Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1406
________________ (१३०३) भयग . अभिधानराजेन्द्रः। भयाण कयार जतार गहिर मोल श्रमहिए या कप्पर पवावे। कप्पति । भयगे ति गतं । नि०चू० ११ उ० । , गहिए मुल्ले अकयाए जत्ताए णो कप्पसि । मेसं कंठं क. भयजणणी-भयजननी-स्त्री० । सन्त्रासकारिएयाम् , वृ०९ व्वालो वि एवं चव । उच्चत्तमयगो वि काले अपुन्ने न दिक्खिज्जति । उ०२प्रक०। इयाणि कम्मे बद्धभयगाण य जे कप्पतिन कप्पति वा भयज्झरसाण-भयाध्यवसान-न. । अध्यवसानभेदे, तव ते भंगविगप्पेण विसेसिता भणति यथा गजसुकुमारमारकस्प सोमिलस्य । श्रा०चू०१०। छिसमछि य धणा, बावारिकाल इस्सरो चेव। भयट्ट-भयात-त्रि० । भीते, प्रश्न०२ सम्बद्वार। सुत्तऽथ जाणएणं, अप्पाबड्यं च णायव्यं ॥४२६॥ भयवाण-भयस्थान-न । भयं मोहनीयप्रकृतिसमुत्थ श्रापुव्यस्स इमा विभासा स्मपरिणामः, तस्य स्थानाम्यश्रया भयस्थानानि । भया. वावारे काले धणे, हिममछिमे य अट्ठ भंगा तु । श्रये, स्था। साविऍ गहिते अकए, मोत्तुं सेसेसु दिक्खंति ॥४३०॥ तच्च सप्तविधम्-. छिमो बाबारो, छिमो कालो, छिमं धणं, छिसं नाम-अमुर्ग सत्त भयद्वाणा पमत्ता। तं जहा-इहलोगभए१,परलोगकम्मं कायध्वं पत्सिगं कालं पत्तिपमा धणेणं ति । एस भए २,आदाणभए ३,अफम्हाभए ४,वेयणाभए ५,परणपढमभंगी। विनियभंगे धणं अच्छिण्णं । एवं अट्ठ भंगा भए ६, असिलोगभए । कायब्वा । एनेसि अट्टराई भंगाण वाबारे छिमे अछिन्ने भयं-मोहनीयप्रकृतिसमुत्थ श्रामपरिणामः तस्य स्थाना. या काले विछियाछिण सखीणं पुरतो साविते धणे न्याश्रया भयस्थानानि, तन मनुष्याऽऽदिकस्य सजातीयाछिमें गहिने अकए य कम्मे ण दिक्खति । सेलसु दन्यस्मान्मनुष्यादेरेव सकाशाद्यद्रयं भवति तदिहलोकदिक्खंति, ते य सेसा विचउत्थछट्टमभंगा, अधव सेस भयम् । इहाधिकृतमीतिमतो जाती लोक रहाकस्ततो भय. ति असु वि भंगेसु सक्खिपुरतो असाथिए धणे छिमे मिति व्युत्पत्तिः । तथा विजातीयादन्यस्मातिर्यग्देवाऽऽदेः अछिस या अगहिते कर अकए वा कम्मे दिक्वात । सकाशान् -मनुप्यादीनां यद्यं तत्परलोकभयं, आदीयते इयाणिं पुणो एयं चेव विसेसे त्ति इत्यादानं धनं तदर्थ चौराऽऽदिभ्यो यद् भयं तदादानभयं गहिते व भगहिते वा, छिम्मघणे मावए ण दिक्वति । अकस्मादेव बाह्यनिमित्तानपेक्षं गृहाऽऽविष्यवस्थितस्य राध्या. मच्छिमधणे कप्पति,गहिते वा अगहिते वा वि।।