०, सीलायारे०११, ववहारे० १२, परकमे० १३, एगे पुरिसजाए पडित्रक्खो नस्थि । चचारि रुक्खा पसता । तं जहा - उज्जू नाममेगे उज्जू, उज्जू नाममेवं चउभं गो० ४ । एवामेव चचारि पुरिसजाता था। नाज्जू नाम०४ ज पखतेदिं गमो तहा उज्जुनि केहि वि भाषियन्त्रो नाम परकमे। ९६ । (२२६ सूत्र )
For Private & Personal Use Only
www.jainelibrary.org