४३१।। दो भयमकस्माद्भयम् । घना-पीडा तद्यं घेदनाभयम् । पढमततियपंचमससमे य बावारकालेसु छिसाकिसे सु मरणभयं प्रतीतम् । अश्लोकभयमकीर्तिभयम् । एवं हि सक्खिपुरनो सावितेसु गाते अगहिते बा छिमधणे ण क्रियमाणे महदयशो भवतीति तद्भयान प्रवर्तते इति । स्था०७ ठा। विखेति । किं कारणम् ? उच्यते-सो भणेउज-मए सविता पुरती सावितं ति । अन्नं च मए अन्नो वि न गहितों इहपरलोयाऽऽयाणम-कम्हा आजीव मरणमसिलोए । तुज्झ अज्झाएति । अच्छिम पुण धणे कप्पति. किं का रणं ?, जम्हा मोलस्स परिमाणं न कयं, अकते ये परि. सत्तभयद्वाणाई, इमाई सिद्धंतभगियाई ।। १३३४ ॥ माणे ववहारो न लब्भति । भयं मोहनीयप्रकृतिलमुत्थ आत्मपरिणामस्तस्य स्थाना. "इम्सरे त्ति (४२६) " अस्य व्याख्या भ्याश्रया भयस्थानानि , तत्र मनुष्याऽऽदिकस्य सजाती. जत्थ पुण होति छिम, थोत्रो कालो व होति कम्मस्स | यादन्यस्मान्मनुष्याऽऽदेरेव सकाशाद्यद्भयं तदिहलोकभयम् । तस्थ अणिस्सरे दिक्खा, ईसरो बंध विकारेजा ।४३२। इहाविकृतभीतिमतो जन्तोर्जाती यो लोकस्ततो भय मिति व्युत्पत्तेः । तथा परस्माद्विजातीयासिग्देवाः सकाशान् धणं च विसं बहुं च कम्मं कयं च थो सेसं, कालो मनुष्याऽऽदीनां यद्भयं तस्पर लोकभयं २, तथा आदीयते वि थोयो अस्थति । परिसे कम्मे कप्पति, जदि प्रणीसरो. तो विविखजति , ईसरो पुण थोवं कम्मसेसं चपला वं. इत्यादानं तदर्थ मम सकाशादयमिदमादास्यतीति यात्रौ. रादिभ्यो भयं तदादानभयं ३, तथा अकस्मादेव बाह्य. धितुं पि कारावेज्ज । निमित्तानपेक्षं गृहाऽऽदिष्येव स्थितस्य राध्यादौ भयमक. किं कारणं इस्सरे ण कप्पति, प्रणीसरे कप्पर, ततो भन्नति स्माद्भयं ४, तथा धनधान्याऽऽविहीनोऽहं दुःकाले कथं जी. विष्यामीति दुःकालपंतनाऽऽद्याकर्णनाद्भयम् आजीविकाभयं घेत्तुं समयसमत्थो, रायकुले अत्थहाणि कडते । ५, नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादि कथिते पेल्लस्त तेण कप्पति, रोहोरसपीरिए वा वि ॥ ४३३ ॥ भयं मरणभयम् । ६ अकार्यकरणोन्मुखस्य विवेचनायो तं पब्वाचित सेलो दरिदो सयं अप्पणो घेत्तुमसमत्थो जनापवावमुत्प्रेक्ष्य भयमश्लोकभयमिति ७ । इमानि सप्त अधमो दरिहो गयकुलं गच्छति दूतगेण कति , तत्थ भयस्थानानि सिद्धान्ते भणितानि । प्रय० २३४ द्वार। धणक्यतो भवति, द्रमाभावात्तं न करोति, पल्लो-रि सासंथा। ध०। पा०। माव। . हो तस्स तेण कम्पति, इस्सरो पणकप्रिभिणिवेसा भयगणु-भजन-ना सेवने, सत्र०१६०६०।10। भज्यते उक्कोडं वि दाउं, जो पुण दरिदो रोद्र उरस्सेण वापि सर्वाऽऽरमा प्रवीक्रियते येन स भजनः । लोले, पुं० । सूत्र. घलेण गुतो मा बंधोहवणं करेस्लति ते पैल्लस्स वि| १७०६अ। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652